SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ सस्कृतच्छायानुवाद वातनिसर्गण, भ्रमर्या, पित्तमूर्छया, सूक्ष्मैः अगसचालैः, सूक्ष्मः श्लेष्मसवालः, सूक्ष्मः दृष्टि-संचालैः, एवमादिभिः प्राकारैः अभग्नः अविराधितः, भवतु मे कायोत्सर्गः। यावदर्हतां भगवतां नमस्कारेण न पारयामि, तावत्कायं, स्थानेन, मौनेन, ध्यानेन, आत्मानं व्युत्सृजामि ! [८] लोगस्स-चतुर्विंशतिस्तव-सूत्र लोकस्य उद्द्योतकरान् धर्म-तीर्थकरान् जिनान् । अर्हतः कोर्तयिष्यामि, चतुर्विंशतिमपि केवलिनः ॥१॥ ऋषभमजितं च वन्दे, संभवमभिनदनं च सुमतिं च । पद्म प्रभं सुपार्श्व, जिनं च चन्द्रप्रभं वन्दे ॥२॥ सुविधि च पुष्पदन्त, शीतलं, श्रेयांसं, वासुपूज्यं च । विमलमनन्तं च जिनं, धर्म शान्ति च वन्दे ॥३॥
SR No.010073
Book TitleSamayik Sutra
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1969
Total Pages343
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy