________________
SAIL.Mahavir.jain ArmdhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
पाणाहबायाओ बेरमणं ॥१॥ __अहावरे दोचे भंते ! महब्बए मुसावायाओ वेरमणं । सव्वं भंते! मुसावायं पचक्खामि । से कोहा वा। लोहा वा । २। भया वा।३ । हासा वा । ४ । नेव सयं मुसं वएज्जा । नेवन्नहिं मुसं वायाविज्जा । मुसं वयंते वि अन्ने न समणुजाणामि । जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करतं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिकमामि । निंदामि । गरि हामि । अप्पाणं वोसिरामि । से मुसावाए चउम्विहे पण्णत्ते । तं जहा। दव्वओ।१। वित्तओ ।२। कालओ । ३ । भावओ। ४ । दब्बओ णं मुसावाए सव्वदब्वेसु । खित्तओ णं मुसावाए लोए चा, अलोए वा । कालओ णं मुसावाए दिआ वा, राओ वा । भावओणं मुसावाए रागण वा, दोसेण वा । जं पि य मए इमस्स धम्मस्स. केवलिपण्णत्तस्स । अहिंसालक्खणस्स । सञ्चाहि हिअस्स । विणयमूलस्स । खंतिप्पहाणस्स । अहिरण्णसोवणियस्स । उवसमप्पभवस्स । नवबंभचेरगुत्तस्स । अपयमाणस्स । भिक्खावित्तिअस्स । कुक्खिसंबलस्स। निरग्गिसरणस्स । संपक्खालिअस्स । चत्तदोसस्स । गुणग्गाहिअस्स । निविआरस्स । निवित्तिलक्खणस्स । पंचमहब्बयजुत्तस्स । असंनिहिसंचयस्स । अविसंवाइअस्स । संसारपारगामिअस्स । निब्वाणगमणपज्जवसाणफलस्स । पुब्बि अन्नाणयाए । असवणयाए । 'अबोहियाए । अणभिगमेणं । अभिगमेण वा । पमाएणं राग
Bal
For Private And Pamonal Use Only