Book Title: Sangit Ratnakar Part 03 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 526
________________ ४९६ संगीतरत्नाकर: क्षिप्ताभिस्तादृशचद्रवलया बलिभिर्युतः ॥ १२०३ ॥ वक्षोये जानुनोर्मध्ये यद्वा संधार्य वाद्यते । अयं च करशाखायै रालालिप्तो विघृष्यते ।। १२०४ ॥ कवचास्थडरटाः पाटाः पाटहावेह संमताः । सप्ता देवमुनयो देवताः शार्ङ्गिणोदिताः ।। १२०५ ।। इति पट्टवाद्यम् सन्त्यन्यान्यपि वाद्यानि लोके भूयांसि यानि च । तेषु विस्तारसंत्रासादुदास्ते सोढलात्मजः ।। १२०६ ॥ इति घनवाद्यलक्षणम् हस्तप्रमाणो भवेत् । ऊर्ध्वमधश्व स्थितयोः द्वयोः लोहकृतयोः सरिकयोः त्रिवृद्रज्जुतुल्ययोः निक्षिप्ताभिः लोहमयक्षुद्रवलयावलिभिः संयुक्तः पट्टः कर्तव्य इति संबन्ध: । वक्षसोऽये जानुमध्ये वा धारयित्वा वादयेत् । अयं च पट्टः, रालालिप्तः, राला वृक्षविशेषः, तस्य निर्यासेन लिप्तः, कराड्गुल्ययैः विघृष्यते । अस्य कखचा: थडरटा: पाटहाश्च पाटाः । अत्र सप्त देवमुनयो देवताः ॥ - १२०० - १२०५ ॥ इति पट्टवाद्यम् ( क ० ) अन्यान्यपि वाद्यानि लोकानुसारतो द्रष्टव्यानीत्याहसन्तीत्यादि ॥ १२०६ ॥ इति घनवाद्यलक्षणम् (सु० ) अन्येषु लोकप्रसिद्धेषु वाद्यभेदेषु विस्तरभिया शार्ङ्गदेव उदासीनो भवति ॥ १२०६ ॥ इति घनवाद्यलक्षणम् Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626