Book Title: Sadhu Pratikraman Sutrani Tatha Sadhu Vidhi Prakash
Author(s): Kshamakalyan Upadhyay
Publisher: Govindjibhai Harshi Punshi
View full book text ________________
Shr Mahavir.jain ArmdhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
प्रतिक्रमण सूत्र.
साधुसाध्वी विमलः, अनन्तः, धर्मः, शान्तिः, कुन्थुः, अरः, मल्लिा, मुनिसुव्रतः, नमिः, नेमिः, पार्श्वः, वर्धमानः। एते वर्तमा-
नचतुर्विशतिजिनाः ॥ ॐ श्रीपद्मनाभः, सुरदेवः, सुपार्श्वः, स्वयंप्रभः, सर्वानुभूतिः, देवश्रुतः, उद्यः, पेढालः, पोटिलः, शतकीर्तिः, सुव्रतः, अममः, निष्कषायः, निष्पुलाका, निर्ममः, चित्रगुप्तिः, समाधिः, संवरः, यशोधरः, |विजयः, मल्लिः, देवः, अनन्तवीर्यः, भद्रंकरः । एते भाविचतुर्विशतितीर्थकराः, जिनाः ॥ शान्ताः शान्तिकरा भवन्तु ॐ मुनयो मुनिप्रवरा रिपुविजयदुर्भिक्षकान्तारेषु दुर्गमार्गेषु रक्षन्तु वो नित्यम् खाहा ॥*श्रीनाभिः, जित-| शत्रु:, जितारिः, संवरः, मेघः, धरः, प्रतिष्ठः, महासेननरेश्वरः, सुग्रीवः, दृढरथः, विष्णुः, वसुपूज्यः, कृतवर्म, सिंहसेनः, भानुः, विश्वसेनः, सूरः, सुदर्शन:, कुम्भः, सुमित्रः, विजयः, समुद्रविजयः, अश्वसेना, सिद्धार्थः । एते वर्तमानचतुर्विशतिजिनजनका: ॥ ॐ श्रीमरुदेवा, विजया, सेना, सिद्धार्धा, सुमङ्गला, सुसीमा, पृथिवीमाता, लक्ष्मणा, रामा, नन्दा, विष्णु, जया,श्यामा, सुयशाः, सुव्रता, अचिरा, श्री, देवी, प्रभावती, पद्मा, वप्रा शिवा, वामा, त्रिशला । इति वर्तमानजिनजनन्यः, ।। ॐ श्रीगोमुखः, महायक्षः, त्रिमुखः, यक्षनायकः, तुम्बुरुः, कुसुमः, मातङ्गः, विजयः, अजितः, ब्रह्मा, यक्षराजः, कुमारः, षण्मुखः, पातालः, किन्नरः, गरुडः, गान्धर्वः। यक्षराजः, कुबेरः, वरुणः, भृकुटिः, गोमेधः, पार्श्वः, ब्रह्मशान्तिः । इति वर्तमानजिनयक्षाः॥ ॐ चक्रेश्वरी, अजितबला, दुरितारिः, काली, महाकाली, श्यामा, शान्ता, भृकुटिः, सुतारका, अशोका, मानवी, चण्डा,|
॥२३॥
For Private And Pamonal Use Only
Loading... Page Navigation 1 ... 46 47 48 49 50