SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २९६ परिशिष्ट इच्छामि प्रतिक्रमितुम् , ईर्यापथिकायां विराधनायाम् , गमनागमने, प्रारणाक्रमणे बीजाक्रमणे, हरिताक्रमण, अवश्यायोत्तिग-पनकदकमृत्तिका-मर्कट-सन्तानसक्रमणे, ये मया जीवा विराधिताः एकेन्द्रियाः, द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाः, पञ्चेन्द्रियाः, अभिहताः, वर्तिताः, श्लेषिताः, संघातिताः, सघट्टिताः, परितापिताः, क्लामिताः, अवद्राविताः, स्थानात् स्थान सक्रामिताः, जीविताद् व्यपरोपिताः, तस्य मिथ्या मे दुष्कृतम् । तस्स उत्तरी-कायोत्सर्ग-सूत्र तस्य उत्तरीकरणेन, प्रायश्चित्त-करणेन, विशोधी-करणेन, विशल्यी-करणेन, पापानां कर्मणां निर्घातनार्थाय, तिष्ठामि कायोत्सर्गम् । [७] अन्नत्थ ऊससिएणं-आकार-सूत्र अन्यत्र उच्छ वसितेन, निःश्वसितेन, कासितेन, क्ष तेन, जम्भितेन, उद्गारितेन,
SR No.010073
Book TitleSamayik Sutra
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1969
Total Pages343
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy