Book Title: Sambodhi 1972 Vol 01
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 403
________________ मेघायुवकाम्यम् नवाम्बु विद्युल्लतया समन्ततः। क्षितौ विमुञ्चत्यसमं सम ततः । विनादयन्नम्बुधरः कलापिनो दिवीक्ष्यने चन्द्रमसः कलाऽपि नो ॥५॥ नवाम्बु० । अम्बुधरो मेघ । नवाम्बु नूतनजलम। विशति वर्षति । कथम् । समन्ततः सर्वासु दिक्षु । कथम् सम सार्धम् । कया। विद्युत्सतया नरिन्प्रतानेन । कथम्भूतोऽम्बुधर[र] १ ततो महान् । क : क्षिती मयाम् । किंभूत जलम् । यसपम् असाधारणम् । किं कुर्वन् अम्बुधर । विनादयन शब्दयन् । कान् । कपिनो मयूरान् । तथा दिवि खे । चन्द्रमस चन्द्रस्य । कलाऽपि न बने न तस्यते । कलामा चन्द्रो न दृश्यते ॥ वशस्थ छन्द ॥५॥ वहन्ति नधो भृशमाविलापः। प्रवासिनामिष्टतमाविलापः । भवत्यनेकः मुतरामहीनो न वारिभिर्दुर्गतरा महो नो ॥६॥ वहन्ति । वहन्ति प्रवर्तन्ते । का ? नद्यः सरितः । कीदृश्य पारियो मलिननला । तथा प्रवासिनां देशातरगतानाम् । इष्टतमाविस्पो वसमाप्रापः । भवति जायते । किंभूत ? अनेक नानाप्रकार । तथाऽशीनोऽनून | मुलामतिशयेन । तथा न नो मही पृथ्वी दुर्गतराऽपि त्वतिदुर्गतरा भवति । के पारित जलैः । उपेन्द्रवज्रा छन्दः ॥६॥ प्रनत यल्योघमलं घनानां ततिद्रुतं दूरविलालानाम् । कलापिनां कान्तकलापमार ___ यया कृता चौरखिलापमानम् ॥ प्रन । प्रनर्तयति नृत्यं कारयति । घनाना मेधामाम् । सतिः पतिः । कम् । ओघ सङ्घातम् । केषाम् । कलापिनाम् । कय प्रमतवति भार पल्पम् । कीदृशम् मोघम् । कान्तकलापभारं कपनीयपिच्छसहासम् । कारखाना बनानाम् । दूर० दूरम् अत्यर्थ विलानं येषा ते दूरक्लिानालेषां रखेगामिनाम् । पम् । पूर्व शीघ्रम् । यया मेघपङ्क्तया । धौराकाशम् । अखिम सर्वा । स्ता निहिता । करको अप्रमा, अपगता मा कान्ति यस्या साऽपमा दीतिरविता । कम् ! परम् शोषम् । उपेन्द्रवत्रा ||७||

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416