Page #1
--------------------------------------------------------------------------
________________
Acharya Sh kassagan Gyanmand
SAAWANAANAANAANAANNANAANAANAANWAANAANANANANANNAR
साधु प्रतिक्रमणसूत्राणि
तथा श्रीमान्-क्षमाकल्याणकोपाध्यायविरचितः
श्रीसाधुविधिप्रकाशः॥
SAMANARTARNARNARNAD
WARNIARNARNIARNIARNARNO
इदं पुस्तकं श्रीमत्मुमतिसागरोपाध्यायशिष्यस्य मुनिश्रीमणिसागरस्य सदुपदेशेन कच्छदेशस्थ-गोयरसमाग्रामनिवासि
गोविंदजीभाई हरशी पुनशी तथा मुम्बई निवासि अमीचन्द्र पन्नालालाभ्याम् मोहमण्या निर्णयसागर' मुद्रणालये कोलभाटवीथ्या २३ तमे गृहे रामचन्द्र येसु शेडगेद्वारा मुद्रयित्वा प्रकाशितम् ।
वीर निर्वाण २४४४. विक्रम संवत् १९७३. क्राइष्ट १९१७, यह पुस्तक साधु साध्वीभोको भेट मिलेगा. और साधुविधिप्रकाशका भाषांतर छपनेवाला है सो उपनेपर भेट दिया जायेगा. ONUNUNUNUNUNUNUNUNUNUNUNUN
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
जन
www.kobatirth.org
रु. ५० मुंबई वालकेश्वर निवासी एक श्रावक.
रु. ५० पाटणनिवासी शा. छगनलाल वालचंद हाल मुंबई.
Acharya Shri Kalassagarsun Gyanmandir
Printed by Ramchandra Yesu Shedge, at the Nirnayasagar Pross, No 23, Kolbhat Lane, Bombay, and Published by Amichandra Pannalal, Walukeshwar, Bombay.
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shr Mahavir.jain ArmdhanaKendra
www.kobatirm.org
Acharya Shri Kalussagaran Gyanmandir
ॐ नमः सिद्धम् । साधु साध्वी योग्य प्रतिक्रमणादि सूत्र विधि संग्रह।
णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहणं, एसो |पंच णमुकारो, सब्व पावप्पणासणो, मंगलाणं च सब्बेसि, पढ़म हवह मंगलं, ॥ इति ॥
॥१॥ करेमि भन्ते ॥ करेमिभन्ते सामाइयं । सव्वं सावज जोगं पञ्चक्खामि । जावज्जीवाए तिविहं तिविहेणं, मणेणं चायाए काएणं, न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि । तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ इति ॥
॥२॥ इच्छामि ठामि ॥ इच्छामि ठामि काउसंग्गं । जोमे देवसिओ अइयारो कओ। काइओ। वाइओ । माणसिओ। उस्सुत्तो।
For Private And Peronal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shr Mahavir.jain ArmdhanaKendra
www.kobatirtm.org.
Acharya Shri Kalussagaran Gyanmandir
साधुसाध्वी
॥
१
॥
उम्मग्गो। अकप्पो। अकरणिज्जो । दुज्झाओ विचिंतिओ। अणायारो । अणिछियव्यो । असमण पाउग्गो।।प्रतिक्रमण नाणे तह दसणे चरित्ते । सुए सामाइए । तिण्हंगुत्तीणं । चउण्हं कसायाणं । पंचण्हं महव्वयाणं । छण्हंजीवनिकायाणं । सत्तण्हं पिण्डेसणाणं । अgण्णं पवयण माउणं । नवण्हं बंभचेरगुत्तीणं । दसविहे समण धम्मे समणाणं जोगाणं, जं खंडियं जं विराहियं । तस्स मिच्छामि दुक्कडं ॥ इति ॥ - इच्छाकारेण संदिसह भगवन् देवसियं आलोउं । इच्छं । आलोएमि । जोमे देवसिओ अइयारो कओ॥ बाकी ऊपर प्रमाणे ॥ तथा ॥ इच्छामि पडिक्कमिडं । जोमे देवसिओ अइयारो कओ ।। बाकी ऊपर प्रमाणे ॥
॥३॥दैवसिक अतिचारः॥ ठाणे कमणे चंकमणे, आउत्ते अणाऊत्ते, हरिय कायसंघ, बीयकायसंघद्दे, छप्पइया संघट्टे, देहरे उपासरे बाहिरभृमि जावतां आवतां पृथ्वीकाय अप्पकाय तेऊकाय वाऊकाय वनस्पतिकाय बेइंद्री तेइन्द्री चौरिन्द्री पंचेंद्री जीवप्रतें संघट्ट परिताप उपद्रवउपजाओ, देहरे उपासरे जावतां आवतां आवस्सही निस्सही कहेवी वीसारी, गुरुतणो वचन तहत्ति करी सरदयो नहि, मात्रो अविधे परिठव्यो, जो कोई दिवस सम्बन्धि पाप ॥१॥ लाग्यो ते सव्वे हुँ मन वचन कायायें करी मिच्छामि दुक्कई । सव्वस्स वि देवसिय दुचिंतिय दुभासिय दुचिडिअ, इच्छाकारेण संदिस्सह, इच्छं । तस्स मिच्छामि दुकडं । इति ॥ दैवसिक अतिचारः ॥
For Private And Pamonal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahaviran Amchana Kendra
www.kobatiram.org
Acharya Shri Kasagar un Gyarmandir
॥४॥रात्रिक अतिचारः॥ संधारा उबट्टणकी आउट्टणकी परिअहणकी पसारणकी छप्पइया संघहणकी अचक्खू विसयकायकी । रा| त्रिसम्बधि पापदोष लाग्यो, आहह दोहद्द चिन्तव्यो, आर्त रौद्रध्यान ध्यायो, धर्मध्यान शुक्लध्यान ध्यायो नहि, संथारो पाछो वालता. मात्रो अविधे परिठवतां. जो कोइ रात्रिसम्बन्धि पाप दोष लाग्यो, ते सव्वे हुं| मन वचनं कायायें करी तस्स मिच्छामि दुक्कडं ॥ सब्बस्स वि राइअ दुचिंतिअ दुब्भासिअ दुचिट्ठिअ, इच्छाकारेण संदिस्सह । इच्छं, तस्स मिच्छामि दुक्कडं । इति ॥ रात्रिक अतिचारः॥
॥५॥ श्रीश्रमणसूत्र ॥ णमो अरिहंताणं०॥ करेमि भन्ते सामाइयं०॥चत्तारि मंगलं०॥इच्छामि पडिक्कमिडं जो मे देवसिओ। इच्छामि पडिक्कमिउं इरिआवहिआए०॥ इच्छामि पडिकमि । पगामसिज्जाए । निगामसिजाए । संथाराउव्वदृणाए । परिअट्टणाए । आउंटणपसारणयाए । छप्पइयासंघहणाए। कुइए । ककराइए । छीए । जंभाइए। आमोसे । ससरक्खामोसे। आउलमाउलाए। सोअणवत्तिआए । इत्थीविप्परिआसिआए। दिट्ठीविप्परिआसिआए।मणविप्परिआसिआए। पाणभोअणविप्परिआसिआए। जो मे देवसिओ अइआरो कओ तस्स मिच्छामि दुक्कडं । पडिकमामि गोअरचरिआए भिक्खायरिआए । उग्घाडकवाडउग्घाडणाए । साणावच्छादारासंघट्ट
For Private And Pamonal Use Only
Page #6
--------------------------------------------------------------------------
________________
Acharya Sh kasagaran Gyanmand
सूत्र.
साधसाध्वीणाए। मंडीपाहुडिआए। बलिपाहुडिआए।ठवणापाहुडिआए।संकिए सहस्सागारे।अणेसणाए पाणभोअणाए।
बीअभोअणाए । हरिअभोअणाए । पच्छाकम्मिआए । पुरेकम्मिआए । अदिठ्ठहडाए । दगसंसट्ठहडाए । रयसं॥२ ॥
सट्ठहडाए पारिसाडणिआए। पारिवावणिआए । ओहासणभिक्खाए । जं उग्गमेणं । उपायणेसणाए।अपरिसुद्धं पडिग्गहिअं। परिभुत्तं वा । जं न परिठविअं तस्स मिच्छामिदुकडं ॥ पडिकमामि चाउकालं सज्झायस्स अकरणयाए । उभओ कालं भंडोवगरणस्स अप्पडिलेहणाए । दुप्पडिलेहणाए । अप्पमजणाए। दुप्पमजणाए। अइकमे । वहकमे । अइआरे अणायारे । जो मे देवसिओ अइआरो कओ । तस्स मिच्छामि दुक्कडं॥ | पडिकमामि, एगविहे असंजमे ॥ १॥ पडिकमामि. दोहिं बंधणेहिं । रागबंधणेणं । दोसबंधणेणं ॥ २॥ पडिकमामि. तिहिं दंडेहिं । मणदंडेणं । वयदंडेणं । कायदंडेणं । पडिकमामि तिहिं गुत्तीहिं । मणगुत्तीए । वयगुत्तीए । कायगुत्तीए । पडिकमामि तिहिं सल्लेहिं । मायासल्लेणं । निआणासल्लेणं । मिच्छादसणसल्लेणं । पड़िकमामि तिहिं गारवहिं। इढीगारवेणं । रसगारवेणं । सायागारवेणं । पडि । तिहिं विराहणीहिं । नाण विराहणाए। दसण विराहणाए। चरित्त विराहणाए। पडि०। चरहिं कसाएहिं । कोहकसाएणं । माणकसाएणं माया
कसाएणं । लोभकसाएणं । पडि०। चउहिं सन्नाहिं।आहारसन्नाए । भयसन्नाए।मेहुणसन्नाए । परिग्गहसन्नाए। जापडि । चउहिं विकहाहिं । इत्थिकहाए । । भत्तकहाए । देसकहाए । रायकहाए । पडि० । चरहिं झाणेहिं ।
Tel॥२॥
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
SALMahavir.jain AmdhanaKendra
www.kobatirtm.org
Acharya Shri Kasagar un Gyarmandir
अणं झाणेणं । रुहेणं झाणेणं । धम्मेणं झाणेणं । सुकेणं झाणेणं । पडि । पंचहिं किरिआहिं । काइआए। अहिगरणियाए । पाऊसिआए । पारितावणिआए । पाणाइवायकिरिआए । प०। पंचहिं कामगुणेहिं । स
देणं । रूवेणं । रसेणं । गंधेणं । फासेणं । प० । पंचहिं महब्बएहिं । पाणाइवायाओ वेरमणं । मुसावायाओ dवेरमणं । अदिन्नादाणाओ वेरमणं । मेहुणाओ बेरमणं । परिग्गहाओ बेरमणं । प० । पंचहिं समिइएहिं । इरिआसमिइए । भासासमिइए । एसणासमिइए। आयाणभंडमत्तनिरूखेवणासमिइए। उच्चारपासवणखेलजल्लंसिंघाणपारिट्ठावणिआसमिइए । प० छहिं जीवनिकाएहिं । पुढविकाएणं । आउकाएणं । तेउकाएणं। वाउकाएणं । वणस्सइकाएणं । तसकाएणं । प० । छहिं लेसाहिं । किण्हलेसाए ।नीललेसाए । काउलेसाए । तेउलेसाए। पम्हलेसाए । सुकलेसाए । प०। सत्तहिं भयहाणेहिं । अहहिं मयहाणेहिं। नवहिं बंभचेर गुत्तिहिं । दसविहे समण धम्मे । इगारसहिं उवासगपडिमाहिं । वारसहिं भिक्खुपडिमाहिं । तेरसहि किरिआठाणेहिं । चउद्दसहिं भूअगामेहिं । पन्नरसहिं परमाहम्मिएहिं । सोलसहिं गाहासोलसएहिं । सत्तरसविहे असंजमे । अठारसविहे अबंभे। एगुणवीसाए नायज्झयणेहिं । वीसाए असमाहिठाणेहिं । एकवीसाए सबलेटिं। बावीसाए परीसहेहिं। तेवीसाए सुअगडज्झयणेहिं चउबीसाए देवोहिं (अरिहंतेहिं)। पणवीसाए भावणाहिं । छब्बीसाए दसा कप्पवबहाराणं उद्देसणकालेहिं । सत्तावीसाए अणगारगुणेहिं । अट्ठावीसाए आयारपकप्पेहिं । एगुणतीसाए पावसु
For Private And Pamonal Use Only
Page #8
--------------------------------------------------------------------------
________________
SAIL.Mahavir.jain ArmdhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
साधुसाध्वी
S
अपसंगेहिं । तीसाए मोहणीअठाणेहिं । इगतीसाए सिद्धाइगुणेहिं । बत्तीसाए जोग संगहेहिं । तित्तीसाए । प्रतिक्रमण आसायणाए । अरिहंताणं आसायणाए। सिद्धाणं आसायणाए । आयरिआणं आसायणाए । उवझायाणं सूत्र. आसायणाए । साहणं आसायणाए । साहुणीणं आसायणाए। सावयाणं आसायणाए । सावियाणं आसायणाए । देवाणंआसायणाए । देवीणं आसायणाए । इहलोगस्स आसायणाए । परलोगस्स आसायणाए । केवलिपन्नत्तस्सधम्मस्स आसायणाए । सदेवमणुआसुरस्स लोगस्स आसायणाए । सब्वपाणभूअजीवसत्ताणं आसायणाए । कालस्स आसायणाए । सुअस्स आसायणाए । सुअदेवयाए आसायणाए। | बायणारिअस्स आसायणाए। जं वाइद्धं बच्चामेलि अं । हीणक्खरं । अचक्खरं । पयहीणं । विणयहीणं | घोसहीणं । जोगहीणं । सुहुदिनं । दुहु पडिच्छियं । अकाले कओ सझाओ । काले न कओ सझाओ । असझाइए सझाइअं । सझाइए न सझाइअं। तस्स मिच्छामि दुक्कडं ॥ नमो चउवीसाए तित्थयराणं । उसभाइ महावीर पज्जवसाणाणं । इणमेव निग्गंथं पावयणं सचं अणुत्तरं । केवलि। पडिपुतं । नेआउ । संसुद्धं । सल्लगत्तणं । सिद्धिमग्गं । मुत्तिमग्गं । निजाणमग्गं । निव्वाणमग्गं । अवितहमविसंधि । सव्वदुक्खप्पहीणमग्गं । इत्थं ठिआ जीवा। सिज्झंति । बुज्झंति । मुञ्चति । परिनिव्वायंति। सव्वदुक्खाणमंतं करति । तं धम्म
॥ ३॥ सद्दहामि । पत्तिआमि । रोएमि । फासेमि । पालेमि । अणुपालेमि । तं धम्म सद्दहंतो। पतिअंतो। रोअंतो। फा-1
For Private And Pamonal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shun Mahavir Jain Aradhana Kondra
Acharya Sa Kasagar
Gyanmandir
