SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ तथाहिसूरिश्चन्द्रकुलामलैकतिलकश्चारित्ररत्नाम्बुधि सारी लाघवमादधाति च गिगयों वर्धमानाभिधः । तच्छिष्यावयवः स सूरिरभवत् श्रीशान्तिनामाकृत येनेय विवृतिर्विचारकलिकानामा स्मृतावा त्मन ] || विचारकलिकाप्रशस्ति। श्रीशान्तिसूरिरिह श्रीमति पूर्णतले(ल्ले) गच्छे वरो मतिमता बहुशास्त्रवेत्ता । तेनामलं विरचितं बहुधा विमृश्य सक्षेपतो वरमिद बुध | टिप्पित भो । ॥ अनयो विचारकलिकाया- . वर्षमानसूरे शिष्यश्च । तथा : सूरि पूर्णतल्लगच्छीय परन्तु र स्वेन द्वावपि मभिन्नाविति प्रतीयत प्रकाशितपत्तनस्थप्राच्यजैनभाण्डागारीयग्रन्थसूचित उद्धृते । श्रीशान्तिसूरिमि वृन्दावनकाव्यवृत्ति , घटकपरटीका, शिवभटीका, चन्द्र. दूतटीका, न्यायावतारवातिक, न्यायावतारवार्तिकवृत्तिर्विचारकलिकानाम्नी, तिला मञ्जरीटीका च निरमायिषत ।। मस्य काव्यस्य प्रतिपरिचयस्तु एवम् । ला. द. भारतीयसस्कृतिविद्यामन्दिरसुरक्षितश्रीमहेन्द्रविमलसंगृहीतमाण्डामारस्य डा. न २० क्रमाङ्क ११४३ अकिता इयम् हस्तप्रतिः । अस्यां पाणि २८, तेषु पञ्च काव्यानि वर्तन्ते, तानि च इमानि । १ वृन्दावनकाव्यम् श्लोक संख्या-५२ २ घटकपरकाव्यम् ३ मेघाभ्युदयकाव्यम् ४ चन्द्रदतकान्यम् ५ शिवभद्रकाव्यम् -२३
SR No.520751
Book TitleSambodhi 1972 Vol 01
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages416
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy