Book Title: Samipya 2000 Vol 17 Ank 03 04
Author(s): Bhartiben Shelat, R T Savalia
Publisher: Bholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6. चिते चलति संसारो निश्चलं मोक्ष उच्यते ।
___योगशिखोपनिपत् - ६ - ५७ - (ab) 7. See महोपनिषत् - Chapter-IV . 101 8. मनसैव माश्छत्वा पाशं परमवन्धनम् । भवादुनारयात्मानं नासावन्येन तायत ॥
महोपनिपत् - Chapter-IV - 107. 9. एप एव मनोनाशस्त्वविद्यानाश एव च | ab
___महोपनिषत् - Chapter-IV - 110 - (ab). 10. अमनस्कस्वरूपं यत्तन्मयो भव सर्वदा । चितं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव ॥५१ ॥
महोपनियत् Chapter-V-51. 11. चित्ते चैत्यदशाहीने या स्थितिः क्षीणचेतसाम् । सोच्यते शान्तकलना जाग्रत्येव सुपुप्तता ॥ १२ ॥
अन्नपूर्णोपनिपत् - २ - १२. 12. द्विविधश्चिननाशोऽस्ति सरूपोऽरूप एव च । जीवन्मुक्तौ सरूप: स्यादरूपो देहमुक्तिगः ॥ १४ ॥
___ अन्नपूर्णोपनिपत् - IV - 14 13. द्वे बीजे चितवृक्षस्य वृत्तिव्रतधारिणः । एकं प्राणपरिस्पन्दो द्वितीयो दृढभावना || ४१ ॥
अन्नपूर्णोपनिषत् - IV.41 14. योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् । प्राणायामैस्तथा ध्यानैः प्रयोगैयुक्तिकल्पितैः ॥ ४४ ॥
अन्नपूर्णोपनिपत् - IV - 44 अवासनत्वात्सततं यदा न मनुते मनः । अमनस्ता तदोदेति परमोपशमप्रदा ॥ ४८ ॥
अनपूर्णोपनिपत् - IV - 48 16. Scc अन्नपूर्णोपनिषत् - 5th Chapter. 17. जाग्रत्येव सुपुप्तस्थः कुरु कर्माणि वै द्विज । अन्त: सर्वपरित्यागी बहिः कुरु यथागतम् ॥ ११६ ॥
अन्नपूर्णोपनिषत् - V. 116 18. यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः । तथा जानवयाभासं स्पन्दते मायया मनः ॥ २९ ॥
- Gaudapādakārikā - III - 29 Vidhushekhar Bhattacharya : The Agamasastra of Gaudapāda - University of Calcutta, 1943 19. मनोदिश्यमिदं द्वैतं यत्किञ्चित् सचराचरम् । मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३१ ॥
-Gaudapādakarikā - 3.31 20. आत्मसत्यानुवोधेन न सङ्कल्पयते यदा । अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ ३२ ॥
- Gaudapädakärikā - 3.32 21. निगृहीतस्य मनसो निर्विकल्पस्य धीमतः ।
प्रचारः स तु विज्ञेयः सुपुसेऽन्यो न तत्समः ॥ ३४ ॥ “The Concept of अमनीभाव"]
[૧૫
For Private and Personal Use Only
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84