Book Title: Sadhu Pratikraman Sutrani Tatha Sadhu Vidhi Prakash
Author(s): Kshamakalyan Upadhyay
Publisher: Govindjibhai Harshi Punshi

View full book text
Previous | Next

Page 47
________________ SAL.Mahavir.jain ArmdhanaKendra www.kobatirtm.org Achery Shri Kassan Gyaandir ॥ अथ बृहच्छान्ति ॥ भो भो भव्याः शृणुत वचनं प्रस्तुतं सर्वमेतत्, ये यात्रायां त्रिभुवनगुरोराहता भक्तिभाजः॥ तेषां शान्तिर्भवतु भवतामईदादिप्रभावादारोग्यश्रीधृतिमतिकरी क्लेशविध्वंसहेतुः ॥ १॥ भो भो भव्यलोका इह हि भरतैरावतविदेहसंभवानां समस्ततीर्थकृतां जन्मन्यासनप्रम्कपान्तरमवधिना विज्ञाय ॥ सौधर्माधि-IN पतिः सुघोषा घण्टा चालनानन्तरं । सकलसुरासुरेन्द्रैः सह समागत्य । सविनयमहद्भद्दारकं गृहीत्वा गत्वा कनकाद्रिशृङ्गे ॥ विहितजन्माभिषेकः शान्तिमुद्घोषयति ॥ यथा ततोऽहं कृतानुकारमिति कृत्वा ॥ महाजनो येन गतः स पन्थाः इति भव्यजनैः सह समेत्य स्नानपीठे स्नात्रं विधाय । शान्तिमुद्घोषयामि ॥ तत्पूजायात्रास्नात्रादिमहोत्सवानन्तरमिति कृत्वा ॥ कर्ण दत्त्वा निशम्यतां निशम्यतां स्वाहा ॥ ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिनस्त्रिलोकनाथास्त्रिलोकमहिताः त्रिलोकपूज्यास्त्रिलोकेश्वरात्रिलोकोद्योतकराः ॥ ॐ श्रीकेवलज्ञानी, निर्वाणी, सागरः, महायशः, विमला, सर्वाऽनुभूतिः, श्रीधरः, दत्तः, दामोदरः, सुतेजाः, स्वामी, मुनिसुव्रतः, सुमतिः, शिवगतिः, अस्ताघः, नमीश्वरः, अनिलः, यशोधरः, |कृतार्थः, जिनश्वरः, शुद्धमतिः, शिवकरः, स्यन्दनः, संप्रतिः। एतेऽतीतचतुर्विशतितीर्थकराः ॥ ॐ श्रीऋषभः, अजितः,संभवः, अभिनन्दनः, सुमतिः, पद्मप्रभः, सुपार्श्वः, चन्द्रप्रभा, सुविधिः, शीतला, श्रेयांसा, वासुपूज्या, T-SSSS For Private And Pamonal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50