SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २९८ परिशिष्ट कुन्थुमर च मल्लि, वन्दे मुनिसुव्रत नमिजिन च । वन्दे अरिष्टनेमि, पार्श्व तथा वर्द्धमान च ॥४॥ एव मया अभिष्टुताः, . विधूतरजोमलाः प्रहीणजरामरणाः। चतुर्विशतिरपि जिनवराः, तीर्थकराः मयि प्रसीदन्तु ॥५॥ कीर्तिताः, वन्दिताः, महिताः, ये एते लोकस्य उत्तमाः सिद्धाः । आरोग्य-बोधि-लाभ, समाधिवरमुत्तम ददतु ॥६॥ चन्द्रभ्यो निर्मलतराः, आदित्येभ्योऽधिक प्रकाशकराः। सागरवर-गम्भीरा, सिद्धाः सिद्धि मम दिशन्तु ॥७॥ [६] करेमि भन्ते-सामायिक-सूत्र करोमि भदन्त ! सामायिकम्, सावध योग प्रत्याख्यामि, यावन्नियम पर्युपासे, द्विविध, त्रिविधेन, मनसा, वाचा, कायेन, न करोमि, न कारयामि, तस्य भदन्त ! प्रतिक्रमामि निन्दामि गहें, आत्मान व्युत्सृजामि।
SR No.010073
Book TitleSamayik Sutra
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1969
Total Pages343
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy