________________
पश्चमस्तालाध्यायः
अथ युग्मस्थितायुग्मप्रवृत्तयुग्ममहाजनिकमिश्रान्तान्तमुल्लोप्यकं यथा
SS SS SS SS SS SS SS SS SS SS
निश निता शप्र निसं। आनि विश आनि विता आश विता SS SS SS SS SS SS SS SS { $ आनि विसं | संता शता शता । निश निता शप निसं ।
इति युग्मस्य स्थितमयुग्मप्रवृत्तं महाजनिकम् । अथायुग्मस्थितं युग्मप्रवृत्तायुग्ममहाजनिकमिश्रान्तमुल्लोप्यकं यथा
आनि विश आनि विता आश विता आनि विसं । S SS SS SS SS SS SS SS.
चतुष्कलमात्रा-निविश निर्विता निशता शतास ।
SS SS SS SS SS SS SS SS SSS वैहायसम-निश निता शनिसं । निश निता शमनिसं । निशता
शनिसं।
इति युग्मस्थितमयुग्मस्य प्रवृत्ताभ्यामेकाङ्गो महाजनिकेन । एते पमिश्रभेदाः। द्वयङ्गो वा मिश्रः स्थितप्रवृत्ताभ्यामेकाङ्गो वा महाजनिकेन ।
इत्यन्तान्तमुल्लोप्यकम अथवा ततो युगयुमिश्र इति त्रिविधोऽन्तः कर्तव्यः । तस्य प्रत्येकं स्थितप्रवृत्तमहाजनिकाख्यानि त्रीण्यङ्गानि कर्तव्यानि । तत्र युग्मस्थितं यथा-सविच्छेदं गुरुचतुष्कद्वयं लिखित्वा तदधो निशनितान्निप्रविसांश्च लिखेत । युग्मप्रवृत्तं यथा--पूर्ववद् गुर्वष्टकं लिखित्वा तदधो निशशताताशतासान् लिखेत् । ततो युग्ममहाजनिकं युग्मस्थितवल्लिखेत् ।
Scanned by Gitarth Ganga Research Institute