Book Title: Sambodhi 1972 Vol 01
Author(s): Dalsukh Malvania, H C Bhayani
Publisher: L D Indology Ahmedabad

Previous | Next

Page 400
________________ एषामिदं तृतीयं काव्य वर्तते तत्तु प्रते. ११त १६पत्रेषु लिखितम् ।: इय प्रति वि स. १६५३तमे वर्षे झालोरनगरे देवा मुहतानाम्ना लिपिकारेण लिखिता । अस्या दैर्घ्यपृथुत्षप्रमाणं २५८ ११ सेन्टिमिटरपरिमित विद्यते । इयं त्रिपाठरूपेण लिखिता, मध्ये स्थूलाक्षरेण मूलश्लोकाः उपरि अधश्च सूक्ष्माक्षरवृत्ति लिखिता । प्रतिपत्र प्राय १९ पङ्क्तय , प्रतिपक्ति च षष्टि अक्षराणि च सन्ति, पत्रमध्ये रिक्ताक्षरशोभनमपि विद्यते । इदं मेघाभ्युदयकाव्य शान्तिसूरिटीकान्वित जेसलमेरुभाण्डागारसूचौ सं-१२१५ सम्बन्धिन्या हस्तप्रती वर्तते इति शम् ।

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416