SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ५२८ संगीतरनाकरः पुटसंख्या १२ १०२ . २३४ ३०९ ३७५ द्रुते शंभुर्लघौ देवी द्वतैः करतलाघातैः द्रुतैः षड्भिस्तु षटतालः दूतो मध्यो विलम्बध द्रुतो लघुः सार्धमात्र: द्रुतो लघुर्गुरुवन्त्यिः द्वतौ तुरालील: स्यात् द्रुतौ द्वौ जगणो वकः द्वयोरानिविशास्तद्वत् द्वात्रिंशच कला झेयाः द्वात्रिंशत्तन्तुसंजात द्वात्रिंशदगुलानां तत् द्वात्रिंशदडलो देध्ये द्वात्रिंशन्मात्रिकामन्ये द्वात्रिंशांशोनपादाभ्यां द्वादशं तु तृतीयांश द्वादशाङ्गुल आदित्यः द्वादशाङ्गुलके वक्त्रे द्वादशाङ्गे दशकलं द्वादशात्र कला प्राग्वद् द्वादशानां दशानां च द्वादशार्धस्वरन्यूनः द्वादशेति गुणा: प्रोक्ताः द्वापञ्चाशद्भवेत्सार्ध द्वाभ्यां विभिश्चतुर्भिश्च द्वाभ्यां द्वाभ्यां विग्निकाभ्यां द्वाविंशति कला: केचित् द्वाविंशत्यनुलोऽप्यन्य: द्विकलेऽटकला मात्रा पुटसंख्या १३८ द्विकले द्वादशकलं ४४९ द्विकले द्वादश कला: १५६ द्विकलेनोत्तरेण स्यात् २४ द्विकले पञ्चपाणौ सा १६६ द्विकले पादभाग: स्यात् २२२ द्विकले मद्रके वस्तु १४६ द्विकले स्युनिशनिता १५५ द्विकलोऽवाथवा चञ्चत् ४२ द्विगुणद्विगुणत्वेन ११५ द्विगुणद्विगुणौ यौ ४६९ द्विगुणाकर्षणात्कर्षेत् ३३३ द्वितीयं कम्पयित्वा च ४९५ द्वितीयं कम्पितं कृत्वा ४२७ द्वितीयं च क्रमादुक्त्वा ३५५ द्वितीयं व ग्रहे न्यास: २९१ द्वितीयं च तृतीयाध: ३२१ द्वितीयं च प्रयुज्य द्विः ४७३ द्वितीयं द्वियवोपेत ९. द्वितीयं सप्तमं कृत्वा २६८ द्वितीयखण्डे विश्राम्येत् २७७ द्वितीयतुर्यषष्ठाकैः ३३८ द्वितीयपक्षवत्प्रान्ते ३५७ द्वितीयमन्तर मेयं ३५० द्वितीयमन्तरालं तु २५८ द्वितीयमात्रा तालान्ता ४७१ द्वितीयस्वरमेवास्या २६७ द्वितीया तु पदैर्युक्ता ३२२ द्वितीयाधस्तनः पात्यः ६. द्वितीयान्तरतोऽधस्तात् ३८२ ३१०, ३६४ २१६ २६५ २९५ २७२ १६४ २९३ २९. ८४ ३७७ २१४ २९१ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy