Book Title: Samayik Sutra
Author(s): Amarmuni
Publisher: Sanmati Gyan Pith Agra

View full book text
Previous | Next

Page 317
________________ सस्कृतच्छायानुवाद वातनिसर्गण, भ्रमर्या, पित्तमूर्छया, सूक्ष्मैः अगसचालैः, सूक्ष्मः श्लेष्मसवालः, सूक्ष्मः दृष्टि-संचालैः, एवमादिभिः प्राकारैः अभग्नः अविराधितः, भवतु मे कायोत्सर्गः। यावदर्हतां भगवतां नमस्कारेण न पारयामि, तावत्कायं, स्थानेन, मौनेन, ध्यानेन, आत्मानं व्युत्सृजामि ! [८] लोगस्स-चतुर्विंशतिस्तव-सूत्र लोकस्य उद्द्योतकरान् धर्म-तीर्थकरान् जिनान् । अर्हतः कोर्तयिष्यामि, चतुर्विंशतिमपि केवलिनः ॥१॥ ऋषभमजितं च वन्दे, संभवमभिनदनं च सुमतिं च । पद्म प्रभं सुपार्श्व, जिनं च चन्द्रप्रभं वन्दे ॥२॥ सुविधि च पुष्पदन्त, शीतलं, श्रेयांसं, वासुपूज्यं च । विमलमनन्तं च जिनं, धर्म शान्ति च वन्दे ॥३॥

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343