Book Title: Sangit Ratnakar Part 03 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 567
________________ पुटसंख्या ४८३ २३१ १४८ १४७ ४२. १३७ ३८९ भूतिमित्रेण भक्तेन भूपाली सा जनरुका भूरिगुर्गुरुहीनो वा भूरिभिः संमृता पाटः भूलमबाह्यपाभ्यां भृतगर्भ: कांस्यपात्र भेददयेऽस्यीद्धट्टाख्य मेदाः सप्तेत्यलमस्य भेदा कृतान्तलध्वन्त मेदा व्यञ्जनधातूत्था भेदानिीतवाद्यस्य भेदानां यावतां मध्ये भेदास्तलेन रिभित भेदास्तेऽन्वर्थनामान: भेदास्ते पङ्क्तिषु झेयाः भेदैरेककलायैः स्यात भेरीनि:साणतुम्बक्यः भ्रमर: कुञ्चितश्चेति भ्रमर: संधितछिन्नौ भ्रमरोऽन्तः क्रमाच्छीघ्र भ्रमरो हस्तपाटः स्यात् भ्रामणं वैपरीत्येन ४६८ श्लोकार्धानामनुक्रमणिका पुटसंख्या ४५६ मङ्गले विजय चैव ३०७ मालेषु च सर्वेषु २५७ मण्ठरूपकवेलायां ४२१ मण्ठो न जौ लघुर्यद्वा ३१६ मण्डले चाल्यते यत्र ४८४ मण्डल्यो लोहजे सूत्र २० मण्डल्यौ वक्त्रयोवली ३९७ मतङ्गोकास्त्विमे वर्णाः १६६ मदनः प्रतिमण्ठश्व २७६ मधुरं वाद्यते तसः २६५ मधुरवानसिद्धथै तत् १६८ मधुरोद्धतवाद्येषु २७१ मध्यपर्व कनिष्ठायाः २५४ मध्यप्रान्तान्तराले तु २०३ मध्यमं प्रहमास्थाय ६६ मध्यम ज्येष्ठमित्येषां २३० मध्यम स्थायिनं कृत्वा ३९९ मध्यमः षष्ठभागेन २३९ मध्यमाङ्गुष्ठयोर्मूले २४० मध्यमादिग्रहः शास्त्रे ४११ मध्यमादिग्रहे कार्या २८७ मध्यमादिपदं ज्ञेयं मध्यमादेः समाख्यातं मध्यमानामिकाभ्यां तु ३८० मध्यमायां दण्डदैर्घ्य मध्यमासारितादिस्थ १३७ मध्यमासारिते ताले १५७ मध्यमेऽष्टौ कलास्त्वाद्या १४४ मध्यमे सप्तके स्थानं ३४८ ३१५ ३६८ १०६ ३०२, ३६२ ४९४ . २९० २९८ . . २४० २९२ ८ मं प्रकम्प्य स्थिरीभूय मं विधाय प्रहं तं च मकरन्दः कीर्तिताल: मगणव त्रयो दोप्ता मगणो लप्लुतौ रङ्ग १२२ ११० २४७ Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626