संतो। पालंतो। अणुपालतो।तस्स धम्मस्सं केवलिपन्नत्तस्स। अम्भुडिओमि । अराहणाए विरोमि विराहणाए।। असंजमं परिआणामि, संजर्म उवसंपजामि । अबंभं परिआणामि, वंभ उवसंपज्जामि । अकप्पं परिआणामि। कप्पं जवसंपज्जामि । अन्नाणं परिआणामि, नाणं उवसंपज्जामि । अकिरिअं परिआणामि, किरिअं उवसंप-|
लामि । मिच्छत्तं परिआणामि, सम्मतं उवसंपज्जामि । अबोहिं परिआणामि, बोहिं उवसंपज्जामि । अमग्गं पNरिआणामि, मग्गं उवसंपज्जामि । जं संभरामि, जं च न संभरामि । जं पडिकमामि, जं च न पडिकमामि।
तस्स सब्बस्स देवसिअस्स अईआरस्स पडिकमामि । समणो हं संजय-विरय-पडिहय पञ्चक्खाण पावकम्मे । अनिआणोदिहिसंपन्नो मायामोसं विवजिओ ॥ अदाइज्जेसु दीवसमुद्देसु । पन्नरससु कम्मभूमीसु । जावंति| केवि साहू। रयहरण गुच्छ पडिग्गह धारा । पंचमहव्वयधारा। अठारसहस्ससीलंगधारा । अक्खआयारचरित्ता ते सब्वे सिरसा मणसा मत्थएण बंदामि ।। खामेमि सब्बजीवे, सब्वे जीवा खमंतु मे ॥ मित्ती मे सव्वभुएसु, वेरं मज्ज्ञ न केणई ॥१॥ एवमहं आलोइअ निदिअ गरहिय दुगंछि॥ सम्मं तिविहेण पडिकतो |वंदामि जिणे चउव्वीसं ॥२॥ इति ॥ साधु प्रतिक्रमण सूत्रम् ॥
॥६॥ पाक्षिक अतिचारः॥ 2 नाणंमि दंसणंमिअ । चरणंमि तवंमि तहय विरयंमि ॥ आयरणं आयारो।इय एसो पंचहा भणिओ ॥१॥
844
For Private And Pemon Use Only
Page #10
--------------------------------------------------------------------------
________________
SALMahavir.jain AmdhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
साधुसाध्वी ज्ञानाचार, दर्शनाचार, चारित्राचार, तपाचार, वीर्याचार, ए पंचविध आचार मांहि,जे कोइ अतिचार पक्ष दिवस-या प्रतिक्रमण
मांहि सूक्ष्म बादर जाणतां अजाणतां हुओ होय ते सवि हुं मन वचन कायाए करी मिच्छामि दुक्कडं ॥१॥ ॥४॥
तत्रज्ञानाचारे आठ अतिचार ।। काले विणए बहुमाणे। उवहाणे तय निन्हवणे ।।वंजण अत्थ तदुभए। अठ-- विहो नाणमायारो॥२॥ ज्ञानकालवेलामाहे, पढ्यो गुण्यो परावयों नहीं, अकाले पढ्यो विनयहीन बहुमा
नहीन योगोपधानहीन अनेरा कन्हे पढ्यो, अनेरो गुरु कह्यो, देववंदण वांदणे पडिकमणे सज्झाय करतां प-15 Hढतां गुणतां कूडो अक्षर काने मात्रै आगलो ओछो भण्यो गुण्यो, सूत्रार्थ तदुभय कूडा कयां, काजो अण
उधों डांडा अणपडिलेह्यां वस्ति अणसोध्यां अणपवेयां असज्झाइ अणोझा कालवेला माहीं श्रीदशवैकालिक प्रमुखसिद्धान्त पढ्यो गुण्यो परावों अविधे योगोपधान कीधा कराव्या, ज्ञानोपगरण पाटी पोथी ठवणी कबली नोकरवाली सांपडा सांपड़ी दस्तरी वही कागल ओलिआ प्रते पग लाग्यो, थूक लाग्यो, थूके अक्षर भांज्यो, ज्ञानवंतप्रते प्रदेष मच्छरवह्यो अंतराय अवज्ञा आशातना कीधी, कुणहिपते तोतलो बो-: बडो देखी हस्यो वितों , मतिज्ञान श्रुतज्ञान अवधिज्ञान मनपर्यवज्ञान केवलज्ञान, ए पांच ज्ञान तणी आ-IN
॥४ ॥ |शातना कीधी। ज्ञानाचार विषइओ अनेरो जे कोइ अतिचार० पक्ष दिवस मांहिं सूक्ष्म बादर जाणतां IN|अजाणतां हुओ होय ते सचि हुं मन० ॥२॥
For Private And Pamonal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahaven Adana Kendra
Acharva Sha
u n Gyanmandir
दर्शनाचारे आठ अतिचार ॥ निस्संकिअ निकंखिअ। निम्वितिगिच्छा अमूढदिट्टीअ ॥ उवव्हथिरीकरणे। | वच्छल्लपभावणे अह॥२॥ देवगुरु धर्मतणे विषे निस्संकपणो न कीधो, तथा एकान्तनिश्चय धन्यो नहीं, धर्म संबंधिआ फलतणे विषे निस्संदेह बुद्धिधरी नहीं, साधुसाध्वी तणी निंदा जुगुप्सा कीधी, मिथ्यात्वीतणी पूजामभावना देखी। संघमाहे गुणवंत तणी अनुपबृंहणा अस्थिरीकरण, अवात्सल्य, अप्रीति अभक्ति निपजावी । तथा देवद्रब्य गुरुद्रव्य भक्षित उपेक्षित प्रज्ञापराधे विणास्यो, विणसंतो उवेख्यो, छतीशक्ति सारसं-I भाल न कीधी, ठवणायरिय हाथथकी पाव्यो, पडिलेहवो विसायो, जिनभुवनतणी चोरासी आशातना । गुरु प्रते तेत्रीस आशातना कीधी । दर्शनाचार विषइओ अनेरो जे कोइ अतिचार ॥३॥ । चारित्राचारे आठ अतिचार ॥ पणिहाण जोगजुत्तो। पंचहिं समिइहिं तिहिं गुत्तिहिं । एस चरित्तायारो। अह-IN विहो होइ नायब्वो ॥४॥ इरियासमिति, भासासमिति, एषणासमिति, आदान भंडमत्त निक्षेपणासमिति, पा-- रिट्ठावणियासमिति, मनोगुप्ति वचनगुप्ति कायगुप्ति, ए अष्ट प्रवचन माता रूडीपरेपाली नहीं। साधुतणे धर्मे सदैव।श्रावकतणे धर्मे सामायिक पोसह लीधे, जे कोई खंडन विराधना कीधी होय। चारित्राचार विषइओ अनेरा जे कोइ अतिचार०॥४॥
For Private And Peronal Use Only
Page #12
--------------------------------------------------------------------------
________________
SALMahavir.jain AmdhanaKendra
www.kobatirtm.org
Achery Shri KassBan Gyaandi
प्रतिक्रमण
सूत्र.
साधुसाध्वी विशेषतः चारित्राचारे तपोधनतणे धर्मे ॥ वयछकं कायछकं । अकप्पो गिहिभायणं । पलिअंक निसिजाय।
|सिणाणं सोभवजणं ॥५॥
बतषट्के । पहिले महाव्रते प्राणातिपात सूक्ष्म वादर बस थावर जीवतणी विराधनाहुई। बीजे महावतें क्रोध लोभ भय हास्य लगें जूठो बोल्यो । तीजे अदत्तादान विरमणमहाव्रते। सामिजीवादत्तं-तित्थयरअदत्तंतहेवय गुरुहिं । एवमदत्तं चउहा पण्णत्तं वीयराएहिं ॥१॥ खामिअदत्त, जीवअदत्त, तीर्थकरअदत्त । गुरुअदत्त, ए चतुर्विध अदत्तादानमांहिजेकांइ अदत्तपरिभोगव्यो॥चोथे महाव्रते ॥ वसहीकहनिसिजिदिय, कुडिंतर पुव्व कीलिएपणिए । अइमायाहार विभूसणाई । नवबंभचरेगुत्तिओ॥ २॥ ए नव बाडी सुधी पाली नहीं, सुहणे स्वमान्तरे दृष्टि विपर्यास हुओ। पंचमे महाव्रते धर्मोपगरणने विषे इच्छा मूळ गृद्धि आसक्ति धरी, अधिको उपगरण बावों, पर्व तिथी पडिलेहयो विसायो । छठे रात्री भोजन विरमण व्रते असूरो पाणी कीधो छारो-| द्गार आव्यो, पात्रे पात्राबंधे तक्रादिकनो छांटो लाग्यो, खरड्यो रह्यो लेप तेल ओषधादिकतणो संनिधि रह्यो अतिमात्रायें आहार लीधो ॥ए छा व्रत विषइओ अनेरो जे कोई अतिचार पक्ष सूक्ष्म वादर जाणतां ॥६॥ ___ कायषट्के ।। गामतणे पइसारे निसारे पगपडिलेहवा विसाया, माटी मीटुं खडी धावडी अरणेटो पाषा- जाणतणी चातली ऊपर पग आव्यो, अपकाप वाघारी फसणा हुवा विहरवा गया ऊलखो हाल्यो लोटो ढोल्यो
॥५॥
For Private And Pamonal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kalassagarsun Gyanmandir
| काचा पाणी तणा छांटा लाग्या । तेडकार्य बीज दीवातणी उजेही हुई । वाकाय उघाडे मुखे बोल्या महावाय | वाजतां कपडा कांबली तणा छेड़ा साचव्या नहीं फूंक दीधी । वनस्पतिकाय नीलफूल सेवाल थुड फूड फल फूल वृक्षशाखा प्रशाखा तणा संघह परंपर निरंतर हुवा । असकाय बेइंद्री तेइंद्री चरिंद्री पंचेंद्री काग बग उडाव्या, ढोर त्रासव्यां, बालक बीहाव्यां ॥ प्रकाय विषइओ अनेरो जे कोइ अतिचार० ॥ ७ ॥
अकल्पनीय सज्झा वस्त्र पात्र पिंड परिभोगव्यो । सिज्जातरतणो पिंड परिभोगव्यो । उपयोग कीधो पाखे विहर्यो, धात्रीदोष, त्रस बीज संसक्त पूर्वकर्म्म पश्चात्कर्म उद्गम उत्पादना दोष चिंतव्या नहीं, गृहस्थतणो भाजन भांज्यो फोड्यो बली पाछो आप्यो नही, सूतां संथारिया उत्तरपट्टा टलतो अधिको उपगरण वावय, देशतः स्नान मुखे भीनो हाथ लगाड्यो, सर्वतः स्नानतणी वांछा कीधी, शरीरतणो मल फेड्यो, केश रोम नख स| मार्या अनेरी कांई राढा विभूषा कीधी अकल्पनीय पिंडादि विषइओ अनेरो जे कोइ० ॥ ८ ॥
आवस्सय सज्झाए, पडिलेहणज्झाण भिक्ख अभत्तट्टे || आगमणे नीगमणे ठाणे निसिअणे तु अहे ॥ १ ॥ आवश्यक उभयकाल व्याक्षिप्त चित्तपणे पडिक्कमणो कीधो, पडिकमणा मांहि उंध आवी, बेठां पडिक्कमणुं की धुं दिवसप्रते चार वार सज्झाय सातवार चैत्यवंदन न कीधां, पडिलेहणा आधी पाछी भणावी अस्तो व्यस्त कीधी | आर्त रौद्र ध्यान ध्यायां, धर्मध्यान शुक्लध्यान ध्यायां नही, गोचरी गयां बेतालीश दोष उपजता चिंतव्या नही
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shin Mahavir Jain Aradhana Kendra
Acharya Shri Kalusugan Gyamandir
साधुसाध्वी छती शक्तिए पर्व तिथीए उपवासादिक कीधो नही। उपासरा देहरामांहि पेसतां निस्सिही नीरसतां आव- प्रतिक्रमण
स्सही कहेवी विसारी, इच्छामिच्छादिक दशविध चक्रवाल समाचारी साचवी नहीं। गुरुतणो बचन तहत्ति- सूत्र. 2|करी पडिवज्यो नहीं । अपराध आव्या मिच्छामि दुक्कडं दीधो नही । स्थानके रहेतां हरियकाय बीयकाय कीडी|
तणां नगरां सोध्यां नही । ओघो मुहपत्ति चोलपटो संघव्यो स्त्री तीर्यचतणा संघट्ट अनंतर परंपर हवा । बडाप्रते पसाओ करी लहुडाप्रतें इच्छाकार इत्यादिक विनय सांचव्यो नहिं ॥ साधुसमाचारि वि० अ० पक्षि० सु० |चा. जाणतां अजा हुओ ते सवि हुं मन वचन कायायें करी मिच्छामि दुकटं ॥९॥ इति ॥ साधु अतिचार ॥
॥७॥ पाक्षिकसूत्र. ॥ तित्थंकरे अ तित्थे, अतित्थसिद्धे अ तित्थसिद्धे ।सिद्धे अजिणे अरिसि, महरिसि नाणंच वंदामि ॥१॥ जे इमं गुण रयण सायर, मविराहिऊण तिण्णसंसारा॥ते मंगलं करित्ता, अहमवि आराहणाभिमुहो ॥२॥ मम मंगलमरिहंता, सिद्धा साहू सुअंच धम्मो अ । खंती गुत्ति मुत्ती, अजवया मद्दवं चेव ॥३॥ लोगम्मि संजया जं करिंति, परमरिसिदेसियमुआरं । अहमवि उवडिओ तं, महव्वय उचारणं काउं॥४॥से किं तं महव्यय उ-N॥ ६ चारणा महव्वयउच्चारणा पंचविहा पण्णत्ता॥राइभोअणवेरमणछट्ठा । तंजहा । सव्वाओ पाणाइवायाओवेरमणं
For Private And Pemons Use Only
Page #15
--------------------------------------------------------------------------
________________
Shin Mahavir Jain Arachana Kondra
Acharya Shri Kasagaran Gyanmandir
N
॥१॥ सब्बाओ मुसाबायाओ वेरमणं ॥२॥ सब्बाओ अदिनादाणाओ बेरमणं ॥३॥ सव्वाओ मेहणाओ वेर मणं ॥४॥ सब्बाओ परिग्गहाओ वेरमणं ॥५॥ सवाओ राइभोअणाओ वेरमणं ॥६॥ । तत्थ खलु । पढमे भंते! महव्वए पाणाइवायाओ वेरमणं । सव्वं भंते! पाणाइवायं पचक्खामि ।से सुहम वा
RNबायरं वा । २। तमं वा ।३। थावरं वा । ४ । नेव सयं पाणे अइवाइज्जा । नेवन्नेहिं पाणे अइवायाविजा पाणे अचार्यते वि अन्ने न समणुजाणामि । जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि।तस्स भंते! पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । से पाणाइवाए चउविहे पण्णत्ते । तं जहा । दुव्वओ।१। खित्तओ। २। कालओ।३। भावओ। ४ । दवओ णं पाणाइवाए छसु जीवनिकाएसु । खित्तओ णं पाणाइवाए सब्बलोए । कालओ णं पाणाहवाए दिआ था, राओ वा । भावओ णं पाणाइबाए रागेण वा, दोसेण वा। जं पि य मए इमस्स धम्मस्स केवलिपण्णत्तस्स । अहिंसालक्खणस्स। सच्चाहिटिअस्स ।विणयमूलस्स । खंतिप्पहाणस्स । अहिरण्णसोवन्निअस्स । उवसमप्पभवस्स । नवबंभचेरगुत्तस्स । अपयमाणस्स । भिक्खावित्तिअस्स । कुक्खिसंबलस्स । निरग्गिसरणस्स । संपखालिअस्स । चत्तदोसस्स । गुणग्गाहिअस्स । निविआरस्स । निवित्तिलक्खणस्स । पंचमहब्बयजुत्तस्स । असंनिहिसंचयस्स । अविसंचाइअस्स । संसारपारगामिअस्स । निव्वाणगमणपज्जवसाणफलस्स। पुन्धि अन्नाण
90SA
For Private And Pemon Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Andhana Kendra
Acharva Sha
u n Gyanmandir
साधुसाध्वी
॥
७॥
याए । असवणयाए । अचोहिआए। अणभिगमेणं । अभिगमेण वा । पमाएणं रागदोसपडिबद्धआए । बाल- प्रतिक्रमण पाए। मोहयाए । मंडयाए । किडयाए । तिगारवगुरुआए । चउकसाओवगएणं । पंचिंदिअवसणं । पडिपुन्नभारिआए । सायासुक्खमणुपालचंतेणं । इहं वा भवे, अन्नेसु वा भवग्गहणेसु पाणाइवाओ कओ था। काराविओ बा। कीरंतो वा परेहिं समणुनाओ। तं निंदामि । गरिहामि । तिविहं तिविहेणं मणेणं, वायाए, का-| एणं अईनिंदामि । पडुप्पन्नं संवरेमि । अणागयं पचक्खामि। सब्वं पाणाइवायं जावज्जीवाए। अणिस्सिओहं।। नेव सयं पाणे अइवाइज्जा । नेवन्नेहिं पाणे अइवायाविज्जा । पाणे अइवायंते वि अन्ने न समणुजाणिज्जा । तं | |जहा । अरिहंतसक्खि । सिद्धसक्खि । साहसक्खि । देवसक्खिरं । अप्पसक्खि । एवं हवइ भिक्खू वा, भिक्खुणी वा संजयविरयपडिहयपचक्खायपावकम्मे । दिआ वा, राओ वा, एगओ वा, परिसागओवा, सुत्ते वा, जागरमाणे वा । एस खलु पाणाइवायस्स वेरमणे हिए, सुहे, खमे, निस्सेसिए, आणुगामिए, पारगामिए । सब्वेसिं पाणाणं, सम्वेर्सि भूआणं, सबर्सि जीवाणं, सब्वेसिं सत्ताणं अदुक्खणयाए । असोअणयाए । अजूरणयाए । अतिप्पणयाए । अपीडणयाए । अपरिआवणयाए । अणुद्दवणयाए । महत्थे, म- ॥७॥ हागुणे, महाणुभावे, महापुरिसाणुचिन्ने । परमरिसिदेसिए पसत्थे। तंदुक्खक्खयाए । कम्मक्खयाए। मुकखपाए ।।। बोहिलाभाए । संसारुत्तारणाए। तिकट्ठ । उपसंपजित्ताणं विहरामि। पढमे भंते !महब्बए उवडिओ मि सन्चाओ
For Private And Peronal Use Only
Page #17
--------------------------------------------------------------------------
________________
SAIL.Mahavir.jain ArmdhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
पाणाहबायाओ बेरमणं ॥१॥ __अहावरे दोचे भंते ! महब्बए मुसावायाओ वेरमणं । सव्वं भंते! मुसावायं पचक्खामि । से कोहा वा। लोहा वा । २। भया वा।३ । हासा वा । ४ । नेव सयं मुसं वएज्जा । नेवन्नहिं मुसं वायाविज्जा । मुसं वयंते वि अन्ने न समणुजाणामि । जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करतं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिकमामि । निंदामि । गरि हामि । अप्पाणं वोसिरामि । से मुसावाए चउम्विहे पण्णत्ते । तं जहा। दव्वओ।१। वित्तओ ।२। कालओ । ३ । भावओ। ४ । दब्बओ णं मुसावाए सव्वदब्वेसु । खित्तओ णं मुसावाए लोए चा, अलोए वा । कालओ णं मुसावाए दिआ वा, राओ वा । भावओणं मुसावाए रागण वा, दोसेण वा । जं पि य मए इमस्स धम्मस्स. केवलिपण्णत्तस्स । अहिंसालक्खणस्स । सञ्चाहि हिअस्स । विणयमूलस्स । खंतिप्पहाणस्स । अहिरण्णसोवणियस्स । उवसमप्पभवस्स । नवबंभचेरगुत्तस्स । अपयमाणस्स । भिक्खावित्तिअस्स । कुक्खिसंबलस्स। निरग्गिसरणस्स । संपक्खालिअस्स । चत्तदोसस्स । गुणग्गाहिअस्स । निविआरस्स । निवित्तिलक्खणस्स । पंचमहब्बयजुत्तस्स । असंनिहिसंचयस्स । अविसंवाइअस्स । संसारपारगामिअस्स । निब्वाणगमणपज्जवसाणफलस्स । पुब्बि अन्नाणयाए । असवणयाए । 'अबोहियाए । अणभिगमेणं । अभिगमेण वा । पमाएणं राग
Bal
For Private And Pamonal Use Only
Page #18
--------------------------------------------------------------------------
________________
SAL.MahanrJanArachanaKendra
Acharya
S
assagaun Gyanmand
साधुसाध्वी
॥८॥
1404045450
दोसपडियद्धयाए । बालयाए । मोहयाए । मंदयाए । किडयाए । तिगारवगुरुआए । चउकसाओवगएणं । पंचिं- अतिक्रमण | दिअवसट्टेणं । पडिपुण्ण भारियाए । सायासुक्खमणुपालयंतेणं । इहं वा भवे, अनेसु वा भवग्गहणेसु मुसा- सूत्र. वाओ भासिओ वा। भासाविओ वा । भासिजंतो वा परेहि समणुन्नाओ तं निंदामि । गरिहामि । तिविहं तिविहेणं मणेणं, वायाए, कारणं अईअंनिंदामि। पडपन्नं संवरेमि । अणागयं पचक्खामि । सब्बं मुसावार्य जावज्जीवाए । अणिस्सिओ हं । नेब सयं मुसं वइजा । नेवन्नहिं मुसं वावाविजा । मुसं वयंते वि अन्ने न सम-| गुजाणिज्जा । तं जहा । अरिहंतसक्खि । सिद्धसक्खि । साहसक्खि। देवसक्खिअं । अप्पसक्खि। एवं हवा भिक्खू वा, भिक्खुणी वा, संजय-विरय-पडिहय-पचक्खायपावकम्मे । दिआ वा, राओ वा, एगओ वा, परिसागओ वा, मुत्ते वा, जागरमाणे वा। एस खलु मुसावायरस वेरमणे हिए । सुहे। खमे।। निस्सेसिया । आणुगामिए । पारगामिए । सव्वेसिं पाणाणं । सब्वेर्सि भूआणं । सम्वेसिं जीवाणं । सब्वेसिं| सत्ताणं । अदुक्रवणयाए । असोअणयाए । अजूरणयाए । अतिप्पणयाए । अपीडणयाए । अपरिआवणयाए । अणुद्दवणयाए । महत्थे । महागुणे । महाणुभावे । महापुरिसाणुचिन्ने । परमरिसिदेसिए पसस्थे । तं दुक्खक्ख-IN याए । कम्मक्खयाए । मुक्खयाए । बोहिलाभाए । संसारुत्तारणाए । तिकहु । उपसंपजित्ता णं विहरामि ।। |दोचे भंते ! महब्बए उबडिओ मि सव्वाओ मुसाबायाओ बेरमणं ॥ २॥
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अहावरे तच्चे भंते ! महत्वए अदिन्नादाणाओ वेरमणं । सव्वं भंते! अदिन्नादाणं पञ्चखामि । से गामे वा । १ । नगरे वा । २ । अरण्णे वा । ३ । अप्पं वा । ४ । बहुं वा । ५। अणुं वा । ६ । धूलं वा । ७ । चित्तमंतं वा । ८ । अचित्तमंतं वा । ९ । नेव सयं अदिन्नं गिरिहला । नेवन्नेहिं अदिष्णं गिन्हाविज्ञा । अदिण्णं गिरते वि अन्ने न समणुजाणामि । जावज्जीवाए तिविहं तिविहेणं मणेणं, वायाए, कारणं न करेमि । न कारवेमि । कस्तं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिक्कमामि । निंदामि । गरिहामि । अप्पाणं वोसिरामि ॥ से अदिण्णादाणे चव्विहे पण्णत्ते । तं जहा । दव्वओ । १ । खित्तओ । २ । कालओ । ३ । भावओ । ४ । दव्वओ णं अदिन्नादाणे गहणधारणिज्जेसु दब्बेसु । वित्तओ णं अदिन्नादाणे गामे वा नगरे वा, अरण्णे वा । कालओ णं अदिन्नादाणे दिआ वा, राओ वा । भावओ णं अदिन्नादाणे रागेण वा, दोसेण वा । जं पिय मए इमस्स धम्मस्स केवलिपन्नत्तस्स | अहिंसालक्खणस्स । सच्चाहिद्विअस्स । विणयमूलस्स । स्वतिंप्पहाणस्स । अहिरण्णसोवण्णियस्स । उवसमप्पभवस्स । नवबंभचेरगुत्तस्स । अपयमाणस्स । भिक्खावित्तियस्स । कुक्खिसंबलस्स । निरग्गिसरणस्स । संपक्खालियस्स । चत्तदोसस्स । गुणग्गाहियस्स । निव्विआरस्स । निव्वित्तिलक्खणस्स । पंचमहव्वयजुत्तस्स । असंनिहिसंचयस्स | अविसंवाइयस्स । संसारपारगामिअस्स । निव्वाणगमणपज्जवसाणफलस्स । पुडिंब अन्नाणयाए । असवणयाए । अबोहियाए । अणभिगमेणं । अभिगमेण वा । पमाएणं राग
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
॥९॥
www.kobatirth.org.
Acharya Shri Kalassagarsun Gyanmandir
सूत्र.
दोसपडिबद्ध आए । बालआए। मोहयाए । मंदयाए । किड्डयाए । तिगारवगुरु आए । चक्कसाओचगएणं । प्रतिक्रमण | पंचिंदिअवसणं । पडिपुण्णं भारियाए । सायासुक्खमणुपालयंतेणं । इहं वा भवे, अन्नेसु वा भवरगहणेसु । अदिन्नादाणं गहिअं वा । गाहाविअं वा । धिप्पतं वा परेहिं समणुन्नाओ । तं निंदामि । गरिहामि । तिविहं तिविहेणं मणेणं, वाघाए, कापणं अईअं निंदामि । पष्पण्णं संवरेमि, अणागयं पञ्चक्खामि सव्वं अदिन्नादाणं । जावज्जीवाए । अणिस्सिओ हं । नेव सयं अदिनं गिहिज्जा । नेवन्नेहिं अदिन्नं गिण्हाविज्जा । अदिन्नं गिण्हते वि अन्नेन समणुजाणिजा । तं जहा । अरिहंतसक्खिअं । सिद्धसक्खिअं । साहसक्खिअं । देवसक्विअं । अप्पसक्खिअं । एवं हवइ भिक्खू वा, भिक्खुणी वा । संजयविरयपडिय पञ्चक्खाय पावकम्मे । दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा । एस खलु अदिन्नादाणस्स वेरमणे हिए। सुहे । खमे । निस्सेसिए । आणुगामिए । पारगामिए । सव्वेसिं पाणाणं । सव्वेसिं भूआणं । सव्वेसिं जीवाणं । सव्वैसिं सत्ताणं । अदुखणयाए । असोअणयाए । अजूरणयाए । अतिप्पणयाए । अपीडणयाए । अयरिआवणयाए । अणुद्दवणयाए । महत्थे । महागुणे । महाणुभावे । महापुरिसाणुचिष्णे । परमरिसिदेसिए पसत्थे । तं दुक्खक्खपाए । कम्मक्खयाए । मुक्खयाए । बोहिला भाए । संसारुतारणाए । तिकडु । उवसंपज्जित्ता णं विहरामि । तचे भंते! महत्वए उवडिओ मि सब्बाओ अदिन्नादाणाओ वेरमणं ॥ ३ ॥
For Private And Personal Use Only
॥ ९ ॥
Page #21
--------------------------------------------------------------------------
________________
SALMahavir.jain AmdhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
| अहावरे चउत्थे भंते ! महब्बए मेहुणाओ बेरमणं । सब्वं भंते! मेहुणं पच्चक्खामि । से दिव्वं वा ।। माणुसंल वा ।। तिरिक्खजोणि वा । ३ । नेव सयं मेहुणं सेविजा । नेवन्नेहिं मेहुणं सेवाविजा। मेहुणं सेवंते वि अन्ने न | समणुजाणामि । जावजिवाए । तिविहं तिविहेणं मणेणं, वायाए, कारणं न करेमि। न कारवेमि । करतं पि अन्नं | न समणुजाणामि । तस्स भंते पडिकमामि । निंदामि । गरिहामि । अप्पाणं वोसिरामि ॥ से मेहुणे चउव्विहे |पण्णत्ते । ते जहा । दवओ।१। खित्तओ।२। कालओ।३ । भावओ। ४ । दवओ णं मेहुणे रूवसु वा, रूबसहगएसु वा । वित्तओ णं मेहुणे उडलोए वा, अहोलोए वा, तिरियलोए वा । कालओ णं मेहुणे दिआ वा, राओ वा । भावओ णं मेहुणे रागेण वा, दोसेण वा। जंपिए मए इमस्स धम्मस्स केवलिपण्णत्तस्स । अहिंसा| लक्खणस्स । सबाहिडिअस्स । विनयमूलस्स। खंतिप्पहाणस्स । अहिरन्नसोचन्निअस्स । उवसमप्पभवस्स ।। नवयंभचेरगुत्तस्स । अपयमाणस्स । भिक्खावित्तिअस्स । कुक्खिसंबलस्स । निरग्गिसरणस्स । संपक्खालिअस्स। चत्तदोसंस्स । गुणग्गाहिअस्स । निविआरस्स । निवित्तिलक्णस्वस्स । पंचमहव्वयजुत्तस्स ।। असंनिहिसंचयस्स । अविसंवाइअस्स । संसारपारगामिअस्स । निव्वाणगमणपज्जवसाणफलस्स। पुचि अन्नाणयाए । असवणयाए । अबोहियाए । अणभिगमेणं । अभिगमेण वा । पमाएणं रागदोसपडिबद्धयाए । बालयाए । मोहयाए । मंदयाए । किडयाए । तिगारवगुरुआए । चउकसाओवगएणं । पंचिंदिअवसट्टेणं । प
For Private And Pamonal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shit Mahan
Antara Kenda
Acharya Shri Kalussagersun Gyanmandir
प्रतिक्रमण
सूत्र.
