________________
८६
संगीतरत्नाकरः
प्रस्तार:
SS SS SS SS SS SS SS SS आनि विप आनि विप्र आनि विप आनि विश मात्रा ॥१॥ SS SS SS SS SS SS SS SS आनि विप्र आनि विप्र आनि विप्र आनि विता , ॥२॥ SS SS SS SS SS SS SS 2 आनि विप्र आनि विप्र आनि विष आनि विश .. ॥३॥ SS SS SS SS SS SS SS SS आनि विष आनि विप्र आनि विता आनि विश ॥४।। SS SS SS SS SS SS SS SS आनि विप्र आनि विश आनि विप्र आनि विश , ॥५॥ SS SS SS SS SS SS SS SS निश निता निता निश शता ताश ताश तासं ,॥६॥
इति षण्मानं वस्तु अस्याः प्रकर्याः प्रस्तारो यथा-वस्तुनः प्रथममात्रायां षोडशगुरून् सचतुष्कलपादभागविभागं लिखित्वा, तत्रायेषु पादभागेषु प्रत्येकमानिविप्रान् लिखेत् । चतुर्थे त्वानिविंशान् लिखेत् । इति प्रथममात्रा । द्वितीयामपि मात्रामेवमेव लिखेत् । किं तु पोडशस्य गुरोरधस्तालं लिखेत् । इति द्वितीयमात्रा। तृतीयामपि मात्रां प्रथमावल्लिखेत् । इति तृतीया । चतुर्थ्यो मात्रायां पूर्ववत् षोडश गुरून् लिखित्वा तत्राद्ययोः पादभागयोः प्रत्येकमानिविप्रान् , तृतीय पादभागे आनिवितान् , चतुर्थे पादभागे आनिविशान् लिखेत् । इति चतुर्थी मात्रा । पञ्चम्यां मात्रायां प्रथमतृतीययोः पादभागयोः प्रत्येकमानिविप्रान् द्वितीयचतुर्थयोः प्रत्येकमानिविशान् लिखेत् । इति पञ्चमी मात्रा । षष्ठयां मात्रायां षोडशानां गुरूणामधो निशनिता, नितानिश, ताशतासमित्येतान् पादभागविभागान् लिखेत् । इति षष्ठीमात्रा ।।
इति षण्मात्रमेक वस्तु
Scanned by Gitarth Ganga Research Institute