Book Title: Sambodhi 1972 Vol 01
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad
View full book text
________________
तथाहिसूरिश्चन्द्रकुलामलैकतिलकश्चारित्ररत्नाम्बुधि
सारी लाघवमादधाति च गिगयों वर्धमानाभिधः । तच्छिष्यावयवः स सूरिरभवत् श्रीशान्तिनामाकृत येनेय विवृतिर्विचारकलिकानामा स्मृतावा त्मन ] ||
विचारकलिकाप्रशस्ति। श्रीशान्तिसूरिरिह श्रीमति पूर्णतले(ल्ले)
गच्छे वरो मतिमता बहुशास्त्रवेत्ता । तेनामलं विरचितं बहुधा विमृश्य
सक्षेपतो वरमिद बुध | टिप्पित भो । ॥
अनयो विचारकलिकाया- . वर्षमानसूरे शिष्यश्च । तथा : सूरि पूर्णतल्लगच्छीय परन्तु र स्वेन द्वावपि मभिन्नाविति प्रतीयत प्रकाशितपत्तनस्थप्राच्यजैनभाण्डागारीयग्रन्थसूचित उद्धृते ।
श्रीशान्तिसूरिमि वृन्दावनकाव्यवृत्ति , घटकपरटीका, शिवभटीका, चन्द्र. दूतटीका, न्यायावतारवातिक, न्यायावतारवार्तिकवृत्तिर्विचारकलिकानाम्नी, तिला मञ्जरीटीका च निरमायिषत ।।
मस्य काव्यस्य प्रतिपरिचयस्तु एवम् ।
ला. द. भारतीयसस्कृतिविद्यामन्दिरसुरक्षितश्रीमहेन्द्रविमलसंगृहीतमाण्डामारस्य डा. न २० क्रमाङ्क ११४३ अकिता इयम् हस्तप्रतिः । अस्यां पाणि २८, तेषु पञ्च काव्यानि वर्तन्ते, तानि च इमानि । १ वृन्दावनकाव्यम्
श्लोक संख्या-५२ २ घटकपरकाव्यम् ३ मेघाभ्युदयकाव्यम् ४ चन्द्रदतकान्यम् ५ शिवभद्रकाव्यम्
-२३

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416