साधुसाध्वी डिपुण्णं भारियाए । सायासुग्वमणुपालयंतेणं । इहं वा भवे, अन्नेसु वा भवग्गहणेसु । मेहुणं सेवि वा
| सेवाविरं वा । सेविजतं वा परेहिं समणुन्नाओ । तं निंदामि । गरिहामि । तिविहं तिविहेणं मणेणं, वायाए, ॥१०॥
कायेणं अईयं निंदामि । पटुप्पन्नं संवरेमि । अणागयं पच्चकवामि । सब्बं मेहुणं जावजीवाए । अणिस्सओहं। नेव सयं मेहुणं सेविजा। नेवन्नेहिं मेहुणं सेवाविजा । मेहुणं सेवंते वि अन्ने न समणुजाणिज्जा । तं जहा । अरिहंतसक्खिों । सिद्धसक्खिअं। साहुसक्खिों । देवसक्वि । अप्पसक्खिअं । एवं हवह भिक्खू वा, भिक्खुणी वा । संजयविरयपडिहयपच्चक्वाय-पावकम्मे। दिआ वा, राओवा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा । एस खलु मेहुणस्स बेरमणे हिये। सुहे । खमे । निस्सेसिए । आणुगामिए । पारगामिए सब्वेसिं पाणाणं । सन्वेसिं भूआणं । सब्वेसिं जीवाणं। सब्वेसिं सत्ताणं । अदुक्खणयाए। असोअणयाए । अजूरणयाए । अतिप्पणयाए । अपीडणयाए । अपरिआवणयाए । अणुशवणयाए । महत्थे । महागुणे । महाणुभावे । महापुरिसाणुचिन्ने । परमरिसिदेसिए पसत्थे । तं दुक्खक्खयाए । कम्मक्खयाए । मुक्खयाए । बोहि| लाभाए । संसारुत्तारणाए। तिकहु । उपसंपजित्ता गं बिहरामि। चउत्थे भंते! महब्बए उवडिओ मि सब्बाओ मेहुणाओ वेरमणं ॥ ४॥
अहावरे पंचमे भंते ! महब्बए परिग्गहाओ बेरमणं । सव्वं भंते! परिग्गहं पचक्यामि । से अप्पं वा।
॥१०॥
For Private And Pemon Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
+45237-57
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
।
चहुं वा । २ । अणुं वा । ३ । धूलं वा । ४ । चित्तमंतं वा । ५ । अनित्तमंतं वा । ६ । नेव सर्व परिग्गहं परिगिरिजा । नेवन्नेहिं परिग्गहं परिगिन्हाविजा । परिग्गहं परिगिण्हते व अन्ने न समणुजाणामि । जावलीबाए। तिविहं तिविहेणं मणेणं, वायाए, कारणं न करेमि । न कारवेमि । करंनं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिक्कमामि । निंदामि । गरिहामि । अप्पाणं बोसिरामि ॥ से परिग्गहे चउब्विहे पण्णत्ते । तं जहा । दंबओ । खितओ । कालओ । भावओ । दव्वओ णं परिग्गहे सचित्ताचित्तमीसेसु दवे स्वितओ णं परिग्गहे सब्बलोए । कालओ णं परिग्गहे दिआ बा, राओ वा भावओ णं परिग्गहे अप्परधे वा, महग्घे वा, रागेण वा, दोसेण वा । जं पि य मए इमस्स धम्मस्स केवलिपण्णत्तस्स । अहिंसालक्खणस्स । सचाहिडिअस्स । विणयमूलस्स । स्वतिष्पहाणस्स । अहिरण्णसोबन्निअस्स । उवसमप्पभवस्स । नवयंभचेरगुत्तस्स । अपयमाणस्स । भिक्खावित्तिअस्स । कुक्खिसंबलस्स । निरग्गिसरणस्स । संपक्वालिअस्स । चत्तदोसस्स । गुणग्गाहि अस्स । निव्विआरस्स । निव्वित्तिलक्वणस्स । पंचमहन्वयजुत्तस्स । असंनिहिसंचयस्स । अविसंवाइअस्स । संसारपारगामिअस्स । निव्वाणगमण पंज्जवसाणफलस्स । पुवि अन्नाणयाए । असवणयाए । अबोहियाए । अणभिगमेणं । अभिगमेण वा । पमाएणं । रागदोसपडिबद्धयाए । बालयाए । मोहयाए । मंदयाए । किड्डयाए । तिगारवगुरुयाए । चउक्कसाओवगएणं । पंचिंदिअवसहेणं । पडिपुन्नं भारियाए ।. साया
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
SALMahavir.jain AmdhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
साधुसाध्वी
5
PASS
सुक्खमणुपालंतेणं । इहं वा भवे, अन्नेसु वा भवग्गहणेसु । परिग्गहो गहिओ वा, गाहाविओ बा, धिप्पंतोप्रतिक्रमण वा परेहिं समणुन्नाओ । तं निंदामि । गरिहामि । तिविहं तिविहेणं मणेणं, वायाए, कायेणं अईअं निंदामि। सूत्र. | पटुप्पन्नं संवरेमि । अणागयं पञ्चक्वामि । सब्वं परिग्गरं जावजीवाए । अणिस्सिओ हं । नेव सयं परि | ग्गहं परिगिहिज्जा । नेवन्नेहिं परिग्गहं परिगिण्हाविजा । परिग्गहं परिगिण्हते वि अन्ने न समणुजाणिज्जा । तं जहा । अरिहंतसक्खि। सिद्धसक्खि। साहसक्विअं। देवसविखअं । अप्पसक्खि। एवं हवइ भिक्खू वा, भिक्खुणी वा । संजय-बिरय-पडिय-पञ्चक्खाय-पावकम्मे । दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा एस खलु परिग्गहस्स वेरमणे हिए। सुहे। खमे । निस्सेसिए । आणुगामिए । पारगामिए । सब्वेसिं पाणाणं । सव्वेसिं भूआणं । सबोर्सि जीवाणं । सब्वेसि सत्ताणं । अदुक्वणयाए । असोअणयाए । अजूरणआए। अतिप्पणयाए । अपीडणयाए । अपरिआवणयाए । अणुइवणयाए । महत्थे । महागुणे । महाणुभावे । महापुरिसाणुचिन्ने । परमरिसिदेसिए पसत्थे । तं दुक्खक्खयाए । कम्मक्खयाए । मुक्खयाए । बोहिलाभाए । संसारुत्तारणाए । तिकडु । जवसंपत्तिा णं विहामि । पंचमे भंते ! महब्बए उबहिओ मि सव्वाओ परिग्गहाओ वेरमणं ॥५॥ | अहावरे छठे भंते! वए राईअभोअणाओ वेरमणं। सव्वं भंतेराईभोअणं पञ्चक्वामि। से असणं वा ।१।।
ISTS
For Private And Pamonal Use Only
Page #25
--------------------------------------------------------------------------
________________
SAIL.Mahavir.jain ArmdhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
पाणं वा । २ । खाइमं वा । ३ । साइमं वा।४। नेव सपं राईभोअर्ण भुजिज्जा । नेवहिं राईभोअणं भुजा-|| विजा । राईभोअणं मुंजते वि अन्ने न समणुजाणामि । जावजीवाए । तिविहं तिविहेणं मणेणं, वायाए, का-1d एणं न करेमि । न कारवेमि । करंतं पि अन्नं न समणुजाणामि । तस्स भंते! पडिकमामि । निंदामि । गरि-IN हामि । अप्पाणं वोसिरामि ॥ से राइभोअणे चउब्बिहे पण्णत्ते । तं जहा। दयओ। खित्तओ। कालओ।
भावओ । देब्बओ णं राईभोअणं । असणे वा । १। पाणे वा । २। खाइमे वा । ३ । साइमे वा । ४ । खित्तओ गणं राईभोअणे समयखित्ते । कालओ णं राईभोअणे दिआ वा, राओ वा । भावओ णं राईभोअणे तित्ते
वा।१। कहुए वा ।२। कसाए वा । ३। अंबिले वा । ४। महुरे वा । ५। लवणे वा।६। रागेण वा, दोसण | वा । जंपिय मए इमस्स धम्मस्स केवलिपण्णत्तस्स । अहिंसालक्वणस्स । सचाहि ढिअस्स । विणयमूलस्स। खंतिप्पहाणस्स । अहिरण्णसोवपिणअस्स । उवसमप्पभवस्स । नवयंभचेरगुत्तस्स । अपयमाणस्स । भिक्खावित्तिअस्स । कुक्खिसंबलस्स । निरग्गिसरणस्स । संपक्खालिअस्स । चत्तदोसस्स । गुणग्गाहिअस्स । निविआरस्स । निवित्तिलक्खणस्त। पंचमहब्बयजुत्तस्स । असंनिहिसंचयस्स । अविसंवाइअस्स। संसारपा-14 रगामिअस्स । निब्वाणगमणपज्जवसाणफलस्स । पुचि अन्नाणयाए । असवणयाए । अबोहियाए । अणभिगमेणं । अभिगमेणं वा । पमाएणं रागदोसपडिबद्धयाए । बालयाए । मोहयाए । मंदयाए । किडयाए । तिगा
PASSSSS
For Private And Pamonal Use Only
Page #26
--------------------------------------------------------------------------
________________
SALMahavir.jain AmdhanaKendra
www.kobatirtm.org.
Achery Shri Kassan Gyaandir
साधुसाध्वी ॥ १२ ॥
प्रतिक्रमण
सूत्र.
रवगुरुआए । चउक्कसाओवगएणं । पंचिंदिअवसट्टेणं । पडिपुण्णभारिआए । सायासुक्खमणुपालयंतेणं । इह वा भवे, अन्नेसु वा भवग्गहणेसु वा ।राइभोअणं भुत्तं वा । मुंजाविअं वा । भुज्जतं वा परेहिं समणुन्नाओ। तं निंदामि । गरिहामि । तिविहं तिविहेणं मणेणं, वायाए, कारणं अई निंदामि । पडुप्पण्णं संवरेमि । अणागयं पचक्खामि । सव्वं राईभोअणं जावज्जीवाए । अणिस्सिओहं । नेव सयं राई भुंजिज्जा। नेवन्नेहिं राई| भुंजाविज्जा । राई मुंजते वि अन्ने न समणुजाणिज्जा। तं जहा । अरिहंतसक्खि । सिद्धसक्खि। साहसक्विअं| देवसक्खि। अप्पसक्खिों । एवं हवइ भिक्खू वा, भिक्खुणी वा। संजय-विरय-पडिहय-पचक्वाय-पावकम्मे। दिआ वा, राओ वा, एगओ बा, परिसागओ वा, मुत्ते वा, जागरमाणे वा । एस खलु । राइभोअणस्स। | वेरमणे हिए । मुहे । खमे । निस्सेसिए । आणुगामिए । सब्वेसिं पाणाणं । सव्वेसिं भूआणं । सव्वेसिं जी-- वाणं। सब्नेसिं सत्ताणं। अदुक्रवणयाए। असोअणआए। अजूरणयाए । अतिप्पणयाए । अपीडणयाए । अपरिआवणयाए । अणुद्दवणयाए । महत्थे । महागुणे। महाणुभावे । महापुरिसाणुचिझे । परमरिसिदेसिए पसत्थे। तं दुक्खक्वयाए । कम्मक्खयाए । मुक्खयाए । बोहिलाभाए । संसात्तारणाए । तिकडु। उपसंपजित्ता णं विहरामि । छठे भंते ! वए अन्भुडिओमि सब्बाओ राईभोयणाओ वेरमणं ॥३॥इचेहआई पंचमहब्वयाई, राईभोअणवेरमणट्ठाई, अत्तहिअट्ठाए उवसंपन्जित्ता णं विहरामि ॥१॥
॥१२॥
For Private And Pamonal Use Only
Page #27
--------------------------------------------------------------------------
________________
SALMahavir.Jain AradhanaKendra
www.kobatirtm.org
Achery Shri Kassan Gyaandir
अप्पसस्था य जे जोगा । परिणामा य दारुणा । पाणाइवायरस बेरमणे । एस बुत्ते अइकमे ॥१॥ तिव्वरागा य जा भासा । तिव्वदोसा तहेव य ।। मुसावायस्स वेरमणे । एस बुत्ते अइक्कमे ॥ २॥ उग्गहं च | अजाइत्ता। अविदिन्नेव उग्गहे॥ अदिन्नादाणस्स बेरमणे । एस युत्ते अइकमे ॥ ३॥ सहा रूवा रसा गंधा || फासाणं पविआरणे ।। मेहुणस्स बेरमणे । एस वुत्ते अइकमे ॥ ४॥ इच्छा मुख्छा य गेही अ । कंग्वा लोभे अ| दारुणे । परिग्गहस्स वेरमणे । एस बुत्ते अइक्कमे ॥५॥ अइमत्ते अ आहारे । सूरे वित्तम्मि संकिए। राइभोयणस्स बेरमणे । एस बुत्ते अइकमे ॥ ६॥ दंसण-नाण-चरिते। अविराहित्सा ठिओ समणधम्म ॥ पढम वयमणुरक्खे विरयामो पाणाइवायाओ॥ ७॥ दसण-नाण-चरित्ते । अविराहित्ता ठिओ समणधम्मे ॥ बीयं | वयमणुरक्खे । विरयामो मुसावायाओ ॥ ८॥ दंसण-नाण-चरिते । अविराहित्ता ठिओ समणधम्मे ॥ तइयं वयमणुरक्खे । बिरयामो अदिन्नादाणाओ ॥९॥दसण-नाण-चरित्ते । अविराहित्ता ठिओ समणधम्मे ॥ चउत्थं वयमणुरक्खे । बिरयामो मेहुणाओ ॥१०॥ दसण-नाण-चरित्ते । अविराहित्ता ठिओ समणधम्मे ॥ पंचमं वयमणुरक्खे । विरयामो परिग्गहाओ॥ ११॥ दंसण-नाण-चरित्ते । अविराहित्ता ठिओ समणधम्मे ॥ छई वयमणुरक्खे । विरयामो राइभोयणाओ ॥ १२॥ आलय-विहार-समिओ । जुत्तो गुत्तो ठिओ समणधम्मे ॥ पढमं वयमणुरक्खे । बिरयामो पाणाइवायाओ॥ १३ ॥ आलय-विहार-समिओ । जुत्तो गुत्तो ठिओ
For Private And Pamonal Use Only
Page #28
--------------------------------------------------------------------------
________________
SAL.Mahavir.jain ArmdhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
सूत्र.
