Book Title: Sadhu Pratikraman Sutrani Tatha Sadhu Vidhi Prakash
Author(s): Kshamakalyan Upadhyay
Publisher: Govindjibhai Harshi Punshi
View full book text ________________
SALMahavir.jain AmdhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
| अहावरे चउत्थे भंते ! महब्बए मेहुणाओ बेरमणं । सब्वं भंते! मेहुणं पच्चक्खामि । से दिव्वं वा ।। माणुसंल वा ।। तिरिक्खजोणि वा । ३ । नेव सयं मेहुणं सेविजा । नेवन्नेहिं मेहुणं सेवाविजा। मेहुणं सेवंते वि अन्ने न | समणुजाणामि । जावजिवाए । तिविहं तिविहेणं मणेणं, वायाए, कारणं न करेमि। न कारवेमि । करतं पि अन्नं | न समणुजाणामि । तस्स भंते पडिकमामि । निंदामि । गरिहामि । अप्पाणं वोसिरामि ॥ से मेहुणे चउव्विहे |पण्णत्ते । ते जहा । दवओ।१। खित्तओ।२। कालओ।३ । भावओ। ४ । दवओ णं मेहुणे रूवसु वा, रूबसहगएसु वा । वित्तओ णं मेहुणे उडलोए वा, अहोलोए वा, तिरियलोए वा । कालओ णं मेहुणे दिआ वा, राओ वा । भावओ णं मेहुणे रागेण वा, दोसेण वा। जंपिए मए इमस्स धम्मस्स केवलिपण्णत्तस्स । अहिंसा| लक्खणस्स । सबाहिडिअस्स । विनयमूलस्स। खंतिप्पहाणस्स । अहिरन्नसोचन्निअस्स । उवसमप्पभवस्स ।। नवयंभचेरगुत्तस्स । अपयमाणस्स । भिक्खावित्तिअस्स । कुक्खिसंबलस्स । निरग्गिसरणस्स । संपक्खालिअस्स। चत्तदोसंस्स । गुणग्गाहिअस्स । निविआरस्स । निवित्तिलक्णस्वस्स । पंचमहव्वयजुत्तस्स ।। असंनिहिसंचयस्स । अविसंवाइअस्स । संसारपारगामिअस्स । निव्वाणगमणपज्जवसाणफलस्स। पुचि अन्नाणयाए । असवणयाए । अबोहियाए । अणभिगमेणं । अभिगमेण वा । पमाएणं रागदोसपडिबद्धयाए । बालयाए । मोहयाए । मंदयाए । किडयाए । तिगारवगुरुआए । चउकसाओवगएणं । पंचिंदिअवसट्टेणं । प
For Private And Pamonal Use Only
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50