Book Title: Samayik Sutra
Author(s): Amarmuni
Publisher: Sanmati Gyan Pith Agra

View full book text
Previous | Next

Page 318
________________ २९८ परिशिष्ट कुन्थुमर च मल्लि, वन्दे मुनिसुव्रत नमिजिन च । वन्दे अरिष्टनेमि, पार्श्व तथा वर्द्धमान च ॥४॥ एव मया अभिष्टुताः, . विधूतरजोमलाः प्रहीणजरामरणाः। चतुर्विशतिरपि जिनवराः, तीर्थकराः मयि प्रसीदन्तु ॥५॥ कीर्तिताः, वन्दिताः, महिताः, ये एते लोकस्य उत्तमाः सिद्धाः । आरोग्य-बोधि-लाभ, समाधिवरमुत्तम ददतु ॥६॥ चन्द्रभ्यो निर्मलतराः, आदित्येभ्योऽधिक प्रकाशकराः। सागरवर-गम्भीरा, सिद्धाः सिद्धि मम दिशन्तु ॥७॥ [६] करेमि भन्ते-सामायिक-सूत्र करोमि भदन्त ! सामायिकम्, सावध योग प्रत्याख्यामि, यावन्नियम पर्युपासे, द्विविध, त्रिविधेन, मनसा, वाचा, कायेन, न करोमि, न कारयामि, तस्य भदन्त ! प्रतिक्रमामि निन्दामि गहें, आत्मान व्युत्सृजामि।

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343