साधुसाध्वी समणधम्मे ॥ बीअं वयमणुरक्खे । विरयामो मुसावायाओ ॥ १४ ॥ आलय-विहार-समिओ। जुत्तो गुत्तो प्रतिक्रमण
Nठिओ समणधम्मे ॥ तइयं वयमणुरक्खे । विरयामो अदिन्नादाणाओ ॥ १५ ॥ आलय-विहार-समिओ । जुत्तो
गुत्तो ठिओ समणधम्मे ।। चउत्थं वयमणुरक्खे । विरयामो मेहुणाओ॥१६॥ आलय-विहार-समिओ। जुत्तो गुत्तो ठिओ समणधम्मे ॥ पंचमं वयमणुरक्खे । विरयामो परिग्गहाओ ॥ १७॥ आलय-विहार-समिओ ।। जुत्तो गुत्तो ठिओ समणधम्मे । छटुं वयमणुरक्खे । विरयामो राईभोयणाओ ॥१८॥ आलय-विहार-समिओ। जुत्तो गुत्तो ठिओ समणधम्मे ॥ तिविहेण अप्पमत्तो। रक्खामि महब्बए पंच ॥१९ ।। सावजजोगमेगं । मिच्छत्तं एगमेव अन्नाणं । परिवजंतो गुत्तो। रक्खामि महब्बए पंच ॥ २०॥ अणवज जोगमे । सम्मत्तं ए-IN गमेव नाणं तु ॥ उवसंपन्नो जुत्तो । रक्खामि महव्वए पंच ॥ २१ ॥ दो चेव राग-दोसे । दुषिण अ झाणाई अह-कदाई। परिबर्जतो गुत्तो। रक्खामि महब्बए पंच ॥ २२ ॥ दुविहं चरित्तधम्मं । दुन्नि अ झाणाई धम्म-सुकाई ।। उपसंपन्नो जुत्तो। रक्खामि महब्बए पंच ॥ २३ ॥ किण्हा नीला काउ । तिन्नि अलेसाओ अप्पसंधाओ॥ परियजतो गुत्तो । रक्खामि महबए पंच ॥२४॥ तेउ पम्हा सुका । तिन्नि अ लेसाओ सुप्पस- ॥१३॥ स्थाओ ॥ उपसंपन्नो जुत्तो। रक्खामि महव्वए पंच ॥ २५॥ मणसा मणसवविऊ । वायासचेण करणसच्चेण ।। तिविहेण वि सबधिक। रक्खामि महत्वए. पंच ॥२६॥ चत्तारि अ नुह सिज्मा । चउरो सन्ना तहा कसाया य॥
For Private And Pamonal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shun Mahavir Jain Arachana Kondra
Acharya Shri Kasagar
Gyanmandit
434
परिवजंतो गुत्तो । रक्खामि महव्यए पंच ॥ २७॥ चत्तारि अ सुहसिज्झा । चउब्विहं संवरं समाहिजा ॥ उबसंपन्नो जुत्तो । रक्खामि महब्बए पंच ॥ २८ ॥ पंचेव य कामगुणे । पंचेव य अण्हवे महादोसे । परिवज्जतो गुत्तो। रक्खामि महब्बए पंच ।। २९ ॥ पंचिंदिअसंवरणं । तहेव पंचविहमेव सज्झायं ॥ उपसंपन्नो जुत्तो। रक्खामि महब्वए पंच ।। ३०॥ छज्जीवनिकायवहं । छप्पि अ भासाओ अप्पसत्धाओ । परिवतो गुत्तो.। रक्खामि महब्बए पंच ॥ ३१॥ छविहमम्भितरयं । बज्झं पि अ छब्विहं तवो कम्मं ।। उपसंपनो जुत्तो। रक्खामि महब्बए पंच ॥ ३२॥ सत्त य भयहाणाई। सत्तविहं चेव नाणविभंग ॥ परिवजलो गुत्तो। रक्खामि | महब्बए पंच ॥ ३३ ॥ पिंडेसण-पाणेसण। उग्गह सत्ति कया महज्झयणा ॥ उपसंपन्नो जुत्तो । रक्खामि महब्बए पंच ।। ३४ ॥ अट्ठ य मयट्ठाणाई। अह य कम्माई तेसिं बंधं च । परिवजतो गुत्तो। रक्खामि महव्यए |पंच ।। ३५॥ अह य पवयणमाया । दिट्ठा अट्टबिह निहिअहेहिं ॥ उपसंपन्नो जुत्तो । रक्खामि महब्बए पंच ॥ ३६॥ नव पावनिआणाई संसारत्था य नवविहा जीवा ।। परिवजंतो गुत्तो । रक्खामि महब्बए पंच ॥ ३७॥ | नव बंभचेरगुत्तो । दुनवविहं बंभचेरपरिसुद्धं ॥ उवसंपन्नो जुत्तो। रक्खामि महब्वए पंच ।। ३८॥ उवधापं च | दसविहं । असंवरं तह य संकिलेसं च ॥ परिवजंतो गुत्तो । रक्खामि महब्बए पंच ॥ ३९ ॥ सचसमाहिट्ठाणे। |दस चेव दसओ समणधम्मं च ॥ उवसंपन्नो जुत्तो । रक्खामि महब्बए पंच ॥४०॥ आसायणं च सव्वं ।
For Private And Pemon Use Only
Page #30
--------------------------------------------------------------------------
________________
SALMahavir.Jain AradhanaKendra
www.kobatirtm.org
Acharya Shri Kasagaran Gyarmandir
प्रतिक्रमण
सूत्र.
साधुसाध्वी तिगुणं इकारसं विवजंतो ॥ परिवज्जंतो गुत्तो। रक्खामि महब्बए पंच ॥४१॥ एवं तिदंडविरओ । तिगरण-
सुद्धो तिसहनिसल्लो । तिविहेण पडिकंतो। रक्खामि महन्वए पंच ॥ ४२॥॥२॥ ॥१४॥ इचे महव्ययउच्चारणं थिरत्तं सल्लुद्धरणं । धिइवलं बवसाओ। साहणट्टो पावनिवारणं । निकायणा भा
वविसोहि पडाग्गहरणं । निजूहणाराहणा गुणाणं । संवरजोगो पसत्वज्झाणो । वउत्तया जुत्तया य । नाणे परमट्टो उत्तमहो य । एस खलु तित्थकरेहिं । रइरागदोसमहणेहिं । देसिओ पवयणस्स सारो । छजीवनी-13 कायसंजमं । उवएसि । तेलुक्कसक्कों ठाणं । अन्भुवगया नमोत्थु ते । सिद्ध, बुद्ध, मुत्त, निरय, निसंग, मा-IN णमूरण, गुणरयणसायर, मणंतमप्पमेअं नमोत्थु ते महइ महावीर वमाणसामिस्स । नमोत्थु ते अरहओ। नमोत्थु ते भगवओ। तिकडू। एसा बलु। महब्बयउच्चारणा कया ॥३॥
इच्छामो.मुत्तकित्तणं काई । नमो तेसिं ग्वमासमणाणं । जेहिं इमं वाइयं । छविहमावस्मयं भगवंतं तं |जहा। सामाइअं॥१॥ चवीसत्यओ ॥२॥ वंदणयं ॥३॥ पडिक्कमणं ॥४॥ काउसग्गो ॥५॥ पञ्चक्वाणं ॥ ६॥ सव्वेसि पि एअम्मि छबिहे आवस्सए भगवंते ससुत्ते । सअत्थे । सगंधे । सनिजुत्तीए । ससंगहृणिए । जे गुणा वा, भावा वा । अरिहंतेहिं । भगवंतेहिं । पण्णत्ता वा । परूविआ वा । ते भावे | सहहामो । पत्तियामो । रोएमो । फासेमो । पालेमो । अणुपालेमो। ते भावे सहहंतेहिं । पत्तिअंतेहिं ।
For Private And Pamonal Use Only
Page #31
--------------------------------------------------------------------------
________________
SAIL.Mahavir.jain ArmdhanaKendra
www.kobatirtm.org
Achery Shri Kassan Gyaandir
।
|रोअंतेहिं । फासंतेहिं । पालंतेहिं । अणुपालंतेहिं । अंतोपक्खस्स । जं वाइ। पढिअं । परिअहि। पुच्छिा अणुपेहिअं । अणुपालिअं। तं दुक्खक्खयाए । कम्मक्खयाए । मुम्वयाए । बोहिलाभाए । संसारुत्तारणाए । तिकटु । उवसंपज्जित्ता णं विहरामि । अंतोपक्खस्स । जं न बाइ। न पढिअं! न परिअहिअं। न पुच्छि। नाणुपेहि। नाणुपालिअं । संते बले । संते वीरिए । संते पुरिसकारपडिकमे । तस्स आलोएमो. पडिकमामों । निंदामो । गरिहामो । विउद्देमो । विसोहेमो। अकरणयाए अन्भुटेमो । अहारिहं तबोकम्मं । पायचिछत्तं पडिवजामो । तस्स मिच्छामि दुकडं ॥ ४ ॥ का नमो तेर्सि खमासमणाणं । जेहिं इमं वाइअं अंगवाहिरं उकालि भगवंतं । तं जहा । दसवेआलिअं ।
कप्पिआकप्पि।२। चुल्लकप्पसु।३। महाकप्पमुख्। ४। उवाइ। ५। रायप्पसेणिअं।६। जीवाभिगमो।७। पण्णवणा । ८। महापन्नवणा।। नंदी।१०। अणुओगदाराइं । ११ । देविंदत्थुओ । १२ तंदुलविआलिअं। १३ । चंदाविजि।१४। पमायप्पमायं। १५ । पोरिसिमंडलं ।१६। मंडलप्पयेसो । १७। |गणिविजा ।१८। विजाचारणविणिच्छओ । १९ । झाणविभत्ती। २०। आणविभत्ती ।२१। मरणविभत्ती
२२ । आयविसोहि । २३ । संलेहणासुअं । २४ । बीयरायसुअं । २५ । विहारकप्पो । २६। चरणविसोहि । २७ । आउरपञ्चक्खाणं । २८ । महापच्चक्खाणं । २९ । सब्वेसि पि एअम्मि । अंगवाहिरे उक्कालिए। भग
N
For Private And Pamonal Use Only
Page #32
--------------------------------------------------------------------------
________________
Acharya Shri Kalussooarsun Granmandir
प्रतिक्रमण सूत्र.
साधुसाध्वीवंते । ससुत्ते । सअत्थे । सगंथे । सनिज्जुत्तिए । ससंगहणिए । जे गुणा वा। भाचा वा । अरिहंतेहिं । भगवं- ॥१५॥
तेहिं । पपणत्ता वा । परुविआ वा । ते भावे सद्दहामो। पत्तिमो । रोएमो । फासेमो । पालेमो । अणुपालेमो। ते भावे सरहंतेहिं । पत्तिअंतेहिं । रोअंतेहिं । फासंतेहिं । पालंतेहिं अणुपालंतेहिं । अंतोपक्खस्स । जं वाइअं, पढिअं। परिअहि। पुच्छि। अणुपेहि। अणुपालि। तं दुक्खक्खपाए । कम्मक्खयाए । मुक्खयाए । बोहिलाभाए । संसारुत्तारणाए । तिकट्ठ । उवसंपज्जित्ता णं विहरामि । अंतोपक्खस्स । जनवाइ । न पढिअं। न परिअहिअं। न पुच्छिअं। नाणुपेहि। नाणुपालिअं। संते बले। संते वीरिए। संते पुरि-1 सकारपरिकमे । तस्स आलोएमो । पडिकमामो । निंदामो । गरिहामो । विउद्देमो । विसोहेमो । अकरणयाए| अन्भुट्टेमो । अहारिहं तवोकम्मं । पायच्छित्तं पडिवजामो। तस्स मिच्छामि दुकडं ॥५॥
नमो तेति खमासमणाणं । जेहिं इमं वाइअं अंगबाहिरं कालिअं भगवंतं । तं जहा । उत्तरज्झयणाई।१। दसाकप्पो । २। ववहारो।। इसिभासिआई।४। निसीहं। ५। महानिसीहं ।६। जंबुद्दीवपण्णत्ती । ७।। सूरपण्णत्ती। ८। चंदपन्नत्ती ।९ । दीवसागरपन्नत्ती ।१०। खुड्डियाविमाणपविभत्ती । ११ । महल्लिाविमाणपविभत्ती ।१२। अंगलिआए । १३ । वग्गलिआए । १४ । विवाहपूलिआए ।१५। अरुणोव-IN वाए । १६ । वरुणोववाए । १७ । गरुलोववाए । १८। घरणोववाए । १९। वेलंधरोववाए । २०। वेसमणो
444
For Private And Pemon Use Only
Page #33
--------------------------------------------------------------------------
________________
Shun Mahavir Jain Arachana Kondra
Acharya Shri Kasagar
Gyanmandit
बवाए । २१ । देविंदोववाए । २२ । उहाणसुए । २३ । समुट्ठाणसुए। २४ । नागपरिआवलिआणं । २५ । निरयावलिआणं । २६ । कप्पिआणं । २७। कप्पवर्डिसिआणं । २८। पुप्फिआणं । २९ । पुफिलिआणं । ३०॥ वण्हीयाणं । ३१ । वहीदसाणं । ३२ । आसीविसभावणाणं । ३३ । दिद्विविसभावणाणं । ३४ । चारणसुमिणभावणाणं । ३५ । महासुमिणभावणाणं । ३६ । तेअग्गिनिसग्गाणं । ३७। सम्बेहिं पि एअंमि । अंगबाहिरे कालिए भगवंते । ससुत्ते । सअत्थे । सगथे। सणिज्जुत्तिए । ससंगहणिए जे गुणा वा । भावा वा। अरिहंतेहिं । भगवतेहिं पण्णत्ता वा परूबीआवा।ते भावे सद्दहामो । पत्तिआमो । रोएमो। फासेमो। पालेमो। अणुपालेमो। ते भावे सदहंतेहिं । पत्तिअंतहिं। रोयंतेहिं । फासंतेहिं । पालंतेहिं । अणुपालंतेहिं । अंतोपक्खस्स जं वाइ। पढिापरिअहि। पुच्छि। अणुपेहि।अणुपालिअंतं दुक्खक्खयाए। कम्मक्खयाए। मुक्खयाए । बोहिलाभाए । संसात्तारणाए । तिकडु । उवसंपन्जित्ता णं विहरामि । अंतोपक्खस्स जं न वाइन पढिों। न परिअहिान पुच्छिनाणुपेहि। नाणुपालिअं। संते बले । संते वीरिए । संतेपुरिसकारपरिकमे । तस्स | आलोयमो। पडिकमामो । निंदामो । गरिहामो। विउद्देमो । विसोहेमो। अकरणयाए । अब्भुट्टेमो। अहारिहं त-IN |वोकम्मं । पायच्छित्तं पडियज्जामो तस्स मिच्छामि दुबई ।। ६॥ | नमो तेसिं खमासमणाणं । जेहिं इमं वाइ। दुवालसंगं गणिपिडगं । भगवंतं । तं जहा। आयारो । १४
For Private And Pemon Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधुसाध्वी
॥ १६ ॥
www.kohatirth.org.
Acharya Shri Kalassagarsun Gyanmandir
सुअगडो । २ । ठाणं । ३ । समवाओ । ४ । विवाहपन्नत्ती । ५ । नायाधम्मकहाओ । ६ । उवासगदसाओ । ७ । अंतगडदसाओ । ८ । अणुत्तरोववाइअदसाओ । ९ । पण्हावागरणं । १० । विवागसुअं । ११ । दिट्टिवाओ |१२| सव्वेहिं पि एअंमि । दुवालसंगे । गणिपिडगे । भगवंते । ससुत्ते । सत्थे । सगंथे । सणिज्जुत्तिए । ससंगहणिए । जे गुणा वा । भावा वा । अरिहंतेहिं । भगवंतेहिं । पन्नता वा । परूविआ वा । ते भावे सदहामो । पत्तिआमो । रोएमो । फासेमो । पालेमो । अणुपालेमो । ते भावे सहतेहिं । पत्तिअंतेहिं । रोयंतेहिं । फासंतेहिं । पालंतेहिं । अणुपालंतेहिं । अंतोपक्वस्स । जं वाइअं । पढिअं । परिअहिअं । पुच्छिअं । अणुपेहिअं । अणुपालिअं । तं दुक्खक्खयाए । कम्मक्खयाए । मुक्खयाए। बोहिलाभाए । संसारुतारणाए त्तिकद्दु । उवसंपजित्ता णं विहरामि अंतोपक्खस्स । जंन वाइअं । न पढिअं । न परिअहिअं । न पुच्छिअं । नाणुपेहिअं । नाणुपालिअं । संते बले । संते वीरिए । संते पुरिसकारपरिकमे । तस्स आलोएमो । पडिकमामो । निंदामो ग्र रिहामो । विउम । विसोहेमो । अकरणयाए अम्भुट्टेमो । अहारिहं तवोकम्मं । पायच्छित्तं पडिवजामो । तस्स मिच्छामि दुकटं ॥ ७ ॥
नमो तेसिं खमासमणाणं । जेहिं इमं वाइअं दुबालसंगं । गणिपिडगं । भगवंतं । तं जहा सम्मं कारणं । फासंति । पा ंति । पूरंति । तीरंति । किति । सम्मं आणाए आराहंति । अहं च नाराहेमि । तस्स
For Private And Personal Use Only
प्रतिक्रमण सूत्र.
ॐॐॐ॥ १६ ॥
Page #35
--------------------------------------------------------------------------
________________
SALMahavir.Jain AradhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
मिच्छामि दुकडं ॥८॥ सुअदेवआ भगवई । नाणावरणीअकम्मसंघायं । तेसिं खवेज सययं । जेसिं सुअसायरे भत्ती ॥१॥ इति पाक्षिकसूत्रं समाप्तं ॥ ७ ॥
॥८॥श्री पाक्षिकखामणा.॥ | इच्छामि ग्वमासमणो पिअं च मे जंभे । हठाणं । तुठाणं । अप्पायंकाणं । अभग्गजोगाणं । सुसीलाणं ।। सुब्बयाणं । सायरिय उवज्झायाणं । नाणेणं । दसणेणं । चरित्तेणं । तवसा । अप्पाणं भावेमाणाणं । बहुसुभेण मे दिवसो पक्खो, (चाउमासिओ, संवच्छरिओ) वइक्रतो । अन्नो य भे कल्लाणेणं । पजुवट्टिओ। सिरसा, मणसा, मत्थएण बंदामि ॥१॥ तुम्भेहिं सम्मं ॥ इति ।। गुरुवचनं ।। | इच्छामि स्त्रमासमणो । पुब्बि चेइआई वंदित्ता । नमंसित्ता । तुभहं पायमूले। विहरमाणेणं । जे केह बहुदेवसिआ। साहुणो दिट्ठा समाणा बा, वसमाणा वा, गामाणुगामं दुइजमाणा वा । राइणिआ संपुच्छंति। उमराइणिआ वंदंति । अज्जया बंदंति । अज्जियाओ बंदंति । सावया वंदति । साचियाओ वंदंति । अहं पि निस्सल्लो। निकसाओ तिकट्ठ। सिरसा, मणसा, मत्थएण बंदामि ॥२॥ अहमवि वंदामि चेहआई॥इति ।। गुरु०॥
इच्छामि खमासमणो । अन्भुहिओ हं। तुन्भण्डं । संति । अहाकप्पं वा। वत्थं वा । पडिग्गहं वा । कंबलं
14
For Private And Pamonal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधुसाध्वी ॥ १७ ॥
www.kobatirth.org.
Acharya Shri Kalassagarsun Gyanmandir
वा पायपुच्छणं वा । श्यहरणं वा । अक्खरं वा । पयं वा । गाहं वा । सिलोगं वा । सिलोग वा । अहं वा । हेडं वा । पसिणं वा । वागरणं वा । तुम्भेहिं । यत्तेण दिनं । मए अविणएण । पडिच्छिअं । तस्स मिच्छामि दुक्कडं ॥ ३ ॥ आयरियसंतिअं ॥ इति ॥ गुरुवचनं ॥
इच्छामि खमासमणो । अहमपुव्वाई । कयाई च मे । कियकम्माई । आयारमंतरे । विणयमंतरे । सेविओ । सेवाविओ। संगहिओ । उवग्गहिओ । सारिओ । वारिओ । चोइओ । पडिचोइओ । चिअत्ता मे । पडिचोयणा । अब्भुडिओ हं । तुम्भण्हं तवतेयसिरीए । इमाओ चाउरंतसंसारकंताराओ । साहहु । नित्थरिस्सामि तिकहु । सिरसा, मणसा, मत्थएण वंदामि ॥ ४ ॥ नित्थारगपारगा होह ॥ इति ॥ गुरुवचनं ॥ ८ ॥
इति पाक्षिकक्षामणा संपूर्णा ॥ ॥ ९ ॥ दशवैकालिकके २ अध्ययन ॥
धम्मो मंगलमुकि । अहिंसा संजमो तवो ॥ देवा वि तं नमसंति । जस्स धम्मे सया मणो ॥ १ ॥ जहां दुमस्स पुष्फेसु । भ्रमरो आवियइ रसं । न य पुष्कं किलामेइ सो अ पीणेइ अप्पयं ॥ २ ॥ एमेए समणा वृत्ता । जे लोए संति साहुणो ॥ विहंगमा व पुष्फेसु । दाण-भत्तेसणे रया ॥ ३ ॥ वयं च वित्तिं लग्भामो । न य कोइ | उवहम्मर || अहागडेसु रीयंते । पुष्फेसु भ्रमरा जहा ॥ ४ ॥ मनुकारसमा बुद्धा । जे भवंति अणिस्सिया ।।
For Private And Personal Use Only
प्रतिक्रमण सूत्र.
॥ १७ ॥
Page #37
--------------------------------------------------------------------------
________________
SALMahavir.jain AmdhanaKendra
www.kobatirtm.org
Acharya Sa Kasagar un Gyanmandir
नाणापिंडरया दंता । तेण बुचंति साहुणो॥५॥ त्ति बेमि ॥ दुम्मपुष्फिअज्झयणं ॥१॥ कहं नु कुज्जा सामण्णं । जो कामे न निवारए । पए पए विसीयंतो। संकप्पस्स वसंगओ॥१॥ वत्थ-गंध-मलंकारं । इथिओ| सयणाणि य ॥ अच्छंदा जे न भुजंति । न से चाइ त्ति बुचइ ॥२॥ जे अ कंते पिए भोए । लद्धे वि पिहि| कुव्वई । साहीणे चयइ भोए । से हु चाइ त्ति बुच्चइ ॥ ३॥ समाइ पेहाइ परिव्वयंतो । सिआमणो निस्सरह यहिद्धा ॥ नै सा महं नावि अहं पि तीसे । इच्चेव ताओ विणइज्ज रागं॥४॥ आयावयाही चय सोगमल्लं । कामे कमाही कमियं खु दुक्खं ॥ छिंदाहि दोसं विणइज रागं । एवं सुही होहिसि संपराए ॥५॥ पक्खंदे जलियं जोइं। धूमकेउं दुरासयं ॥ निच्छंति वंतयं भोत्तुं । कुले जाया अगंधणे ॥ ६॥ धिगत्यु ते जसोकामी। जो तं| जीवियकारणा ॥ तं इच्छसि आवेडं । सेअंते मरणं भवे ॥७॥ अहं च भोगरायस्स । तं च सि अंधगव|न्हिणो ॥मा कुले गंधणा होमो । संजमं निहुओ चर ।। ८॥ जइ तं काहिसि भावं। जा जा दिच्छसि नारिओ। बायाविडु व्व हडो। अट्टिअप्पा भविस्ससि ॥९॥ तीसे सो वयणं सुच्चा । संजयाइ सुभासियं ॥ अकुंसेण जहा नागो । धम्मो संपडिवाइओ ॥ १०॥ एवं करंति संबुद्धा । पंडिआ पवियक्खणा ॥ विणिअति भोगसु। जहा से पुरिसुत्तमो ॥ इत्ति बेमि ॥ ११ ॥ संजमे सुट्टियप्पाणं । विप्पमुकाण ताइणं ॥ तेसिमेयमणाइन्नं । निग्गंधाणं महेसिणं ॥ १२ ॥ इति सामन्नपुब्वियज्झयण ॥ २॥
For Private And Pamonal Use Only
Page #38
--------------------------------------------------------------------------
________________
SAL.Mahavir.jain ArmdhanaKendra
www.kobatirtm.org
Acharya Shri Kasagar un Gyarmandir
साधुसाध्वी ॥१८॥
॥ अजितशान्तिस्तवनम् ॥
अतिक्रमण अजियं जियसब्बभयं, सतिं च पसंतसव्वगयपावं ॥ जयगुरु संतिगुणकरे दोवि जिणवरे पणिवयामि ॥१॥
सूत्र. गाहा ॥ ववगयमंगुलभावे, तेहं विउलतवनिम्मलसहावे ॥ निरुवममहप्पभावे, थोसामि सुदिहसम्भावे ॥२॥ गाहा ।। सब्बदुक्खपसंतीणं, सव्वपावप्पसंतीणं ॥ सया अजियसंतीणं, नमो अजिय-संतीणं । सिलोगो ॥३॥ अजियजिणमुहपवत्तणं तवपुरिसुत्तमनामकित्तणं ॥ तह य धिइमइपवत्तणं, तब य जिणुत्तम संतिकित्तणं ॥४॥ मागहिया ॥ किरियाविहिसंचियकम्मकिलेसविमुक्खयरं । अजियं निचियं च गुणेहिं महामुणिसिद्धिगयं ।।। | अजियस्म य संतिमहामुणिणो वि य संतिकरं । सययं मम निव्वुइकारणयं च नमसणयं ॥५॥ आलिंगणयं ।। | पुरिसा जइ.दुक्खवारणं, जइय विमग्गहसुक्खकारणं ॥ अजियं संति च भावओ, अभयकरे सरणं पववहा ॥६॥ मागदिया। अरहरइतिमिरविरहिय-मुवरयजरमरणं । सुरअसुरगरुलभुअगवइ-पययपणियह।। अजियमहमवि य सुनयनयनिउणमभयकरं । सरणभुवसरिअ भुविदिविज्जमहियं सययमुवणमे ॥ ७ ॥ संगययं ॥ तं च जिणु-|
Ital॥१८॥ त्तममुत्तमनित्तमसत्तधर, अजवमहवखंतिविमुत्तिसमाहिनिहिं ॥ संतिकरं पणमामि दमुत्तमतित्थयरं, संतिमुणी मम संतिसमाहिवरं दिसओ ॥८॥ सोवाणयं ॥ सावस्थि-पुब्बपस्थिवं च वरहत्थी मत्थय पसत्थ
For Private And Pamonal Use Only
Page #39
--------------------------------------------------------------------------
________________
SALMahavir.Jain AradhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
विच्छिन्नसंथियं । थिरसरिच्छवच्छं मयगललीलायमाणवरगंधहत्थिपत्थाणपस्थियं संथवारिहं ।। हथिहत्थवाहुं| धंतकणगरुअगनिरुवहयपिंजरं, पवरलक्खणोवचियं सोमचारुरूवं । सुहसुह-मणाभिरामपरमरमणिज्जवर| देवदुंदुहिनिनायमहुरयरम्हगिरं ॥९॥ वेहओ ।। अजियं जिआरिगणं, जिअसब्वभयं भवो हरि ॥ पणमामि अहं पयओ, पावं पसमेउ मे भयवं ॥ १०॥ रासालुओ। कुरुजणवय-हत्थिणाउरनरीसरो पढमं तओ महाचकवहिभोए महप्पभावो, जो यावत्तरिपुरवरसहस्सवरनयर-निगम-जणवयवई, बत्तीसारायवरसहस्साणुयायमग्गो । चउद्दसवररयण-नवमहानिहि-चउसद्विसहस्सपवरजुवईण सुंदरवई, चुलसीय-गय-रहसयस हस्ससामी, छन्नवइगामकोडीसामी आसि जो भारहम्मि भयवं ॥ ११ ॥ वेडओ ॥ तं संति संतिकरं, संतिनं सब्वभया । संति थुणामि जिणं, संतिं विहेउ मे ॥ १२॥ रासानंदिरं । इक्खाग! विदेहनरीसर! नरबसहा! मुणिवसहा! । नवसारयससिसकलाणण, विगयतमा विहुअरया ॥ अजिउत्तमतेअगुणेहिं महामुणि-IN अमिअबला विउलकुला । पणमामि ते भवभयमूरण जगसरणा मम सरणं ॥ १३ ॥ चित्तलेहा ॥ देव-दाणविंद-चंद-सूरवंद हट्ट-तुह-जिट्ठ-परम, लहरूवधंतरूप्पपट्टसेयसुद्धनिद्धधवल! दंतपंति ।। संति! सत्ति-कित्ति-मुत्तिजुत्ति-गुत्तिपवर, दित्ततेय वंधेय सब्बलोअभाविअप्पभाव णे य पइस मे समाहिं ॥ १४ ॥ नारायओ ॥ विम-| लससिकलाइरेअसोम, वितिमिरसूरकलाइरेअतेअं॥ तिअसवइगणाइरेअरूवं, धरणिधरपवराइरेअसारं ॥१५॥
For Private And Pamonal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधुसाध्वी ॥ १९ ॥
www.kobatirth.org.
Acharya Shri Kalassagarsun Gyanmandir
कुसुमलया | सत्ते य सया अजिअं, सारीरे अ बले अजियं ॥ तब संजमे अ अजियं, एस थुणामि जिणमजियं ॥ १६ ॥ भुअगपरिरंगियं ॥ सोमगुणेहिं पावइ न तं नवसरयससी, तेअगुणेहिं पावइ न तं नवसरपरवि ॥ रूवगुणेहिं पावइ न तं तियसगणवई । सारगुणेहिं पावइ न तं धरणिधरवई || १७ || खिज्जिअयं । तित्थवरपवत्तयं तमरयरहियं धीरजणधुअचियं चुअकलिकलुषं संति-मुहपवन्तयं तिगरणपयओ संतिमहं महामुनिं सरणमुवण ।। १८ ।। ललिअयं ॥ विणओणयसिररइ अंजलिरिसिगणसंधुअं थिमिअं । विवुहाहिव-धणवइ-नरवइयुअमहिअचिअं बहुसो || अइरुग्गयसरयदिवायरसमहियसप्पभ्रं तवसा । गयणंगणविहरणसमुह अचारणवदिअं सिरसा ॥ १९ ॥ किसलयमाला ॥ असुर गरुलपरिवंदियं, किन्नरो-रगनमंसियं ॥ देवकोडिसयनुंथुआं, समणसंघपरिवंदिअं ॥ २० ॥ सुमुहं ॥ अभयं अणहं अरयं अरुयं । अजिअं अजिअं पयओ पणमे ॥ २१ ॥ विज्जुविलम्रियं ॥ आगया वरविमाणदिव्य कणगरह-तुरय-पहकरसएहिं हुलिअं । ससंभमोअरणखुभिअ-लुलियचलकुंडल-गय-तिरीडसोहंतमउलिमाला || २२ || बेडुओ ॥ जं सुरसंघा सासुरसंघा वेरविउत्ता भत्तिसुजुत्ता, आयरभूसिअ संभमपिंडिय-सुसुबिम्हि अ-सव्ववलोधा । उत्तमचण-रयणपरूविअभासुरभूसण भानुरिअंगा, गायसमोणयभक्तिवसागय-पंजलिपेसियसीसपणामा || २३ ।। रयणमाला || वंदिऊण थोऊण तो जिणं, तिगुणमेव य पुणो पयाहिणं । पणमिण. य जिणं सुरासुरा, पमुइआ सभवणाई तो गया ॥ २४ ॥ विन्तयं ॥
For Private And Personal Use Only
प्रतिक्रमण सूत्र.
॥ १९ ॥
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kalassagarsun Gyanmandir
तं महामुणिमहं पि पंजली, राग-दोस भयं मोहवज्जियं । देव-दानव नरिंदवंदिअं संतिमुत्तममहातवं नमे ॥ २५ ॥ वित्तयं ॥ अंबरंतरविआरणिआहिं ललिअहंसबहुगामणिआहिं । पीणसोणित्थणसालिणिआहिं सकलकमलदललोयणिआहिं ॥ २६ ॥ दीवयं ॥ पीण- निरंतरथण भरविणमियगायलयाहिं, मणि-कंचणपसिद्विल-मेहलसोहिअसोणिताहि । बरखिंखिणि नेऊर-सतिलय-बलयविभूसणिआहिं, रह्करचउरमणोहर-सुंदरदंसणिया हिं ।। २७ ।। चित्तक्खरा ॥ देवसुंदरीहिं पायबंदिआहिं बंदिआ य जस्स ते सुविकमा कमा अप्पणो निडालएहि मंडणोणपगारएहिं केहिं केहिं वी अवंग-तिलय- पत्तलेहनामहिं चिल्लएहिं संगयं गयाहिं । भत्तिसन्निधि बंदणागयाहिं हुंति ते बंदिया पुणो पुणो ॥ २८ ॥ नारायओ ।। तमहं जिणचंद अजिअं जियमोहं । धुयसव्वकिलेसं पयओ पणमामि ।। २९ ।। नंदिययं । शुअवंदिअस्सा रिसिंगण देवगणेहिं तो देववहुहिं पयओ पणमियस्सा । जस्स जगुतमसासणअस्सा भक्तिवसागयपिंडियआहिं । देववरच्छरसा बहुआहिं सुरवररइगुणपिंडियआहिं ॥ ३० ॥ भासुरयं ॥ वंससद-तंतितालमेलिए, तिउक्खराभिरामसहमीसए कए अ, सुइसमाणणे य सुद्ध-सजगीयपायजालघंटियाहिं । वलय-मेहलाकलाब - नेउराभिरामसद्दमीसए कए य ॥ देवनहिआहिं हाव-भाव-विन्भमप्पगारएहिं नचिऊण अंगहारएहिं बंदिआ य जस्स ते सुविकमा कमा तयं तिलोयसव्वसत्तसंतिकारयं । पसंतसव्वपाव-दोस मेसहं नमामि संतिमुत्तिमं जिणं ॥ ३१ ॥ नारायओ ।। छत्त चामर-पडाग-जूअ - जवमंडिया
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
SAIL.Mahavir.jain ArmdhanaKendra
www.kobatirtm.org
Achery Shri Kassan Gyaandir
साधुसाध्वी
॥२०॥
404441404
झयवर-मगर-तुरग-सिरिवच्छसुलंछणा ॥ दीव-समुद्द-मंदिर-दिसागयसोहिया सत्थिय-वसह-सीह-रह-चक्कवरं- प्रतिक्रमण किया (सिरिवच्छसुलंछणा)॥३२॥ ललिअयं ॥ सहावलट्ठा समइप्पइट्टा, अदोसदुट्टा गुणेहिं जिट्ठा। पसायसिट्ठा तयेणपुट्ठा, सिरिहिं इट्टा रिसीहिं जुट्टा ॥३॥वाणवासिया॥ते तवेण धुअसव्वपावया, सव्वलोगहियमूलपावया ।। संथुया अजिअ-संति पायया हुंतु मे सिवसुहाण दायया ॥ ३४ ॥ अपरांतिका ॥ एवं तब-बलविउलं थुअंमए| अजिअ-संतिजिणजुअलं। ववगयकम्मरयमलं, गई गयं सासयं विउलं ॥३५॥गाहा ॥ तं बहुगुणप्पसायं, मुक्खसु. हेण परमेण अविसायं । नासेउ मे विसायं कुणउ अ परिसावि य पसायं ॥३६॥ गाहा ॥ तं मोएउ अनंदि पावेउ अनंदिसेणम-भिनंदि। परिसा वि असुहनंदि, मम य दिसउ संजमे नंदि॥३७॥गाहा। पक्खिय-चाउम्मासियसंवच्छरिए अवस्स भणियब्बो। सोअब्बो सब्बेहिं, उवसग्गनिवारणो एसो॥३८॥जो पढइ जो अनिसुणइ, उभओ | कालंपि । अजिय-संतिथयं नहु हुंति तस्स रोगा पुचुप्पुन्ना विणासंति ॥३९॥ जइ इच्छह परमपयं अहवा कित्ति सुवित्थडां भुवणे । ता तिल्लुफुधरणे जिणवयणे आयरं कुणह ॥ ४०॥ इति अजितशान्तिस्तवनं संपूर्णम् ॥ ॥ अथ जयतिहअणस्तोत्रम् ॥
IC॥ २०॥ जय तिहुअणवरकप्परक्ख! जय जिण ! धनंतरि!, जय तिहुअणकल्लाणकोस! दुरिअकरिकेसरि! ॥ तिहु अणजणअविलंधिआण! भुवणत्तयसामिअ., कुणमु सुहाई जिणेस! पास! धंभणयपुरहिअ! ॥१॥ तई
For Private And Pamonal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shun Mahavir Jain Aradhana Kondra
Acharya Sa Kasagar
Gyanmandir
समरंत लहंति झत्ति वरपुत्त-कलत्तइ, धण्ण-सुबन्न-हिरणपुण्णजण मुंजइ रज्जइ । पिक्खा मुक्खं असंखसुक्खं तुह पास ! पसाइण, इप तिहुअणवरकप्परुक्ख ! सुक्खइ कुण मह जिण ॥ २॥ जरजजर परिजषणकपणनहुटु सुकुहिण, चक्खुक्खीण खएण्ण खुण नर सल्लिअ सूलिण || तुह जिण सरणरसापणेण लह हुंति पुण्णं | णव, जय धणंतरि पास ! मह वि तुहं रोगहरो भव ॥ ३ ॥ विजा-जोइस-मंत-तंत-सिद्धित अपयत्तिण, भुवणभुउ अहविहसिद्धि सिझर तुह नामिण ।। तुह नामिण अपवित्तओ वि जण होइ पवित्तओ, तं तिहुअणकल्लाणकोस तुह पास ! निरुत्तओ ॥४॥ खुद्दपवत्तइ मंत-तंत-जंताई विसुत्तइ, चर-थिरगरल-गहु-गखग्ग-रिउवग्ग विगंजइ ॥ दुत्थियसत्य अणत्थघत्थ नित्थारइ दयकरि, दुरिअईहरउ सुपासदेव! दुरिअकरिकेसरि ॥५॥तुह आणा धंभेड भीम-दपुडुरसुरवर-रक्खस-जक्ख-फर्णिदर्षिद-चोरा-उनल-जलहर ॥ जल-थलचारिरउद्द-खुपसु-जोइणि-जोइअ, इस तिहुअणअविलंघिआण जय पास! मुसामि! ॥ ६ ॥ पत्थिअ अत्थ अणस्थ तत्थ भत्तिभरनिन्भर, रोमंचंचिअचारुकायकिण्णर-नर-सुरवर ।। जसु सेवहि कमकमलजुअल पक्वालिअकलिमल, सो भुवणत्तपसामि पास ! मह मद्दउ रिउयल ।। ७॥ जय जोइअमणकमलभसल ! भ-IN पपंजरकुंजर, तिहुअणजणआणंदचंद ! भुवणत्तयदिणयर! ॥ जय मइमेइणिवारिवाह ! जय जंतुपिआमह, थंभणअहिअ! पासनाह ! नाहत्तण कुण मह ॥८॥ बहुविह वनु अवन्नु मुण्णु वण्णिओ छप्पणिहि मुक्ख-धम्म
For Private And Pemon Use Only
Page #44
--------------------------------------------------------------------------
________________
SAL.MahanrJanArachanaKendra
Acharya S
assagaun Gyanmand
साधुसाध्वी
प्रतिक्रमण
सूत्र.
काम-स्थकाम नर नियनिपसस्थिहि ॥ जं ज्झायइ बहुदरिसणध बहुनामपसिद्धा, सो जोहअमणकमलभसल
सुह पास पबद्ध ॥९॥ भयविन्भलरणजणिरदसण धरहरिअसरीरय, तरलिअनयण विसुण्ण सुण्ण गग्गिर॥२१॥ IN गिर करुणय ॥ तई सहसत्ति सरंति हुंति नर नासिअ-गुरुदर, मह विज्झवि सज्झसइ पास! भयपंजरकु
जर ! ॥१०॥ पई पास वि विअसंतनित्तपत्रांतपवित्तिय-बाहपवाहपवूतरूतदुह-दाह सुपुलइय ॥ मण्णइ मण्णु स|उण्णु पुण्णु अप्पाणं सुर-नर, इय तिहुअणआणंदचंद! जय पास जिणेसर! ॥११॥ तुह कल्लाणमहेसु घंटटंकारव| पिल्लिअ, वल्लिरमल्ल महल्लभत्ति सुरवर गंजुल्लिअ ॥ हल्लुप्फलिअ पवत्तयंति भवणेहि महसव, इय तिहुअण
आणंदचंद! जय पास सुहब्भव ॥१२॥ निम्मलकेवल किरणनियरविहुरिअतमपहयर, दंसिअसयलपयत्थसत्थ AI वित्थरिअ पहाभर! ॥ कलिकलुसिअजणघूअलोयलोयणह अगोयर ! तिमिरह निरुहय पासनाह! भुवणत्तय-IN
दिणयर! ॥१३॥ तुह समरणजलवरिससित्तमाणवमइ-मेइणि, अवरावरमुहुमत्थबोहकंदलदलरेहणि ॥ जायडू | फलभरभरिय हरिप दुहदाहअणोवम, इय महमेइणिवारिवाह दिस पास मई मम ॥१४॥ कय अविकलकल्लाणवल्लि | उल्लूरियदुहवणु, दाविअसग्ग-पवम्गमग्ग दुग्गइगमवारणुं ॥ जय जंतुहजणएण तुझं जंजणियहियावह, रम्म | धम्मु सो जयउ पास जय जंतुपिआमहु ॥ १५ ॥ भुवणा-रणनिवास दरिअ परदरिसणदेवय, जोइणि-पूअण|खित्तवाल-खुदासुर-पसुवय ।। तुह उत्तह-सुनट्ठ मुट्ठ अविसंटुलु चिट्ठहि, इस तिहुअणवणसीह पास! पावाद|
ICT॥ २१॥
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
SAIL.Mahavir.jain ArmdhanaKendra
www.kobatirtm.org.
