Book Title: Sangit Ratnakar Part 03 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 541
________________ पुटसंख्या ३३. २३४ ३५८ ४२५ २७० २७० श्लोकार्धानामनुक्रमणिका पुटसंख्या ५४ एवं वंशा नवैवेति २९५ एवं वस्तुवयं गीत्वा ४५६ एवंविधस्य दण्डस्य ३७९ एवमन्वर्थनामत्वात् ३९९ एवमटविधामाह एवमष्टादश कला: १०६ एवमात्तिकरणात् ११. एवमाश्रावणामाह ११२ एष संयोगमेरुः स्यात् २५४ एषां पातकलायोगं २९ एषु त्रिष्वपि पक्षेषु १३ एककलयुग्मे स्यात् २५० एषोऽपि जनकः प्रोक्ता ३०५ एष्वक्षराणि नियतानि ओ ओंकारच हकारोऽपि ओघं चानुगतं तत्वं ओजस्य पादभागेषु ओता सोक्ता छण्डणान्ता ओतां कृत्वा विरुद्धाहः ओवेणकं द्वादशाङ्गं ओवेणके द्वादशाओं औ ४५६ औदयो पट्टिकायो च एतदाये कलाषट्के एतयोरन्तराले तु एतस्य वामं वदनं एतां सालगनट्टां तु एतान् प्रायो हुडुकायां एतान्युत्साहकारीणि एवे यथाक्षरास्तेषां एतेषां पञ्च षद् सप्त एतेषु स्याद् ध्रुवः पात: एते संघातजे भेदा: एतैः प्रकरणाख्यानि एतौ स्वयोनिवत्स्यातां एतत्कृतप्रतिकृतं एतत्कमेणावरोहः एतद्वाले हेयं तिति एतद्वे ध्वानगम्भीर एतद्धस्तसमायोगात् एत्य पञ्चममेतस्मात् एत्य स्थायिनि चेन्न्यासः एत्याध तस्य षड्जं च एभिः स्वरैर्विरचितं एवं कतिपये रागाः एवं चतुर्दशविध: एवं चतुर्दशात्पञ्च एवं जलघरवान एवं तुम्बकमुत्तानं एवं नष्टस्य बोध: स्यात् एवं पञ्चदशैवैते एवं प्रसिद्धलक्ष्माणः २४८ १२९ १७५ २६२ १८ २८४ ३१४ २५२ ३३८ २३० ४२ २१७ कंदर्पतालस्तस्यैव १३६ ककुभं दक्षिणत्याघ्रः । ३३९ कखचास्थडरटा: पाटा: २१८ Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626