Book Title: Sambodhi 1972 Vol 01
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 402
________________ श्रीमामाकृतम् समयमहितां कालपूजिताम् । कस्य : शत्रोः भरे', केषाम् दा[नवा]नां दैभा(त्या)नाम् हरेरित्यर्थ । तथा वाति वहति । कोऽसौ । इन्द्राशाप्रभवपवनः पूर्वदिग्जातवायु । किं कुर्वाण ? आदधानः विदधत् । [काम् ? पथिकवनिता प्रोषितभर्तृकाम् । कोदशीम् । जातोत्कण्ठाम् । कथमादधान ? निकामम् अत्यन्तम्। किं कुर्वन् । वर्धयन् वृद्धि प्रापयन ] कम् ? कामिकामं कामिना भोगिना काम अनङ्ग कामिकामस्तम् । पूर्ववाते हि कामिना कामो वर्धते । योर्मन्दाक्रान्ताच्छन्दः ॥२॥ जितालिमालामधुभित्तमालं धुमार्गमाधाय महत्तमालम् । पयो विमुश्चत्यचिरप्रभाभि महाम्बुदाली चलदीप्रमाभिः ॥३॥ जितालि। महाम्बुदाली वहन्मेघसन्तति सन्तानः । पयो जलम् । विमुश्चति नि स्यन्दते ववति । कथम् । अलमत्यर्थम् । कीदृशी ? महत्तमाऽतिशयेन शुवी । कीदृशो! उपलक्षिता । कामि अचिरप्रभाभिर्विद्भि । किंविशिष्टा' चला दीपा दीप्यमाना भासो दप्तयो यासा तास्ताभिः । किं कृत्वा : आषाय कृत्वा । कम् । धुमार्गम् आकाशपथम् । कादृशम् जितालिमालामधुभित्तमालम् , अलिमाला भ्रमरप्रतिश्व मधुमित् हरिश्च तमाला वृक्षविशेषाश्चालिमालामघुमित्तमाला', लिता गोनालिमालामधुमिन्तमाला येन स तथोक्तोऽभिकृष्णत्वेनेत्यर्थः । यद्वा सहा. बुदालीति पावेऽम्बुदाली अचिरप्रभाभि सह पयो जलं विमुञ्चति इति सक्य शेष पूर्ववत् ॥३॥ - घना धनानां ततिराद्धतानां प्रकुर्वती धां प्रतिरुद्धतानाम् । रसत्यलं सान्द्रतमालिनीला विभाति शष्पाकरमालिनीला ॥४॥ घना० । अलम् अत्यर्थम् । पनानां ततिः पङ्क्ति । घना निबिडा बढा। रसति शम्द करोति । कीदृशानाम् । उद्धतानाम् उद्भूटानाम् । किं कुर्वती । प्रर्वती विदघाना । काम् । घामाकाशम् । कथमूताम् । प्रतिरुद्धतानाम् । प्रतिरुद्धो निषिद्धः ब(सा)नो विस्तारो यस्या. सा ताम् । तथा सान्द्रतमाऽलिनीला धनभरनमरकृष्णा । तपेला भूमिश्च माति शोभते । कोदशी शष्पाङकुरमालिनीला शष्पाकुराणां बालतृणाना माला पक्ति विद्यते यस्याः सा चासौ नीला च । योरुपेन्द्रबजाछन्दः ।।

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416