Book Title: Sangit Ratnakar Part 03 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 558
________________ ५२८ संगीतरनाकरः पुटसंख्या १२ १०२ . २३४ ३०९ ३७५ द्रुते शंभुर्लघौ देवी द्वतैः करतलाघातैः द्रुतैः षड्भिस्तु षटतालः दूतो मध्यो विलम्बध द्रुतो लघुः सार्धमात्र: द्रुतो लघुर्गुरुवन्त्यिः द्वतौ तुरालील: स्यात् द्रुतौ द्वौ जगणो वकः द्वयोरानिविशास्तद्वत् द्वात्रिंशच कला झेयाः द्वात्रिंशत्तन्तुसंजात द्वात्रिंशदगुलानां तत् द्वात्रिंशदडलो देध्ये द्वात्रिंशन्मात्रिकामन्ये द्वात्रिंशांशोनपादाभ्यां द्वादशं तु तृतीयांश द्वादशाङ्गुल आदित्यः द्वादशाङ्गुलके वक्त्रे द्वादशाङ्गे दशकलं द्वादशात्र कला प्राग्वद् द्वादशानां दशानां च द्वादशार्धस्वरन्यूनः द्वादशेति गुणा: प्रोक्ताः द्वापञ्चाशद्भवेत्सार्ध द्वाभ्यां विभिश्चतुर्भिश्च द्वाभ्यां द्वाभ्यां विग्निकाभ्यां द्वाविंशति कला: केचित् द्वाविंशत्यनुलोऽप्यन्य: द्विकलेऽटकला मात्रा पुटसंख्या १३८ द्विकले द्वादशकलं ४४९ द्विकले द्वादश कला: १५६ द्विकलेनोत्तरेण स्यात् २४ द्विकले पञ्चपाणौ सा १६६ द्विकले पादभाग: स्यात् २२२ द्विकले मद्रके वस्तु १४६ द्विकले स्युनिशनिता १५५ द्विकलोऽवाथवा चञ्चत् ४२ द्विगुणद्विगुणत्वेन ११५ द्विगुणद्विगुणौ यौ ४६९ द्विगुणाकर्षणात्कर्षेत् ३३३ द्वितीयं कम्पयित्वा च ४९५ द्वितीयं कम्पितं कृत्वा ४२७ द्वितीयं च क्रमादुक्त्वा ३५५ द्वितीयं व ग्रहे न्यास: २९१ द्वितीयं च तृतीयाध: ३२१ द्वितीयं च प्रयुज्य द्विः ४७३ द्वितीयं द्वियवोपेत ९. द्वितीयं सप्तमं कृत्वा २६८ द्वितीयखण्डे विश्राम्येत् २७७ द्वितीयतुर्यषष्ठाकैः ३३८ द्वितीयपक्षवत्प्रान्ते ३५७ द्वितीयमन्तर मेयं ३५० द्वितीयमन्तरालं तु २५८ द्वितीयमात्रा तालान्ता ४७१ द्वितीयस्वरमेवास्या २६७ द्वितीया तु पदैर्युक्ता ३२२ द्वितीयाधस्तनः पात्यः ६. द्वितीयान्तरतोऽधस्तात् ३८२ ३१०, ३६४ २१६ २६५ २९५ २७२ १६४ २९३ २९. ८४ ३७७ २१४ २९१ Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626