Book Title: Sadhu Pratikraman Sutrani Tatha Sadhu Vidhi Prakash
Author(s): Kshamakalyan Upadhyay
Publisher: Govindjibhai Harshi Punshi

View full book text
Previous | Next

Page 39
________________ SALMahavir.Jain AradhanaKendra www.kobatirtm.org Acharya Shri Kalussagaran Gyanmandir विच्छिन्नसंथियं । थिरसरिच्छवच्छं मयगललीलायमाणवरगंधहत्थिपत्थाणपस्थियं संथवारिहं ।। हथिहत्थवाहुं| धंतकणगरुअगनिरुवहयपिंजरं, पवरलक्खणोवचियं सोमचारुरूवं । सुहसुह-मणाभिरामपरमरमणिज्जवर| देवदुंदुहिनिनायमहुरयरम्हगिरं ॥९॥ वेहओ ।। अजियं जिआरिगणं, जिअसब्वभयं भवो हरि ॥ पणमामि अहं पयओ, पावं पसमेउ मे भयवं ॥ १०॥ रासालुओ। कुरुजणवय-हत्थिणाउरनरीसरो पढमं तओ महाचकवहिभोए महप्पभावो, जो यावत्तरिपुरवरसहस्सवरनयर-निगम-जणवयवई, बत्तीसारायवरसहस्साणुयायमग्गो । चउद्दसवररयण-नवमहानिहि-चउसद्विसहस्सपवरजुवईण सुंदरवई, चुलसीय-गय-रहसयस हस्ससामी, छन्नवइगामकोडीसामी आसि जो भारहम्मि भयवं ॥ ११ ॥ वेडओ ॥ तं संति संतिकरं, संतिनं सब्वभया । संति थुणामि जिणं, संतिं विहेउ मे ॥ १२॥ रासानंदिरं । इक्खाग! विदेहनरीसर! नरबसहा! मुणिवसहा! । नवसारयससिसकलाणण, विगयतमा विहुअरया ॥ अजिउत्तमतेअगुणेहिं महामुणि-IN अमिअबला विउलकुला । पणमामि ते भवभयमूरण जगसरणा मम सरणं ॥ १३ ॥ चित्तलेहा ॥ देव-दाणविंद-चंद-सूरवंद हट्ट-तुह-जिट्ठ-परम, लहरूवधंतरूप्पपट्टसेयसुद्धनिद्धधवल! दंतपंति ।। संति! सत्ति-कित्ति-मुत्तिजुत्ति-गुत्तिपवर, दित्ततेय वंधेय सब्बलोअभाविअप्पभाव णे य पइस मे समाहिं ॥ १४ ॥ नारायओ ॥ विम-| लससिकलाइरेअसोम, वितिमिरसूरकलाइरेअतेअं॥ तिअसवइगणाइरेअरूवं, धरणिधरपवराइरेअसारं ॥१५॥ For Private And Pamonal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50