Book Title: Samayik Sutra
Author(s): Amarmuni
Publisher: Sanmati Gyan Pith Agra

View full book text
Previous | Next

Page 319
________________ संस्कृत-च्छायानुवाद [१०] नमोत्थुण-प्रणिपात-सूत्र नमोऽस्तुअर्हद्भ्यः, भगवद्भ्यः, आदिकरेभ्य , तीर्थकरेभ्यः, स्वयसम्बुद्धेभ्यः, पुरुषोत्तमेभ्यः, पुरुषसिंहेभ्यः, पुरुषवरपुण्डरीकेभ्यः पुरुषवरगन्धहस्तिभ्यः, लोकोत्तमेभ्यः, लोकनाथेभ्यः, लोकहितेभ्यः, लोकप्रदीपेभ्यः, लोकप्रद्योतकरेभ्यः, अभयदेभ्यः, चक्ष र्देभ्यः, मार्गदेभ्यः, शरणदेभ्यः जीवदेभ्यः बोधिदेभ्यः धर्मदेभ्यः, धर्मदेशकेभ्यः, धर्मनायकेभ्यः, धर्मसारथिभ्यः, धर्मवर-चतुरन्त-चक्रवतिभ्यः, [ द्वीप-त्राण-शरण-गति-प्रतिष्ठेभ्यः, ] अप्रतिहत-वर-ज्ञान-दर्शन-धरेभ्यः, व्यावृत्त-छद्मभ्यः, जिनेभ्यः, जापकेभ्यः, तीर्णेभ्य., तारकेभ्यः, बुद्ध भ्यः, बोधकेभ्यः, मुक्तेभ्यः, मोचकेभ्यः, सर्वज्ञभ्यः सर्वदर्शिभ्यः, शिवमचलमरुजमनन्तमक्षयमव्याबाधम्अपुनरावृत्ति-सिद्धिगतिनामधेयं स्थान सप्राप्तेभ्यः, नमो जिनेभ्यः, जितभयेभ्यः ।

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343