Book Title: Sangit Ratnakar Part 03 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 503
________________ षष्ठो वाद्याध्यायः हुडुक्कयैव घडसो व्याख्यातः किंतु मण्डली । दक्षिणस्योदलीबद्धा वामा रज्ज्वा नियन्त्रिता ॥ १०८७ ॥ औद- पट्टिकायां च वामोऽत्र न निवेश्यते । गोंकारबहुलं चामुं वादयेदिति तद्विदः ॥ १०८८ ।। अङ्गुष्ठमध्यमामुल्यौ मदनाक्ताग्रभागतः। दक्षिणेन करेणास्ये घर्षणादोंकृतिर्भवेत् ।। १०८९ ।। घातोऽगुलीभिर्वामस्य वामाङ्गुष्ठेन पीडनम् । इति घडसलक्षणम् स्याद्धस्तदैर्घ्यः परिधौ सनवत्रिंशदगुलः ॥ १०९० ॥ द्वादशाङ्गुलके वक्त्रे वल्लीवलयसंयुते । धर्मणा आच्छादितमुखश्च यत्र करद्वयेन वाद्यते स घटः । मर्दले ये कथिताः पाटवर्णाः ते सर्वेऽप्यस्मिन् घटे ज्ञातव्याः ।। -१०७५-१०८६ ।। ___इति घटलक्षणम् (सु०) घडसं लक्षयति- हुडुक्कयैवेति । हुडुक्कालक्षणमेव घडसस्य लक्षणं, तर्हि कथं पृथनिर्देश इत्याह-किंत्विति । अयं विशेष:-दक्षिणस्य स्थिता मण्डली अस्य घडसस्य उद्दल्या बध्यते । वामामण्डली तु तर्जन्या नियम्यते । औदर्यामदरसंबन्धिन्यां पट्टिकायां वामहस्तस्य निवेशो नास्ति । गोंकारस्य प्राचुर्य यस्मिन् ; एवंविधं सममङ्गुल्योः मध्वोच्छिष्टलिप्तेन अग्रभागेन वादयेत् । दक्षिणेन अस्य घर्षणात् मुखघर्षणात् गोंकार उत्पद्यते । एतस्य च वामवादने वामहस्तस्याङ्गुलीभिः घातस्यैवाङ्गुष्टेन पीडनमिति ॥ १०८७-१०८९- ॥ इति घडसलक्षणम् (सु०) ढवसं लक्षयति-स्यादिति । हस्तप्रमाणदैर्घ्यः परिधौ वर्तुल 00 Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626