Acharya Shri Kasagar
Gyarmandir
|पणासहि ॥१६॥ फणिफणफारफुरंतरयणकररंजिअनहयल, फलिणीकंदल-दल-तमाल-निल्लुप्पलसामल! कमठासुरउवसग्गवग्गसंसग्गअगंजिअ, जय पञ्चक्ख जिणेस पास! थंभणयपुरहिअ ॥ १७॥ मह मणु तरल पमाणु ने य वाया वि विसंठुलु, नियतणुरवि अविणयसहावु अलसविहिलंघलु ॥ तुह माहप्पु पमाणु देव! कारुण्णपवित्तउ, इय मइ मा अवहीरि पास पालिहि विलवंतउ॥१८॥ किं किं कप्पिर ण य कलुणु किं किं व न जंपिउ, किं व न चिहिउ किहु देव दीणयमविलंबिउ ॥ कामु न किय निष्फललल्लि अह्महेहिं दुहत्तई, तह विन पत्तउ ताणु किंपि पई पहु! परिचत्तिई ॥१९॥ तुहु सामिउ, तुहु माय-बप्पु, तुई मित्त-पियंकरु, तुहुँ गइ, तुहं| मह, तुहं जि-ताणु, तुहं गुरु, खेमकरु ।। ह दुहभरभारिउ वराउ राओल निभग्गउ, लीणउ तुह कमकमलसरणु जिण पालहि चंगउ ।। २० ॥ पई किवि कयनीरोय लोय किवि पावियसुहसय, किवि मइ-मंतमहंत केवि | किवि साहिय सिवपय । किवि गंजिअरिउवग्ग केवि जसधवलिअभूअल, मई अवहीरहि केण पास सरणागयवच्छल! ॥ २१॥ पञ्चुवयारनिरीह नाह ! निप्पण्णपओअण, तुह जिणपास परोवयार करुणिकपरायण ॥ सत्तु-मित्तसमचित्तवित्ति! नय-निदिअसममण, मा अवहीरिअ जुग्गउ बि मई पास निरंजण ।। २२ ।। हउं बहु
विहदुहतत्तगत्तु तुहं दुहनासणपरु, हउँ सुयणहकरुणिकठाणु तुहं निरु करुणापरु ॥ हउं जिणपास असामिसाल IN|तुहूं तिहुअणसामिअ, जं अवहीरहि मई झंखंत इय पास न सोहिअ ॥ २३ ॥ जुग्गा-जुग्गविभाग नाह नहु।
For Private And Pamonal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
साधुसाध्वी
॥ २२ ॥
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
जोअहि तुह समा, भवणुवयारसहाव भाव करुणारस-सत्तम ॥ सम-विसमं किं घणु नियइ भुवि दाह समंतओ! इय दुहबंधव ! पासनाह ! मई पाल धुणंत ॥ २४ ॥ न य दीणह दीणय मुवि अन्नुवि किवि जुग्गय, जं | जोइविओवयारु करइ उवयारसमुज्जय || दीणह दीणु निहीणु जेण तुह नाहिण चत्तउ, तो जुग्गड अहमेव पास पालहि मई चंग ।। २५ ।। अह अणुवि जुग्गयविसेसु किवि मण्णहि दीणह, जं पास वि उबयारु करइ तुह नाह समग्गह ॥ सुचिअ किल कलाणु जेण जिण तुम्ह पसीयह, किं अक्षिण तं चैव देव ! मा मइ अवही|रह ॥ २६ ॥ तुह पत्थण नहु होइ विहलु जिण जाणउ किं पुण, हउ दुक्खड निरु सत्तचत्त दुक्कउ उस्सुगमण ॥ तं मण्णउ निमिसेण एड एओवि जइ लग्भइ, सचं जं भुक्खियवसेण किं उंबरु पचइ ॥ २७ ॥ तिहुअणसामिअ पासनाह ! मह अप्पपयासिउ किज्जउ जं नियरूवसरिसु न मणुं बहु जंपिड | अण्णुण जिण जगि तुह समो वि दक्खिण्णु-दयासउ, जइ अवगिण्णसि तुह जि अहह किं होइस हयासउ ॥ २८ ॥ जइ तुह रूविण किणवि पेअपाइण वेलवियड, तवि जाणुं जिणपास तुम्ह ह अंगीकरिअउ ॥ इय मह् इच्छिअ जं न होइ सा तुह ओहावणु, रक्खंतह नियकित्ति शेष जुज्जइ अवहीरणु ।। २९ ।। एव महारिह जन्त देव एहु न्हवणमहूसउ, जं अणलियगुणगहण तुम्ह मुणिजणअणिसिद्धउ ॥ इय मई पसिय सुपासनाह थंभणयपुरद्विअ, इय मुणिवरु सिरिअभयदेव विष्णव अनिंदिअ ।। ३०. ॥ इति श्रीस्तम्भनकतीर्थराजश्री पार्श्वनाथस्तवनम् ॥
For Private And Personal Use Only
प्रतिक्रमण सूत्र.
Page #47
--------------------------------------------------------------------------
________________
SAL.Mahavir.jain ArmdhanaKendra
www.kobatirtm.org
Achery Shri Kassan Gyaandir
॥ अथ बृहच्छान्ति ॥ भो भो भव्याः शृणुत वचनं प्रस्तुतं सर्वमेतत्, ये यात्रायां त्रिभुवनगुरोराहता भक्तिभाजः॥ तेषां शान्तिर्भवतु भवतामईदादिप्रभावादारोग्यश्रीधृतिमतिकरी क्लेशविध्वंसहेतुः ॥ १॥ भो भो भव्यलोका इह हि भरतैरावतविदेहसंभवानां समस्ततीर्थकृतां जन्मन्यासनप्रम्कपान्तरमवधिना विज्ञाय ॥ सौधर्माधि-IN पतिः सुघोषा घण्टा चालनानन्तरं । सकलसुरासुरेन्द्रैः सह समागत्य । सविनयमहद्भद्दारकं गृहीत्वा गत्वा कनकाद्रिशृङ्गे ॥ विहितजन्माभिषेकः शान्तिमुद्घोषयति ॥ यथा ततोऽहं कृतानुकारमिति कृत्वा ॥ महाजनो येन गतः स पन्थाः इति भव्यजनैः सह समेत्य स्नानपीठे स्नात्रं विधाय । शान्तिमुद्घोषयामि ॥ तत्पूजायात्रास्नात्रादिमहोत्सवानन्तरमिति कृत्वा ॥ कर्ण दत्त्वा निशम्यतां निशम्यतां स्वाहा ॥ ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिनस्त्रिलोकनाथास्त्रिलोकमहिताः त्रिलोकपूज्यास्त्रिलोकेश्वरात्रिलोकोद्योतकराः ॥ ॐ श्रीकेवलज्ञानी, निर्वाणी, सागरः, महायशः, विमला, सर्वाऽनुभूतिः, श्रीधरः, दत्तः, दामोदरः, सुतेजाः, स्वामी, मुनिसुव्रतः, सुमतिः, शिवगतिः, अस्ताघः, नमीश्वरः, अनिलः, यशोधरः, |कृतार्थः, जिनश्वरः, शुद्धमतिः, शिवकरः, स्यन्दनः, संप्रतिः। एतेऽतीतचतुर्विशतितीर्थकराः ॥ ॐ श्रीऋषभः, अजितः,संभवः, अभिनन्दनः, सुमतिः, पद्मप्रभः, सुपार्श्वः, चन्द्रप्रभा, सुविधिः, शीतला, श्रेयांसा, वासुपूज्या,
T-SSSS
For Private And Pamonal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shr Mahavir.jain ArmdhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
प्रतिक्रमण सूत्र.
साधुसाध्वी विमलः, अनन्तः, धर्मः, शान्तिः, कुन्थुः, अरः, मल्लिा, मुनिसुव्रतः, नमिः, नेमिः, पार्श्वः, वर्धमानः। एते वर्तमा-
नचतुर्विशतिजिनाः ॥ ॐ श्रीपद्मनाभः, सुरदेवः, सुपार्श्वः, स्वयंप्रभः, सर्वानुभूतिः, देवश्रुतः, उद्यः, पेढालः, पोटिलः, शतकीर्तिः, सुव्रतः, अममः, निष्कषायः, निष्पुलाका, निर्ममः, चित्रगुप्तिः, समाधिः, संवरः, यशोधरः, |विजयः, मल्लिः, देवः, अनन्तवीर्यः, भद्रंकरः । एते भाविचतुर्विशतितीर्थकराः, जिनाः ॥ शान्ताः शान्तिकरा भवन्तु ॐ मुनयो मुनिप्रवरा रिपुविजयदुर्भिक्षकान्तारेषु दुर्गमार्गेषु रक्षन्तु वो नित्यम् खाहा ॥*श्रीनाभिः, जित-| शत्रु:, जितारिः, संवरः, मेघः, धरः, प्रतिष्ठः, महासेननरेश्वरः, सुग्रीवः, दृढरथः, विष्णुः, वसुपूज्यः, कृतवर्म, सिंहसेनः, भानुः, विश्वसेनः, सूरः, सुदर्शन:, कुम्भः, सुमित्रः, विजयः, समुद्रविजयः, अश्वसेना, सिद्धार्थः । एते वर्तमानचतुर्विशतिजिनजनका: ॥ ॐ श्रीमरुदेवा, विजया, सेना, सिद्धार्धा, सुमङ्गला, सुसीमा, पृथिवीमाता, लक्ष्मणा, रामा, नन्दा, विष्णु, जया,श्यामा, सुयशाः, सुव्रता, अचिरा, श्री, देवी, प्रभावती, पद्मा, वप्रा शिवा, वामा, त्रिशला । इति वर्तमानजिनजनन्यः, ।। ॐ श्रीगोमुखः, महायक्षः, त्रिमुखः, यक्षनायकः, तुम्बुरुः, कुसुमः, मातङ्गः, विजयः, अजितः, ब्रह्मा, यक्षराजः, कुमारः, षण्मुखः, पातालः, किन्नरः, गरुडः, गान्धर्वः। यक्षराजः, कुबेरः, वरुणः, भृकुटिः, गोमेधः, पार्श्वः, ब्रह्मशान्तिः । इति वर्तमानजिनयक्षाः॥ ॐ चक्रेश्वरी, अजितबला, दुरितारिः, काली, महाकाली, श्यामा, शान्ता, भृकुटिः, सुतारका, अशोका, मानवी, चण्डा,|
॥२३॥
For Private And Pamonal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
विदिता, अङ्कुशा, कन्दर्पा, निर्वाणी, बुला, धारिणी, धरणप्रिया, नरदत्ता, गान्धारि, अम्बिका, पद्मावती, सिद्वायिका, एता वर्तमान चतुर्विंशतितीर्थंकरशासनदेव्यः ॥
ॐ ह्रीं श्रीं धृति-मति-कीर्त्ति कान्ति-बुद्धि-लक्ष्मी- मेधा विद्यासाधन-प्रवेश-निवेशनेषु सुगृहीतनामानो जयन्तु ते जिनेन्द्राः ॥ ॐ श्रीरोहिणी, प्रज्ञप्तिः वज्रशृङ्खला, वज्राङ्कुशा, चक्रेश्वरी, पुरुषदत्ता, काली, महाकाली, गौरी, गान्धारी, सर्वास्त्रा महाज्वाला, मानवी, वैरूट्या, अनुसा, मानसी, महामानसी, एताः पोडश विद्यादेव्यो रक्षन्तु वो नित्यं स्वाहा ॥ ॐ आचार्योपाध्यायप्रभृति चातुर्वर्णस्य श्री श्रमणसंघस्य शांतिर्भवतु ॐ तुष्टिर्भवतु पुष्टिर्भवतु ॥ ॐ ग्रहाचन्द्रसूर्याङ्गारकबुधबृहस्पतिशुक्रशनैश्वरराहुकेतुसहिताः सलोकपालाः सोम-यम-वरुण कुबेर- वासवादित्य-स्कन्द - विनायकाः ये चान्येऽपि ग्रामनगरक्षेत्रदेवतादयस्ते सर्वे प्रीयन्तां प्रीयन्तां ॥ अक्षीणकोशकोष्ठागारा नरपतयश्च भवन्तु खाहा ॥ ॐ पुत्र मित्र भ्रातृ-कला-सुहृत्-स्वजन संवन्धिबन्धुवर्गसहिता नित्यं चामोदप्रमोदकारिणो भवन्तु अस्मिंश्च भूमण्डलायतननिवासिनां साधु-साध्वी श्रावक-श्रा विकाणां रोगोपसर्ग-व्याधि-दुःख- दुर्भिक्ष- दौर्मनस्योपशमनाय शान्तिर्भवतु ॥ ॐ तुष्टि पुष्टि ऋद्धि-वृद्धि-माहूगल्योत्सवाः भवन्तु सदा प्रादुर्भूतानि दुरितानि पापानि शाम्यन्तु शत्रवः पराङ्मुखा भवन्तु खाहा । श्रीमते शान्तिनाथाय नमः शान्तिविधायिने ।। त्रैलोक्यस्यामराधीश मुकुटाभ्यर्चिताद्विये ॥ १ ॥ शान्तिः शान्तिकरः
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shr Mahavir.jain ArmdhanaKendra www.kobatirtm.org Acharya Shri Kasagar un Gyarmandir प्रतिक्रमण सूत्र. साधुसाध्वीश्रीमान , शान्ति दिशतु मे गुरुः // शान्तिरेव सदा तेषां येषां शान्तिहे गृहे // 2 // ॐ उन्मृष्टरिष्ट-दुष्ट-ग्रहगति- // 24 // दुःखमदुर्निमित्तादि // संपादितहितसंपन्नामग्रहणं जयति शान्तेः॥३॥ श्रीसंघजगजनपदराजाधिपराज्यसन्निवेशानां ॥गोष्ठिकपुरमुख्याणां व्याहरणैाहरेच्छान्तिम्॥४॥श्रीश्रमणसंघस्य शान्तिर्भवतु॥श्रीपौरजनस्य शा: न्तिर्भवतु, श्रीजनपदानां शान्तिर्भवतु // श्रीराजाधिपानां शान्तिर्भवतु / श्रीराजसन्निवेशानां शान्तिर्भवतु॥ श्रीगोष्ठिकानां शान्तिर्भवतु // श्रीपारमुख्याणां शान्तिर्भवतु // श्रीब्रह्मलोकस्य शान्तिर्भवतु // ॐ खाहा ॐ स्वाहा ॐ ह्रीं श्रीं पार्श्वनाथाय स्वाहा / / एषा शान्ति-प्रतिष्ठा-यात्रास्नानाद्यवसानेषु शान्तिकलशं गृहीत्वा, कुंकुमचन्दन-कर्पूरागरू-धूपवास-कुसुमाञ्जलिसमेतः लात्रपिठे श्रीसकसमेतः शुचिशुचितरवपुः पुष्पवस्त्रचंदनाभरणालङ्कृतः पुष्पमालां कण्ठे कृत्वा, शान्तिमुदोषपित्वा ॥शान्तिपानीयं मस्तके दातव्यमिति // नृत्यन्ति नित्यं मणिपुष्पवर्षन , सजन्ति गायन्ति च मङ्गलानि // स्तोत्राणि गोत्राणि पठन्ति मनान् , कल्याणभाजो हि जिनाभिषेके // 1 // शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः // दोषाः प्रयान्तु नाशं, सर्वत्रं सुखनो भवन्तु लोकाः // 2 // अहं तित्थयरमाया, सिवादेवी तुम्ह नयरनिवासिनी // अम्ह सिवं तुम्ह सिवं, असुभोवसमं सिवं भवतु स्वाहा // 3 // उपसर्गाः क्षयं यान्ति छिद्यन्ते विनवलयः॥ मनः प्रसन्नतामेति पूज्यमाने जिनेश्वरे ॥४॥सर्व मङ्गलमाङ्गल्यं, सर्व कल्याणकारकं / प्रधानं सर्वधर्माणां, जैनं जयति शासनम् // 5 // For Private And Pamonal Use Only