Book Title: Sangit Ratnakar Part 03 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
गुर्मध्ये तु चत्वारः गृध्रवक्षोस्थिजा यद्वा
गृध्रवक्षोस्थिनलिका
गेयं श्रुतिस्वरप्राम
गोकार बहुलं चामुं
गोल इत्याद्यखण्डं स्यात्
गौरीसरस्वतीकण्ठा
प्रन्थित्रणभिदा हीन:
ग्रहं कृत्वा धमाहत्य
प्रहं चोक्त्वा तृतीयं च
ग्रहमोक्षप्रदेशश:
प्रहश्चिन्धमरामकीः
ग्रहांशन्यासनियमः
ग्रहाचेदवरोहेण
ग्रहादिस्वरसंभूति ग्रहादिस्त्रीन्स्वरान्स्पृष्ट्वा
महाधरांनी नारुह्य
ग्रहाधस्तात्तृतीयं च ग्रहाधस्तुपर्यन्तं
श्लोकार्थानामनुक्रमणिका
ग्रहाभिसरणं कृत्वा
प्रहान्मध्य स्थितात्षड्जाद्
पुटसंख्या
ग्रहं तमेव सं कृत्वा
ग्रहं द्विगुणसं कृत्वा ३७३, ३८२, ३८६
ग्रहं द्विगुणसं प्रोच्य
३७७
३१३
प्रहं मालविनः कृत्वा ग्रह द्वितीयतुर्योश्च
३६३
प्रहन्यासाद्देवकृतेः
ग्रहन्यासाद्वसन्तः स्यात्
ग्रहमेत्य ततः प्राचं
१४९ प्रहान्मन्द्रनिषादाच्चेत्
२९०
ग्रहार्थे ग्रहपूर्व च
२८५ ग्रहार्थं द्रुतमुच्चार्य
३५६ ग्रहार्थे च स्थिरीभूय
४७३
२७८
१३७
२३३
२१८
३१३
३८२
प्रहे चेन्न्यस्यते रागः
ग्रहे न्यासाद्भैरवस्य
ग्रहे न्यासेन गुर्जर्या:
ग्रहे न्यासो यदा रागः
ग्रहे न्यासो वसन्तस्य
प्रहो गान्धार एवास्या
ग्रहो हि मध्यमो रागः
घ
99
घटस्ततो डगिश्चेति
घडसो ढवसो ढक्का
घता द्वन्द्वमुकुन्दौ च
३७८
३०५
३७०
४९८
३८०
३०१
३१० घाताद्दक्षिणहस्तेन
३१४ घातोऽङ्गुलीभिर्वामस्य
३११ घातोऽतिमधुरध्वानः
३०८ घोषो रेफोऽथ बिन्दुः स्यात्
घनः श्लक्ष्णः सुपक्वश्च
घनस्य च गुणान्दोषान्
घनो मूर्तिः साभिघातत्
घातः केवलया पात:
घातः पातश्च संलेखः
घातः स्यान्मध्यमाकान्त
३०६
३०९ वर्जितः कवर्गश्च
३०६
कौतुकतो नन्दि
ङ
च
५१७
पुटसंख्या
३१२
३७५
३७७
"
३११
३६९
३७०
३०९
३७१
३०४
२९८
४७८
२३०
१३७
४७२
२३३
२२८
२४०
२३९
33
४१०
४७३
२५९
२३९
३९४
Scanned by Gitarth Ganga Research Institute
२३१

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626