SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ द्वितीयान्या भवेन्मध्य द्वितीये पश्चमान्तः स्यात् द्वितीयोऽत्र स्वरः स्थायी द्वितीयोऽस्याः स्वरो लक्ष्ये द्वितीयोऽस्यामपि प्रायः द्वितीयो द्व्वानन्त्य: द्वित्रास्ततोऽधिकाः सारी: द्विदण्डिकं शकुनाष्ट द्विद्विकोष्ठोनिताः स्वस्व द्विमात्रं च कला वक्रं द्विमात्रा: षोडशकला : द्वियोगजाः क्रमाद्भेदाः द्विभ्यस्येदेवमेव द्विरावृत्तिरनावृत्तिः द्विरुत्तराधरान्तो द्विः द्विरुत्तरो द्विरधर: द्विरुद्धहस्तत: खण्डं द्विरुद्ध हो ध्रुवाभोगं द्विश्वत्वारो विरामान्ताः द्विषद्वित्रासजनन: द्विख्यातं त्रिसंख्यातं द्विख प्रहतत्पूर्वः द्वित्रिर्वाप्यवरोहेण द्वित्रिवक्त्वाथ द्वितीयं द्वे चत्वारि भवन्त्यष्टौ पकी स्वस्वपूर्वात ठाएको द्वौ तालौ संनिपातौ द्वौ द्रौ द्वौ तासामाचकोष्ठौ 67 लोकानामनुक्रमणिका पुटसंख्या २६ द्वौ मार्गों गीत केषूकौ ३६९ द्वौ लौ द्वौ दौ लघु द्वौ द्वौ द्वौ लगौघत्ता " ३७० द्वौ षोडश लघून्यन्ते ३७७ १८७ २९२ २३४ १७९ व्यङ्गुलावध्यष्टर्मी तु यो यदा तदान्तः स्यात् पर्धमर्धस्थितं तद्वत् २७१ ४४२ २५५ २५२ ४३० ४५२ १५० ४५९ ११३ ३७३ ३८१ ३७६ ૪૨૪ १९१ १९२ १७२ १८० घ १३८ घसूरकुसुमाकार ४२७ धनुषा वामहस्तस्थ १९५ पचासी स्यात्तदा दृष्टः स्यादृश्यते वंशे धातुना चित्रिता कार्या धातून्यत्र प्रयुञ्जीत धातून्वृतित्रयं तस्व धात्वन्तरे मिश्रयित्वा धैवतः स्यान्मध्यमया धैवते स्थायितां नीते धैवते स्थानि प्राक्षं धृत्वा कर्कटहस्तेन धैवतं ग्रहमास्थाय धैवतं स्थायितं कृत्वा ३०३, ३०७, धृत्वा तद्रन्धविन्यस्त धृत्वा तस्याग्रभागेण वा संपीय तर्जन्या ५२९ पुटसंख्या १०४ १५० १५८ २७७ २८६ ७३ २९६ भुः शम्या ततस्तालः त्रका पतिता चित्रे ३८९ ܝܙܕ ३०५ ३७१ २८१ २७५ ३५६ २७५ ३७८ ३१०, ३११, ३६९ ३२६ ३७३ ३७८ ३९१ ४९३ ४८९ rus Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy