Page #1
--------------------------------------------------------------------------
________________ Acharya Sh kassagan Gyanmand SAAWANAANAANAANAANNANAANAANAANWAANAANANANANANNAR sAdhu pratikramaNasUtrANi tathA zrImAn-kSamAkalyANakopAdhyAyaviracitaH shriisaadhuvidhiprkaashH|| SAMANARTARNARNARNAD WARNIARNARNIARNIARNARNO idaM pustakaM zrImatmumatisAgaropAdhyAyaziSyasya munizrImaNisAgarasya sadupadezena kacchadezastha-goyarasamAgrAmanivAsi goviMdajIbhAI harazI punazI tathA mumbaI nivAsi amIcandra pannAlAlAbhyAm mohamaNyA nirNayasAgara' mudraNAlaye kolabhATavIthyA 23 tame gRhe rAmacandra yesu zeDagedvArA mudrayitvA prakAzitam / vIra nirvANa 2444. vikrama saMvat 1973. krAiSTa 1917, yaha pustaka sAdhu sAdhvIbhoko bheTa milegA. aura sAdhuvidhiprakAzakA bhASAMtara chapanevAlA hai so upanepara bheTa diyA jAyegA. ONUNUNUNUNUNUNUNUNUNUNUNUN For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra jana www.kobatirth.org ru. 50 muMbaI vAlakezvara nivAsI eka zrAvaka. ru. 50 pATaNanivAsI zA. chaganalAla vAlacaMda hAla muMbaI. Acharya Shri Kalassagarsun Gyanmandir Printed by Ramchandra Yesu Shedge, at the Nirnayasagar Pross, No 23, Kolbhat Lane, Bombay, and Published by Amichandra Pannalal, Walukeshwar, Bombay. For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shr Mahavir.jain ArmdhanaKendra www.kobatirm.org Acharya Shri Kalussagaran Gyanmandir OM namaH siddham / sAdhu sAdhvI yogya pratikramaNAdi sUtra vidhi sNgrh| Namo arihaMtANaM, Namo siddhANaM, Namo AyariyANaM, Namo uvajjhAyANaM, Namo loe savvasAhaNaM, eso |paMca NamukAro, sabva pAvappaNAsaNo, maMgalANaM ca sabbesi, par3hama havaha maMgalaM, // iti // // 1 // karemi bhante // karemibhante sAmAiyaM / savvaM sAvaja jogaM paJcakkhAmi / jAvajjIvAe tivihaM tiviheNaM, maNeNaM cAyAe kAeNaM, na karemi na kAravemi karataMpi annaM na samaNujANAmi / tassa bhaMte paDikkamAmi niMdAmi garihAmi appANaM vosirAmi // iti // // 2 // icchAmi ThAmi // icchAmi ThAmi kAusaMggaM / jome devasio aiyAro ko| kaaio| vAio / maannsio| ussutto| For Private And Peronal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shr Mahavir.jain ArmdhanaKendra www.kobatirtm.org. Acharya Shri Kalussagaran Gyanmandir sAdhusAdhvI // 1 // ummggo| akppo| akaraNijjo / dujjhAo viciNtio| aNAyAro / aNichiyavyo / asamaNa paauggo||prtikrmnn nANe taha dasaNe caritte / sue sAmAie / tiNhaMguttINaM / cauNhaM kasAyANaM / paMcaNhaM mahavvayANaM / chaNhaMjIvanikAyANaM / sattaNhaM piNDesaNANaM / agNNaM pavayaNa mAuNaM / navaNhaM baMbhaceraguttINaM / dasavihe samaNa dhamme samaNANaM jogANaM, jaM khaMDiyaM jaM virAhiyaM / tassa micchAmi dukkaDaM // iti // - icchAkAreNa saMdisaha bhagavan devasiyaM AlouM / icchaM / Aloemi / jome devasio aiyAro ko|| bAkI Upara pramANe // tathA // icchAmi paDikkamiDaM / jome devasio aiyAro kao / / bAkI Upara pramANe // ||3||daivsik aticaarH|| ThANe kamaNe caMkamaNe, Autte aNAUtte, hariya kAyasaMgha, bIyakAyasaMghadde, chappaiyA saMghaTTe, dehare upAsare bAhirabhRmi jAvatAM AvatAM pRthvIkAya appakAya teUkAya vAUkAya vanaspatikAya beiMdrI teindrI caurindrI paMceMdrI jIvaprateM saMghaTTa paritApa upadravaupajAo, dehare upAsare jAvatAM AvatAM AvassahI nissahI kahevI vIsArI, gurutaNo vacana tahatti karI saradayo nahi, mAtro avidhe pariThavyo, jo koI divasa sambandhi pApa // 1 // lAgyo te savve hu~ mana vacana kAyAyeM karI micchAmi dukkaI / savvassa vi devasiya duciMtiya dubhAsiya duciDia, icchAkAreNa saMdissaha, icchaM / tassa micchAmi dukaDaM / iti // daivasika aticAraH // For Private And Pamonal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahaviran Amchana Kendra www.kobatiram.org Acharya Shri Kasagar un Gyarmandir ||4||raatrik aticaarH|| saMdhArA ubaTTaNakI AuTTaNakI pariahaNakI pasAraNakI chappaiyA saMghahaNakI acakkhU visayakAyakI / rA| trisambadhi pApadoSa lAgyo, Ahaha dohadda cintavyo, Arta raudradhyAna dhyAyo, dharmadhyAna zukladhyAna dhyAyo nahi, saMthAro pAcho vAlatA. mAtro avidhe pariThavatAM. jo koi rAtrisambandhi pApa doSa lAgyo, te savve huM| mana vacanaM kAyAyeM karI tassa micchAmi dukkaDaM // sabbassa vi rAia duciMtia dubbhAsia duciTThia, icchAkAreNa saMdissaha / icchaM, tassa micchAmi dukkaDaM / iti // rAtrika aticaarH|| // 5 // zrIzramaNasUtra // Namo arihNtaannN0|| karemi bhante saamaaiyN0||cttaari mNglN0||icchaami paDikkamiDaM jo me devsio| icchAmi paDikkamiuM iriaavhiaae0|| icchAmi paDikami / pagAmasijjAe / nigAmasijAe / saMthArAuvvadRNAe / pariaTTaNAe / AuMTaNapasAraNayAe / chppiyaasNghhnnaae| kuie / kakarAie / chIe / jNbhaaie| Amose / ssrkkhaamose| aaulmaaulaae| soaNavattiAe / itthiivippriaasiaae| ditttthiivippriaasiaae|mnnvippriaasiaae| paannbhoannvippriaasiaae| jo me devasio aiAro kao tassa micchAmi dukkaDaM / paDikamAmi goaracariAe bhikkhAyariAe / ugghADakavADaugghADaNAe / sANAvacchAdArAsaMghaTTa For Private And Pamonal Use Only
Page #6
--------------------------------------------------------------------------
________________ Acharya Sh kasagaran Gyanmand sUtra. saadhsaadhviinnaae| mNddiipaahuddiaae| blipaahuddiaae|tthvnnaapaahuddiaae|sNkie shssaagaare|annesnnaae paannbhoannaae| bIabhoaNAe / hariabhoaNAe / pacchAkammiAe / purekammiAe / adiThThahaDAe / dagasaMsaTThahaDAe / rysN||2 // saTThahaDAe paarisaaddnniaae| pArivAvaNiAe / ohAsaNabhikkhAe / jaM uggameNaM / upaaynnesnnaae|aprisuddhN pddigghiaN| paribhuttaM vA / jaM na pariThaviaM tassa micchAmidukaDaM // paDikamAmi cAukAlaM sajjhAyassa akaraNayAe / ubhao kAlaM bhaMDovagaraNassa appaDilehaNAe / duppaDilehaNAe / appmjnnaae| duppmjnnaae| aikame / vahakame / aiAre aNAyAre / jo me devasio aiAro kao / tassa micchAmi dukkddN|| | paDikamAmi, egavihe asaMjame // 1 // paDikamAmi. dohiM baMdhaNehiM / rAgabaMdhaNeNaM / dosabaMdhaNeNaM // 2 // paDikamAmi. tihiM daMDehiM / maNadaMDeNaM / vayadaMDeNaM / kAyadaMDeNaM / paDikamAmi tihiM guttIhiM / maNaguttIe / vayaguttIe / kAyaguttIe / paDikamAmi tihiM sallehiM / mAyAsalleNaM / niANAsalleNaM / micchAdasaNasalleNaM / par3ikamAmi tihiM gaarvhiN| iDhIgAraveNaM / rasagAraveNaM / sAyAgAraveNaM / paDi / tihiM virAhaNIhiM / nANa viraahnnaae| dasaNa viraahnnaae| caritta viraahnnaae| pddi0| carahiM kasAehiM / kohakasAeNaM / mANakasAeNaM mAyA kasAeNaM / lobhakasAeNaM / pddi0| cauhiM snnaahiN|aahaarsnnaae / bhysnnaae|mehunnsnnaae / prigghsnnaae| jApaDi / cauhiM vikahAhiM / itthikahAe / / bhattakahAe / desakahAe / rAyakahAe / paDi0 / carahiM jhANehiM / Tel // 2 // For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ SALMahavir.jain AmdhanaKendra www.kobatirtm.org Acharya Shri Kasagar un Gyarmandir aNaM jhANeNaM / ruheNaM jhANeNaM / dhammeNaM jhANeNaM / sukeNaM jhANeNaM / paDi / paMcahiM kiriAhiM / kaaiaae| ahigaraNiyAe / pAUsiAe / pAritAvaNiAe / pANAivAyakiriAe / p0| paMcahiM kAmaguNehiM / sa deNaM / rUveNaM / raseNaM / gaMdheNaM / phAseNaM / pa0 / paMcahiM mahabbaehiM / pANAivAyAo veramaNaM / musAvAyAo dveramaNaM / adinnAdANAo veramaNaM / mehuNAo beramaNaM / pariggahAo beramaNaM / pa0 / paMcahiM samiiehiM / iriAsamiie / bhAsAsamiie / esnnaasmiie| aayaannbhNddmttniruukhevnnaasmiie| uccArapAsavaNakhelajallaMsiMghANapAriTThAvaNiAsamiie / pa0 chahiM jIvanikAehiM / puDhavikAeNaM / AukAeNaM / teukaaennN| vAukAeNaM / vaNassaikAeNaM / tasakAeNaM / pa0 / chahiM lesAhiM / kiNhalesAe |niillesaae / kAulesAe / teulesaae| pamhalesAe / sukalesAe / p0| sattahiM bhayahANehiM / ahahiM myhaannehiN| navahiM baMbhacera guttihiM / dasavihe samaNa dhamme / igArasahiM uvAsagapaDimAhiM / vArasahiM bhikkhupaDimAhiM / terasahi kiriAThANehiM / cauddasahiM bhUagAmehiM / pannarasahiM paramAhammiehiM / solasahiM gAhAsolasaehiM / sattarasavihe asaMjame / aThArasavihe abNbhe| eguNavIsAe nAyajjhayaNehiM / vIsAe asamAhiThANehiM / ekavIsAe sblettiN| bAvIsAe priishehiN| tevIsAe suagaDajjhayaNehiM caubIsAe devohiM (arihNtehiN)| paNavIsAe bhAvaNAhiM / chabbIsAe dasA kappavabahArANaM uddesaNakAlehiM / sattAvIsAe aNagAraguNehiM / aTThAvIsAe AyArapakappehiM / eguNatIsAe pAvasu For Private And Pamonal Use Only
Page #8
--------------------------------------------------------------------------
________________ SAIL.Mahavir.jain ArmdhanaKendra www.kobatirtm.org Acharya Shri Kalussagaran Gyanmandir sAdhusAdhvI S apasaMgehiM / tIsAe mohaNIaThANehiM / igatIsAe siddhAiguNehiM / battIsAe joga saMgahehiM / tittIsAe / pratikramaNa AsAyaNAe / arihaMtANaM aasaaynnaae| siddhANaM AsAyaNAe / AyariANaM AsAyaNAe / uvajhAyANaM sUtra. AsAyaNAe / sAhaNaM AsAyaNAe / sAhuNINaM aasaaynnaae| sAvayANaM AsAyaNAe / sAviyANaM AsAyaNAe / devANaMAsAyaNAe / devINaM AsAyaNAe / ihalogassa AsAyaNAe / paralogassa AsAyaNAe / kevalipannattassadhammassa AsAyaNAe / sadevamaNuAsurassa logassa AsAyaNAe / sabvapANabhUajIvasattANaM AsAyaNAe / kAlassa AsAyaNAe / suassa AsAyaNAe / suadevayAe aasaaynnaae| | bAyaNAriassa aasaaynnaae| jaM vAiddhaM baccAmeli aM / hINakkharaM / acakkharaM / payahINaM / viNayahINaM | ghosahINaM / jogahINaM / suhudinaM / duhu paDicchiyaM / akAle kao sajhAo / kAle na kao sajhAo / asajhAie sajhAiaM / sajhAie na sjhaaiaN| tassa micchAmi dukkaDaM // namo cauvIsAe titthayarANaM / usabhAi mahAvIra pajjavasANANaM / iNameva niggaMthaM pAvayaNaM sacaM aNuttaraM / kevli| paDiputaM / neAu / saMsuddhaM / sallagattaNaM / siddhimaggaM / muttimaggaM / nijANamaggaM / nivvANamaggaM / avitahamavisaMdhi / savvadukkhappahINamaggaM / itthaM ThiA jiivaa| sijjhaMti / bujjhaMti / muJcati / prinivvaayNti| savvadukkhANamaMtaM karati / taM dhamma // 3 // saddahAmi / pattiAmi / roemi / phAsemi / pAlemi / aNupAlemi / taM dhamma sddhNto| ptiaNto| roaNto| phA-1 For Private And Pamonal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shun Mahavir Jain Aradhana Kondra Acharya Sa Kasagar Gyanmandir sNto| paalNto| annupaalto|tss dhammassaM kevlipnnttss| ambhuDiomi / arAhaNAe viromi viraahnnaae|| asaMjamaM pariANAmi, saMjarma uvasaMpajAmi / abaMbhaM pariANAmi, vaMbha uvasaMpajjAmi / akappaM priaannaami| kappaM javasaMpajjAmi / annANaM pariANAmi, nANaM uvasaMpajjAmi / akiriaM pariANAmi, kiriaM uvasaMpa-| lAmi / micchattaM pariANAmi, sammataM uvasaMpajjAmi / abohiM pariANAmi, bohiM uvasaMpajjAmi / amaggaM paNriANAmi, maggaM uvasaMpajjAmi / jaM saMbharAmi, jaM ca na saMbharAmi / jaM paDikamAmi, jaM ca na pddikmaami| tassa sabbassa devasiassa aIArassa paDikamAmi / samaNo haM saMjaya-viraya-paDihaya paJcakkhANa pAvakamme / aniANodihisaMpanno mAyAmosaM vivajio // adAijjesu dIvasamuddesu / pannarasasu kammabhUmIsu / jAvaMti| kevi saahuu| rayaharaNa guccha paDiggaha dhArA / pNcmhvvydhaaraa| aThArasahassasIlaMgadhArA / akkhaAyAracarittA te sabve sirasA maNasA matthaeNa baMdAmi / / khAmemi sabbajIve, sabve jIvA khamaMtu me // mittI me savvabhuesu, veraM majjJa na keNaI // 1 // evamahaM Aloia nidia garahiya dugNchi|| sammaM tiviheNa paDikato |vaMdAmi jiNe cauvvIsaM // 2 // iti // sAdhu pratikramaNa sUtram // // 6 // pAkSika aticaarH|| 2 nANaMmi daMsaNaMmia / caraNaMmi tavaMmi tahaya virayaMmi // AyaraNaM aayaaro|iy eso paMcahA bhaNio // 1 // 844 For Private And Pemon Use Only
Page #10
--------------------------------------------------------------------------
________________ SALMahavir.jain AmdhanaKendra www.kobatirtm.org Acharya Shri Kalussagaran Gyanmandir sAdhusAdhvI jJAnAcAra, darzanAcAra, cAritrAcAra, tapAcAra, vIryAcAra, e paMcavidha AcAra mAMhi,je koi aticAra pakSa divasa-yA pratikramaNa mAMhi sUkSma bAdara jANatAM ajANatAM huo hoya te savi huM mana vacana kAyAe karI micchAmi dukkaDaM // 1 // // 4 // tatrajJAnAcAre ATha aticAra / / kAle viNae bhumaanne| uvahANe taya ninhavaNe ||vNjnn attha tdubhe| aTha-- viho naannmaayaaro||2|| jJAnakAlavelAmAhe, paDhyo guNyo parAvayoM nahIM, akAle paDhyo vinayahIna bahumA nahIna yogopadhAnahIna anerA kanhe paDhyo, anero guru kahyo, devavaMdaNa vAMdaNe paDikamaNe sajjhAya karatAM pa-15 HDhatAM guNatAM kUDo akSara kAne mAtrai Agalo ocho bhaNyo guNyo, sUtrArtha tadubhaya kUDA kayAM, kAjo aNa udhoM DAMDA aNapaDilehyAM vasti aNasodhyAM aNapaveyAM asajjhAi aNojhA kAlavelA mAhIM zrIdazavaikAlika pramukhasiddhAnta paDhyo guNyo parAvoM avidhe yogopadhAna kIdhA karAvyA, jJAnopagaraNa pATI pothI ThavaNI kabalI nokaravAlI sAMpaDA sAMpar3I dastarI vahI kAgala oliA prate paga lAgyo, thUka lAgyo, thUke akSara bhAMjyo, jJAnavaMtaprate pradeSa maccharavahyo aMtarAya avajJA AzAtanA kIdhI, kuNahipate totalo bo-: baDo dekhI hasyo vitoM , matijJAna zrutajJAna avadhijJAna manaparyavajJAna kevalajJAna, e pAMca jJAna taNI A-IN // 4 // |zAtanA kiidhii| jJAnAcAra viSaio anero je koi aticAra0 pakSa divasa mAMhiM sUkSma bAdara jANatAM IN|ajANatAM huo hoya te saci huM mana0 // 2 // For Private And Pamonal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahaven Adana Kendra Acharva Sha u n Gyanmandir darzanAcAre ATha aticAra // nissaMkia nikNkhia| nimvitigicchA amUDhadiTTIa // uvvhthiriikrnne| | vacchallapabhAvaNe ah||2|| devaguru dharmataNe viSe nissaMkapaNo na kIdho, tathA ekAntanizcaya dhanyo nahIM, dharma saMbaMdhiA phalataNe viSe nissaMdeha buddhidharI nahIM, sAdhusAdhvI taNI niMdA jugupsA kIdhI, mithyAtvItaNI pUjAmabhAvanA dekhii| saMghamAhe guNavaMta taNI anupabRMhaNA asthirIkaraNa, avAtsalya, aprIti abhakti nipajAvI / tathA devadrabya gurudravya bhakSita upekSita prajJAparAdhe viNAsyo, viNasaMto uvekhyo, chatIzakti sArasaM-I bhAla na kIdhI, ThavaNAyariya hAthathakI pAvyo, paDilehavo visAyo, jinabhuvanataNI corAsI AzAtanA / guru prate tetrIsa AzAtanA kIdhI / darzanAcAra viSaio anero je koi aticAra // 3 // / cAritrAcAre ATha aticAra // paNihANa jogjutto| paMcahiM samiihiM tihiM guttihiM / esa crittaayaaro| aha-IN viho hoi nAyabvo // 4 // iriyAsamiti, bhAsAsamiti, eSaNAsamiti, AdAna bhaMDamatta nikSepaNAsamiti, pA-- riTThAvaNiyAsamiti, manogupti vacanagupti kAyagupti, e aSTa pravacana mAtA rUDIparepAlI nhiiN| sAdhutaNe dharme sdaiv|shraavktnne dharme sAmAyika posaha lIdhe, je koI khaMDana virAdhanA kIdhI hoy| cAritrAcAra viSaio anerA je koi aticaar0||4|| For Private And Peronal Use Only
Page #12
--------------------------------------------------------------------------
________________ SALMahavir.jain AmdhanaKendra www.kobatirtm.org Achery Shri KassBan Gyaandi pratikramaNa sUtra. sAdhusAdhvI vizeSataH cAritrAcAre tapodhanataNe dharme // vayachakaM kAyachakaM / akappo gihibhAyaNaM / paliaMka nisijaay| |siNANaM sobhavajaNaM // 5 // bataSaTke / pahile mahAvrate prANAtipAta sUkSma vAdara basa thAvara jIvataNI viraadhnaahuii| bIje mahAvateM krodha lobha bhaya hAsya lageM jUTho bolyo / tIje adattAdAna virmnnmhaavrte| sAmijIvAdattaM-titthayaraadattaMtahevaya guruhiM / evamadattaM cauhA paNNattaM vIyarAehiM // 1 // khAmiadatta, jIvaadatta, tIrthakaraadatta / guruadatta, e caturvidha adattAdAnamAMhijekAMi adttpribhogvyo||cothe mahAvrate // vasahIkahanisijidiya, kuDiMtara puvva kIliepaNie / aimAyAhAra vibhUsaNAI / nvbNbhcreguttio|| 2 // e nava bADI sudhI pAlI nahIM, suhaNe svamAntare dRSTi viparyAsa huo| paMcame mahAvrate dharmopagaraNane viSe icchA mULa gRddhi Asakti dharI, adhiko upagaraNa bAvoM, parva tithI paDilehayo visAyo / chaThe rAtrI bhojana viramaNa vrate asUro pANI kIdho chAro-| dgAra Avyo, pAtre pAtrAbaMdhe takrAdikano chAMTo lAgyo, kharaDyo rahyo lepa tela oSadhAdikataNo saMnidhi rahyo atimAtrAyeM AhAra lIdho ||e chA vrata viSaio anero je koI aticAra pakSa sUkSma vAdara jANatAM // 6 // ___ kAyaSaTke / / gAmataNe paisAre nisAre pagapaDilehavA visAyA, mATI mITuM khaDI dhAvaDI araNeTo pASA- jANataNI cAtalI Upara paga Avyo, apakApa vAghArI phasaNA huvA viharavA gayA Ulakho hAlyo loTo Dholyo // 5 // For Private And Pamonal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kalassagarsun Gyanmandir | kAcA pANI taNA chAMTA lAgyA / teDakArya bIja dIvAtaNI ujehI huI / vAkAya ughADe mukhe bolyA mahAvAya | vAjatAM kapaDA kAMbalI taNA cher3A sAcavyA nahIM phUMka dIdhI / vanaspatikAya nIlaphUla sevAla thuDa phUDa phala phUla vRkSazAkhA prazAkhA taNA saMghaha paraMpara niraMtara huvA / asakAya beiMdrI teiMdrI cariMdrI paMceMdrI kAga baga uDAvyA, Dhora trAsavyAM, bAlaka bIhAvyAM // prakAya viSaio anero je koi aticAra0 // 7 // akalpanIya sajjhA vastra pAtra piMDa paribhogavyo / sijjAtarataNo piMDa paribhogavyo / upayoga kIdho pAkhe viharyo, dhAtrIdoSa, trasa bIja saMsakta pUrvakarmma pazcAtkarma udgama utpAdanA doSa ciMtavyA nahIM, gRhasthataNo bhAjana bhAMjyo phoDyo balI pAcho Apyo nahI, sUtAM saMthAriyA uttarapaTTA Talato adhiko upagaraNa vAvaya, dezataH snAna mukhe bhIno hAtha lagADyo, sarvataH snAnataNI vAMchA kIdhI, zarIrataNo mala pheDyo, keza roma nakha sa| mAryA anerI kAMI rADhA vibhUSA kIdhI akalpanIya piMDAdi viSaio anero je koi0 // 8 // Avassaya sajjhAe, paDilehaNajjhANa bhikkha abhattaTTe || AgamaNe nIgamaNe ThANe nisiaNe tu ahe // 1 // Avazyaka ubhayakAla vyAkSipta cittapaNe paDikkamaNo kIdho, paDikamaNA mAMhi uMdha AvI, beThAM paDikkamaNuM kI dhuM divasaprate cAra vAra sajjhAya sAtavAra caityavaMdana na kIdhAM, paDilehaNA AdhI pAchI bhaNAvI asto vyasta kIdhI | Arta raudra dhyAna dhyAyAM, dharmadhyAna zukladhyAna dhyAyAM nahI, gocarI gayAM betAlIza doSa upajatA ciMtavyA nahI For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shin Mahavir Jain Aradhana Kendra Acharya Shri Kalusugan Gyamandir sAdhusAdhvI chatI zaktie parva tithIe upavAsAdika kIdho nhii| upAsarA deharAmAMhi pesatAM nissihI nIrasatAM Ava- pratikramaNa ssahI kahevI visArI, icchAmicchAdika dazavidha cakravAla samAcArI sAcavI nhiiN| gurutaNo bacana tahatti- sUtra. 2|karI paDivajyo nahIM / aparAdha AvyA micchAmi dukkaDaM dIdho nahI / sthAnake rahetAM hariyakAya bIyakAya kIDI| taNAM nagarAM sodhyAM nahI / ogho muhapatti colapaTo saMghavyo strI tIryacataNA saMghaTTa anaMtara paraMpara havA / baDAprate pasAo karI lahuDAprateM icchAkAra ityAdika vinaya sAMcavyo nahiM // sAdhusamAcAri vi0 a0 pakSi0 su0 |cA. jANatAM ajA huo te savi huM mana vacana kAyAyeM karI micchAmi dukaTaM // 9 // iti // sAdhu aticAra // // 7 // pAkSikasUtra. // titthaMkare a titthe, atitthasiddhe a titthasiddhe |siddhe ajiNe arisi, maharisi nANaMca vaMdAmi // 1 // je imaM guNa rayaNa sAyara, mavirAhiUNa tinnnnsNsaaraa||te maMgalaM karittA, ahamavi ArAhaNAbhimuho // 2 // mama maMgalamarihaMtA, siddhA sAhU suaMca dhammo a / khaMtI gutti muttI, ajavayA maddavaM ceva // 3 // logammi saMjayA jaM kariMti, paramarisidesiyamuAraM / ahamavi uvaDio taM, mahavvaya ucAraNaM kaauN||4||se kiM taM mahavyaya u-N|| 6 cAraNA mahavvayauccAraNA paMcavihA pnnnnttaa||raaibhoannvermnnchtttthaa / taMjahA / savvAo pANAivAyAoveramaNaM For Private And Pemons Use Only
Page #15
--------------------------------------------------------------------------
________________ Shin Mahavir Jain Arachana Kondra Acharya Shri Kasagaran Gyanmandir N // 1 // sabbAo musAbAyAo veramaNaM // 2 // sabbAo adinAdANAo beramaNaM // 3 // savvAo mehaNAo vera maNaM // 4 // sabbAo pariggahAo veramaNaM // 5 // savAo rAibhoaNAo veramaNaM // 6 // / tattha khalu / paDhame bhaMte! mahavvae pANAivAyAo veramaNaM / savvaM bhaMte! pANAivAyaM pacakkhAmi |se suhama vA RNbAyaraM vA / 2 / tamaM vA / 3 / thAvaraM vA / 4 / neva sayaM pANe aivAijjA / nevannehiM pANe aivAyAvijA pANe acAryate vi anne na samaNujANAmi / jAvajIvAe tivihaM tiviheNaM maNeNaM vAyAe kAraNaM na karemi, na kAravemi, karaMtaM pi annaM na smnnujaannaami|tss bhaMte! paDikamAmi, niMdAmi, garihAmi, appANaM vosirAmi / se pANAivAe cauvihe paNNatte / taM jahA / duvvo|1| khitto| 2 / kaalo|3| bhaavo| 4 / davao NaM pANAivAe chasu jIvanikAesu / khittao NaM pANAivAe sabbaloe / kAlao NaM pANAhavAe diA thA, rAo vA / bhAvao NaM pANAibAe rAgeNa vA, doseNa vaa| jaM pi ya mae imassa dhammassa kevalipaNNattassa / ahiNsaalkkhnnss| saccAhiTiassa |vinnymuulss / khaMtippahANassa / ahiraNNasovanniassa / uvasamappabhavassa / navabaMbhaceraguttassa / apayamANassa / bhikkhAvittiassa / kukkhisaMbalassa / niraggisaraNassa / saMpakhAliassa / cattadosassa / guNaggAhiassa / niviArassa / nivittilakkhaNassa / paMcamahabbayajuttassa / asaMnihisaMcayassa / avisaMcAiassa / saMsArapAragAmiassa / nivvaanngmnnpjjvsaannphlss| pundhi annANa 90SA For Private And Pemon Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Andhana Kendra Acharva Sha u n Gyanmandir sAdhusAdhvI // 7 // yAe / asavaNayAe / acohiaae| aNabhigameNaM / abhigameNa vA / pamAeNaM rAgadosapaDibaddhaAe / bAla- pratikramaNa paae| mohayAe / maMDayAe / kiDayAe / tigAravaguruAe / caukasAovagaeNaM / paMciMdiavasaNaM / paDipunnabhAriAe / sAyAsukkhamaNupAlacaMteNaM / ihaM vA bhave, annesu vA bhavaggahaNesu pANAivAo kao thaa| kArAvio baa| kIraMto vA parehiM smnnunaao| taM niMdAmi / garihAmi / tivihaM tiviheNaM maNeNaM, vAyAe, kA-| eNaM aIniMdAmi / paDuppannaM saMvaremi / aNAgayaM pckkhaami| sabvaM pANAivAyaM jaavjjiivaae| annissiohN|| neva sayaM pANe aivAijjA / nevannehiM pANe aivAyAvijjA / pANe aivAyaMte vi anne na samaNujANijjA / taM | |jahA / arihaMtasakkhi / siddhasakkhi / sAhasakkhi / devasakkhiraM / appasakkhi / evaM havai bhikkhU vA, bhikkhuNI vA saMjayavirayapaDihayapacakkhAyapAvakamme / diA vA, rAo vA, egao vA, parisAgaovA, sutte vA, jAgaramANe vA / esa khalu pANAivAyassa veramaNe hie, suhe, khame, nissesie, ANugAmie, pAragAmie / sabvesiM pANANaM, samversi bhUANaM, sabarsi jIvANaM, sabvesiM sattANaM adukkhaNayAe / asoaNayAe / ajUraNayAe / atippaNayAe / apIDaNayAe / apariAvaNayAe / aNuddavaNayAe / mahatthe, ma- // 7 // hAguNe, mahANubhAve, mahApurisANucinne / paramarisidesie pstthe| taMdukkhakkhayAe / kmmkkhyaae| mukakhapAe / / / bohilAbhAe / sNsaaruttaarnnaae| tikaTTha / upasaMpajittANaM vihraami| paDhame bhaMte !mahabbae uvaDio mi sancAo For Private And Peronal Use Only
Page #17
--------------------------------------------------------------------------
________________ SAIL.Mahavir.jain ArmdhanaKendra www.kobatirtm.org Acharya Shri Kalussagaran Gyanmandir pANAhabAyAo beramaNaM // 1 // __ahAvare doce bhaMte ! mahabbae musAvAyAo veramaNaM / savvaM bhaMte! musAvAyaM pacakkhAmi / se kohA vaa| lohA vA / 2 / bhayA vaa|3 / hAsA vA / 4 / neva sayaM musaM vaejjA / nevannahiM musaM vAyAvijjA / musaM vayaMte vi anne na samaNujANAmi / jAvajjIvAe tivihaM tiviheNaM maNeNaM vAyAe kAraNaM na karemi, na kAravemi, karataM pi annaM na samaNujANAmi / tassa bhaMte ! paDikamAmi / niMdAmi / gari hAmi / appANaM vosirAmi / se musAvAe caumvihe paNNatte / taM jhaa| dvvo|1| vittao / 2 / kAlao / 3 / bhaavo| 4 / dabbao NaM musAvAe savvadabvesu / khittao NaM musAvAe loe cA, aloe vA / kAlao NaM musAvAe diA vA, rAo vA / bhAvaoNaM musAvAe rAgaNa vA, doseNa vA / jaM pi ya mae imassa dhammassa. kevalipaNNattassa / ahiMsAlakkhaNassa / saJcAhi hiassa / viNayamUlassa / khaMtippahANassa / ahiraNNasovaNiyassa / uvasamappabhavassa / navabaMbhaceraguttassa / apayamANassa / bhikkhAvittiassa / kukkhisNblss| niraggisaraNassa / saMpakkhAliassa / cattadosassa / guNaggAhiassa / niviArassa / nivittilakkhaNassa / paMcamahabbayajuttassa / asaMnihisaMcayassa / avisaMvAiassa / saMsArapAragAmiassa / nibvANagamaNapajjavasANaphalassa / pubbi annANayAe / asavaNayAe / 'abohiyAe / aNabhigameNaM / abhigameNa vA / pamAeNaM rAga Bal For Private And Pamonal Use Only
Page #18
--------------------------------------------------------------------------
________________ SAL.MahanrJanArachanaKendra Acharya S assagaun Gyanmand sAdhusAdhvI // 8 // 1404045450 dosapaDiyaddhayAe / bAlayAe / mohayAe / maMdayAe / kiDayAe / tigAravaguruAe / caukasAovagaeNaM / paMciM- atikramaNa | diavasaTTeNaM / paDipuNNa bhAriyAe / sAyAsukkhamaNupAlayaMteNaM / ihaM vA bhave, anesu vA bhavaggahaNesu musA- sUtra. vAo bhAsio vaa| bhAsAvio vA / bhAsijaMto vA parehi samaNunnAo taM niMdAmi / garihAmi / tivihaM tiviheNaM maNeNaM, vAyAe, kAraNaM aiiaNniNdaami| paDapannaM saMvaremi / aNAgayaM pacakkhAmi / sabbaM musAvArya jAvajjIvAe / aNissio haM / neba sayaM musaM vaijA / nevannahiM musaM vAvAvijA / musaM vayaMte vi anne na sama-| gujANijjA / taM jahA / arihaMtasakkhi / siddhasakkhi / saahskkhi| devasakkhiaM / appskkhi| evaM havA bhikkhU vA, bhikkhuNI vA, saMjaya-viraya-paDihaya-pacakkhAyapAvakamme / diA vA, rAo vA, egao vA, parisAgao vA, mutte vA, jAgaramANe vaa| esa khalu musAvAyarasa veramaNe hie / suhe| khme|| nissesiyA / ANugAmie / pAragAmie / savvesiM pANANaM / sabversi bhUANaM / samvesiM jIvANaM / sabvesiM| sattANaM / adukravaNayAe / asoaNayAe / ajUraNayAe / atippaNayAe / apIDaNayAe / apariAvaNayAe / aNuddavaNayAe / mahatthe / mahAguNe / mahANubhAve / mahApurisANucinne / paramarisidesie pasasthe / taM dukkhakkha-IN yAe / kammakkhayAe / mukkhayAe / bohilAbhAe / saMsAruttAraNAe / tikahu / upasaMpajittA NaM viharAmi / / |doce bhaMte ! mahabbae ubaDio mi savvAo musAbAyAo beramaNaM // 2 // For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ahAvare tacce bhaMte ! mahatvae adinnAdANAo veramaNaM / savvaM bhaMte! adinnAdANaM paJcakhAmi / se gAme vA / 1 / nagare vA / 2 / araNNe vA / 3 / appaM vA / 4 / bahuM vA / 5 / aNuM vA / 6 / dhUlaM vA / 7 / cittamaMtaM vA / 8 / acittamaMtaM vA / 9 / neva sayaM adinnaM girihalA / nevannehiM adiSNaM ginhAvijJA / adiNNaM girate vi anne na samaNujANAmi / jAvajjIvAe tivihaM tiviheNaM maNeNaM, vAyAe, kAraNaM na karemi / na kAravemi / kastaM pi annaM na samaNujANAmi / tassa bhaMte ! paDikkamAmi / niMdAmi / garihAmi / appANaM vosirAmi // se adiNNAdANe cavvihe paNNatte / taM jahA / davvao / 1 / khittao / 2 / kAlao / 3 / bhAvao / 4 / davvao NaM adinnAdANe gahaNadhAraNijjesu dabbesu / vittao NaM adinnAdANe gAme vA nagare vA, araNNe vA / kAlao NaM adinnAdANe diA vA, rAo vA / bhAvao NaM adinnAdANe rAgeNa vA, doseNa vA / jaM piya mae imassa dhammassa kevalipannattassa | ahiMsAlakkhaNassa / saccAhidviassa / viNayamUlassa / svatiMppahANassa / ahiraNNasovaNNiyassa / uvasamappabhavassa / navabaMbhaceraguttassa / apayamANassa / bhikkhAvittiyassa / kukkhisaMbalassa / niraggisaraNassa / saMpakkhAliyassa / cattadosassa / guNaggAhiyassa / nivviArassa / nivvittilakkhaNassa / paMcamahavvayajuttassa / asaMnihisaMcayassa | avisaMvAiyassa / saMsArapAragAmiassa / nivvANagamaNapajjavasANaphalassa / puDiMba annANayAe / asavaNayAe / abohiyAe / aNabhigameNaM / abhigameNa vA / pamAeNaM rAga For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra // 9 // www.kobatirth.org. Acharya Shri Kalassagarsun Gyanmandir sUtra. dosapaDibaddha Ae / baalaae| mohayAe / maMdayAe / kiDDayAe / tigAravaguru Ae / cakkasAocagaeNaM / pratikramaNa | paMciMdiavasaNaM / paDipuNNaM bhAriyAe / sAyAsukkhamaNupAlayaMteNaM / ihaM vA bhave, annesu vA bhavaragahaNesu / adinnAdANaM gahiaM vA / gAhAviaM vA / dhippataM vA parehiM samaNunnAo / taM niMdAmi / garihAmi / tivihaM tiviheNaM maNeNaM, vAghAe, kApaNaM aIaM niMdAmi / paSpaNNaM saMvaremi, aNAgayaM paJcakkhAmi savvaM adinnAdANaM / jAvajjIvAe / aNissio haM / neva sayaM adinaM gihijjA / nevannehiM adinnaM giNhAvijjA / adinnaM giNhate vi annena samaNujANijA / taM jahA / arihaMtasakkhiaM / siddhasakkhiaM / sAhasakkhiaM / devasakviaM / appasakkhiaM / evaM havai bhikkhU vA, bhikkhuNI vA / saMjayavirayapaDiya paJcakkhAya pAvakamme / diA vA, rAo vA, egao vA, parisAgao vA, sutte vA, jAgaramANe vA / esa khalu adinnAdANassa veramaNe hie| suhe / khame / nissesie / ANugAmie / pAragAmie / savvesiM pANANaM / savvesiM bhUANaM / savvesiM jIvANaM / savvaisiM sattANaM / adukhaNayAe / asoaNayAe / ajUraNayAe / atippaNayAe / apIDaNayAe / ayariAvaNayAe / aNuddavaNayAe / mahatthe / mahAguNe / mahANubhAve / mahApurisANuciSNe / paramarisidesie pasatthe / taM dukkhakkhapAe / kammakkhayAe / mukkhayAe / bohilA bhAe / saMsArutAraNAe / tikaDu / uvasaMpajjittA NaM viharAmi / tace bhaMte! mahatvae uvaDio mi sabbAo adinnAdANAo veramaNaM // 3 // For Private And Personal Use Only // 9 //
Page #21
--------------------------------------------------------------------------
________________ SALMahavir.jain AmdhanaKendra www.kobatirtm.org Acharya Shri Kalussagaran Gyanmandir | ahAvare cautthe bhaMte ! mahabbae mehuNAo beramaNaM / sabvaM bhaMte! mehuNaM paccakkhAmi / se divvaM vA / / mANusaMla vA / / tirikkhajoNi vA / 3 / neva sayaM mehuNaM sevijA / nevannehiM mehuNaM sevaavijaa| mehuNaM sevaMte vi anne na | samaNujANAmi / jAvajivAe / tivihaM tiviheNaM maNeNaM, vAyAe, kAraNaM na kremi| na kAravemi / karataM pi annaM | na samaNujANAmi / tassa bhaMte paDikamAmi / niMdAmi / garihAmi / appANaM vosirAmi // se mehuNe cauvvihe |paNNatte / te jahA / dvo|1| khitto|2| kaalo|3 / bhaavo| 4 / davao NaM mehuNe rUvasu vA, rUbasahagaesu vA / vittao NaM mehuNe uDaloe vA, aholoe vA, tiriyaloe vA / kAlao NaM mehuNe diA vA, rAo vA / bhAvao NaM mehuNe rAgeNa vA, doseNa vaa| jaMpie mae imassa dhammassa kevalipaNNattassa / ahiMsA| lakkhaNassa / sabAhiDiassa / vinymuulss| khaMtippahANassa / ahirannasocanniassa / uvasamappabhavassa / / navayaMbhaceraguttassa / apayamANassa / bhikkhAvittiassa / kukkhisaMbalassa / niraggisaraNassa / sNpkkhaaliass| cattadosaMssa / guNaggAhiassa / niviArassa / nivittilakNasvassa / paMcamahavvayajuttassa / / asaMnihisaMcayassa / avisaMvAiassa / saMsArapAragAmiassa / nivvaanngmnnpjjvsaannphlss| puci annANayAe / asavaNayAe / abohiyAe / aNabhigameNaM / abhigameNa vA / pamAeNaM rAgadosapaDibaddhayAe / bAlayAe / mohayAe / maMdayAe / kiDayAe / tigAravaguruAe / caukasAovagaeNaM / paMciMdiavasaTTeNaM / pa For Private And Pamonal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shit Mahan Antara Kenda Acharya Shri Kalussagersun Gyanmandir pratikramaNa sUtra. sAdhusAdhvI DipuNNaM bhAriyAe / sAyAsugvamaNupAlayaMteNaM / ihaM vA bhave, annesu vA bhavaggahaNesu / mehuNaM sevi vA | sevAviraM vA / sevijataM vA parehiM samaNunnAo / taM niMdAmi / garihAmi / tivihaM tiviheNaM maNeNaM, vAyAe, // 10 // kAyeNaM aIyaM niMdAmi / paTuppannaM saMvaremi / aNAgayaM paccakavAmi / sabbaM mehuNaM jAvajIvAe / annissohN| neva sayaM mehuNaM sevijaa| nevannehiM mehuNaM sevAvijA / mehuNaM sevaMte vi anne na samaNujANijjA / taM jahA / arihaMtasakkhioM / siddhskkhiaN| sAhusakkhioM / devasakvi / appasakkhiaM / evaM havaha bhikkhU vA, bhikkhuNI vA / sNjyvirypddihypcckvaay-paavkmme| diA vA, rAovA, egao vA, parisAgao vA, sutte vA, jAgaramANe vA / esa khalu mehuNassa beramaNe hiye| suhe / khame / nissesie / ANugAmie / pAragAmie sabvesiM pANANaM / sanvesiM bhUANaM / sabvesiM jiivaannN| sabvesiM sattANaM / adukkhnnyaae| asoaNayAe / ajUraNayAe / atippaNayAe / apIDaNayAe / apariAvaNayAe / aNuzavaNayAe / mahatthe / mahAguNe / mahANubhAve / mahApurisANucinne / paramarisidesie pasatthe / taM dukkhakkhayAe / kammakkhayAe / mukkhayAe / bohi| lAbhAe / sNsaaruttaarnnaae| tikahu / upasaMpajittA gaM bihraami| cautthe bhaMte! mahabbae uvaDio mi sabbAo mehuNAo veramaNaM // 4 // ahAvare paMcame bhaMte ! mahabbae pariggahAo beramaNaM / savvaM bhaMte! pariggahaM pacakyAmi / se appaM vaa| // 10 // For Private And Pemon Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra +45237-57 www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir / cahuM vA / 2 / aNuM vA / 3 / dhUlaM vA / 4 / cittamaMtaM vA / 5 / anittamaMtaM vA / 6 / neva sarva pariggahaM parigirijA / nevannehiM pariggahaM pariginhAvijA / pariggahaM parigiNhate va anne na samaNujANAmi / jaavliibaae| tivihaM tiviheNaM maNeNaM, vAyAe, kAraNaM na karemi / na kAravemi / karaMnaM pi annaM na samaNujANAmi / tassa bhaMte ! paDikkamAmi / niMdAmi / garihAmi / appANaM bosirAmi // se pariggahe caubvihe paNNatte / taM jahA / daMbao / khitao / kAlao / bhAvao / davvao NaM pariggahe sacittAcittamIsesu dave svitao NaM pariggahe sabbaloe / kAlao NaM pariggahe diA bA, rAo vA bhAvao NaM pariggahe apparadhe vA, mahagghe vA, rAgeNa vA, doseNa vA / jaM pi ya mae imassa dhammassa kevalipaNNattassa / ahiMsAlakkhaNassa / sacAhiDiassa / viNayamUlassa / svatiSpahANassa / ahiraNNasobanniassa / uvasamappabhavassa / navayaMbhaceraguttassa / apayamANassa / bhikkhAvittiassa / kukkhisaMbalassa / niraggisaraNassa / saMpakvAliassa / cattadosassa / guNaggAhi assa / nivviArassa / nivvittilakvaNassa / paMcamahanvayajuttassa / asaMnihisaMcayassa / avisaMvAiassa / saMsArapAragAmiassa / nivvANagamaNa paMjjavasANaphalassa / puvi annANayAe / asavaNayAe / abohiyAe / aNabhigameNaM / abhigameNa vA / pamAeNaM / rAgadosapaDibaddhayAe / bAlayAe / mohayAe / maMdayAe / kiDDayAe / tigAravaguruyAe / caukkasAovagaeNaM / paMciMdiavasaheNaM / paDipunnaM bhAriyAe / . sAyA For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ SALMahavir.jain AmdhanaKendra www.kobatirtm.org Acharya Shri Kalussagaran Gyanmandir sAdhusAdhvI 5 PASS sukkhamaNupAlaMteNaM / ihaM vA bhave, annesu vA bhavaggahaNesu / pariggaho gahio vA, gAhAvio bA, dhippaMtopratikramaNa vA parehiM samaNunnAo / taM niMdAmi / garihAmi / tivihaM tiviheNaM maNeNaM, vAyAe, kAyeNaM aIaM niNdaami| sUtra. | paTuppannaM saMvaremi / aNAgayaM paJcakvAmi / sabvaM pariggaraM jAvajIvAe / aNissio haM / neva sayaM pari | ggahaM parigihijjA / nevannehiM pariggahaM parigiNhAvijA / pariggahaM parigiNhate vi anne na samaNujANijjA / taM jahA / arihNtskkhi| siddhskkhi| saahskviaN| devasavikhaaM / appskkhi| evaM havai bhikkhU vA, bhikkhuNI vA / saMjaya-biraya-paDiya-paJcakkhAya-pAvakamme / diA vA, rAo vA, egao vA, parisAgao vA, sutte vA, jAgaramANe vA esa khalu pariggahassa veramaNe hie| suhe| khame / nissesie / ANugAmie / pAragAmie / sabvesiM pANANaM / savvesiM bhUANaM / saborsi jIvANaM / sabvesi sattANaM / adukvaNayAe / asoaNayAe / ajuurnnaae| atippaNayAe / apIDaNayAe / apariAvaNayAe / aNuivaNayAe / mahatthe / mahAguNe / mahANubhAve / mahApurisANucinne / paramarisidesie pasatthe / taM dukkhakkhayAe / kammakkhayAe / mukkhayAe / bohilAbhAe / saMsAruttAraNAe / tikaDu / javasaMpattiA NaM vihAmi / paMcame bhaMte ! mahabbae ubahio mi savvAo pariggahAo veramaNaM // 5 // | ahAvare chaThe bhaMte! vae rAIabhoaNAo vermnnN| savvaM bhaMterAIbhoaNaM pnyckvaami| se asaNaM vA / 1 / / ISTS For Private And Pamonal Use Only
Page #25
--------------------------------------------------------------------------
________________ SAIL.Mahavir.jain ArmdhanaKendra www.kobatirtm.org Acharya Shri Kalussagaran Gyanmandir pANaM vA / 2 / khAimaM vA / 3 / sAimaM vaa|4| neva sapaM rAIbhoarNa bhujijjA / nevahiM rAIbhoaNaM bhujA-|| vijA / rAIbhoaNaM muMjate vi anne na samaNujANAmi / jAvajIvAe / tivihaM tiviheNaM maNeNaM, vAyAe, kA-1d eNaM na karemi / na kAravemi / karaMtaM pi annaM na samaNujANAmi / tassa bhaMte! paDikamAmi / niMdAmi / gari-IN hAmi / appANaM vosirAmi // se rAibhoaNe caubbihe paNNatte / taM jhaa| dyo| khitto| kaalo| bhAvao / debbao NaM rAIbhoaNaM / asaNe vA / 1 / pANe vA / 2 / khAime vA / 3 / sAime vA / 4 / khittao gaNaM rAIbhoaNe samayakhitte / kAlao NaM rAIbhoaNe diA vA, rAo vA / bhAvao NaM rAIbhoaNe titte vaa|1| kahue vA / 2 / kasAe vA / 3 / aMbile vA / 4 / mahure vA / 5 / lavaNe vaa|6| rAgeNa vA, dosaNa | vA / jaMpiya mae imassa dhammassa kevalipaNNattassa / ahiMsAlakvaNassa / sacAhi Dhiassa / vinnymuulss| khaMtippahANassa / ahiraNNasovapiNaassa / uvasamappabhavassa / navayaMbhaceraguttassa / apayamANassa / bhikkhAvittiassa / kukkhisaMbalassa / niraggisaraNassa / saMpakkhAliassa / cattadosassa / guNaggAhiassa / niviArassa / nivittilkkhnnst| paMcamahabbayajuttassa / asaMnihisaMcayassa / avisNvaaiass| saMsArapA-14 ragAmiassa / nibvANagamaNapajjavasANaphalassa / puci annANayAe / asavaNayAe / abohiyAe / aNabhigameNaM / abhigameNaM vA / pamAeNaM rAgadosapaDibaddhayAe / bAlayAe / mohayAe / maMdayAe / kiDayAe / tigA PASSSSS For Private And Pamonal Use Only
Page #26
--------------------------------------------------------------------------
________________ SALMahavir.jain AmdhanaKendra www.kobatirtm.org. Achery Shri Kassan Gyaandir sAdhusAdhvI // 12 // pratikramaNa sUtra. ravaguruAe / caukkasAovagaeNaM / paMciMdiavasaTTeNaM / paDipuNNabhAriAe / sAyAsukkhamaNupAlayaMteNaM / iha vA bhave, annesu vA bhavaggahaNesu vA |raaibhoannN bhuttaM vA / muMjAviaM vA / bhujjataM vA parehiM smnnunnaao| taM niMdAmi / garihAmi / tivihaM tiviheNaM maNeNaM, vAyAe, kAraNaM aI niMdAmi / paDuppaNNaM saMvaremi / aNAgayaM pacakkhAmi / savvaM rAIbhoaNaM jAvajjIvAe / aNissiohaM / neva sayaM rAI bhuNjijjaa| nevannehiM rAI| bhuMjAvijjA / rAI muMjate vi anne na smnnujaannijjaa| taM jahA / arihaMtasakkhi / siddhskkhi| sAhasakviaM| devskkhi| appasakkhioM / evaM havai bhikkhU vA, bhikkhuNI vaa| sNjy-viry-pddihy-pckvaay-paavkmme| diA vA, rAo vA, egao bA, parisAgao vA, mutte vA, jAgaramANe vA / esa khalu / raaibhoannss| | veramaNe hie / muhe / khame / nissesie / ANugAmie / sabvesiM pANANaM / savvesiM bhUANaM / savvesiM jI-- vaannN| sabnesiM sttaannN| adukrvnnyaae| asoannaae| ajUraNayAe / atippaNayAe / apIDaNayAe / apariAvaNayAe / aNuddavaNayAe / mahatthe / mhaagunne| mahANubhAve / mahApurisANucijhe / paramarisidesie pstthe| taM dukkhakvayAe / kammakkhayAe / mukkhayAe / bohilAbhAe / saMsAttAraNAe / tikddu| upasaMpajittA NaM viharAmi / chaThe bhaMte ! vae anbhuDiomi sabbAo rAIbhoyaNAo veramaNaM ||3||icehaaii paMcamahabvayAI, rAIbhoaNaveramaNaTThAI, attahiaTThAe uvasaMpanjittA NaM viharAmi // 1 // // 12 // For Private And Pamonal Use Only
Page #27
--------------------------------------------------------------------------
________________ SALMahavir.Jain AradhanaKendra www.kobatirtm.org Achery Shri Kassan Gyaandir appasasthA ya je jogA / pariNAmA ya dAruNA / pANAivAyarasa beramaNe / esa butte aikame // 1 // tivvarAgA ya jA bhAsA / tivvadosA taheva ya / / musAvAyassa veramaNe / esa butte aikkame // 2 // uggahaM ca | ajaaittaa| avidinneva ugghe|| adinnAdANassa beramaNe / esa yutte aikame // 3 // sahA rUvA rasA gaMdhA || phAsANaM paviAraNe / / mehuNassa beramaNe / esa vutte aikame // 4 // icchA mukhchA ya gehI a / kaMgvA lobhe a| dAruNe / pariggahassa veramaNe / esa butte aikkame // 5 // aimatte a AhAre / sUre vittammi sNkie| rAibhoyaNassa beramaNe / esa butte aikame // 6 // dNsnn-naann-crite| avirAhitsA Thio samaNadhamma // paDhama vayamaNurakkhe virayAmo paannaaivaayaao|| 7 // dasaNa-nANa-caritte / avirAhittA Thio samaNadhamme // bIyaM | vayamaNurakkhe / virayAmo musAvAyAo // 8 // daMsaNa-nANa-carite / avirAhittA Thio samaNadhamme // taiyaM vayamaNurakkhe / birayAmo adinnAdANAo ||9||dsnn-naann-critte / avirAhittA Thio samaNadhamme // cautthaM vayamaNurakkhe / birayAmo mehuNAo // 10 // dasaNa-nANa-caritte / avirAhittA Thio samaNadhamme // paMcamaM vayamaNurakkhe / virayAmo prigghaao|| 11 // daMsaNa-nANa-caritte / avirAhittA Thio samaNadhamme // chaI vayamaNurakkhe / virayAmo rAibhoyaNAo // 12 // Alaya-vihAra-samio / jutto gutto Thio samaNadhamme // paDhamaM vayamaNurakkhe / birayAmo paannaaivaayaao|| 13 // Alaya-vihAra-samio / jutto gutto Thio For Private And Pamonal Use Only
Page #28
--------------------------------------------------------------------------
________________ SAL.Mahavir.jain ArmdhanaKendra www.kobatirtm.org Acharya Shri Kalussagaran Gyanmandir sUtra. sAdhusAdhvI samaNadhamme // bIaM vayamaNurakkhe / virayAmo musAvAyAo // 14 // aaly-vihaar-smio| jutto gutto pratikramaNa NThio samaNadhamme // taiyaM vayamaNurakkhe / virayAmo adinnAdANAo // 15 // Alaya-vihAra-samio / jutto gutto Thio samaNadhamme / / cautthaM vayamaNurakkhe / virayAmo mehunnaao||16|| aaly-vihaar-smio| jutto gutto Thio samaNadhamme // paMcamaM vayamaNurakkhe / virayAmo pariggahAo // 17 // Alaya-vihAra-samio / / jutto gutto Thio samaNadhamme / chaTuM vayamaNurakkhe / virayAmo rAIbhoyaNAo // 18 // aaly-vihaar-smio| jutto gutto Thio samaNadhamme // tiviheNa appmtto| rakkhAmi mahabbae paMca // 19 / / sAvajajogamegaM / micchattaM egameva annANaM / parivajaMto gutto| rakkhAmi mahabbae paMca // 20 // aNavaja jogame / sammattaM e-IN gameva nANaM tu // uvasaMpanno jutto / rakkhAmi mahavvae paMca // 21 // do ceva rAga-dose / duSiNa a jhANAI ah-kdaaii| paribarjato gutto| rakkhAmi mahabbae paMca // 22 // duvihaM carittadhammaM / dunni a jhANAI dhamma-sukAI / / upasaMpanno jutto| rakkhAmi mahabbae paMca // 23 // kiNhA nIlA kAu / tinni alesAo appsNdhaao|| pariyajato gutto / rakkhAmi mahabae paMca // 24 // teu pamhA sukA / tinni a lesAo suppasa- // 13 // sthAo // upasaMpanno jutto| rakkhAmi mahavvae paMca // 25 // maNasA maNasavaviU / vAyAsaceNa karaNasacceNa / / tiviheNa vi sbdhik| rakkhAmi mahatvae. paMca // 26 // cattAri a nuha sijmA / cauro sannA tahA kasAyA y|| For Private And Pamonal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shun Mahavir Jain Arachana Kondra Acharya Shri Kasagar Gyanmandit 434 parivajaMto gutto / rakkhAmi mahavyae paMca // 27 // cattAri a suhasijjhA / caubvihaM saMvaraM samAhijA // ubasaMpanno jutto / rakkhAmi mahabbae paMca // 28 // paMceva ya kAmaguNe / paMceva ya aNhave mahAdose / parivajjato gutto| rakkhAmi mahabbae paMca / / 29 // paMciMdiasaMvaraNaM / taheva paMcavihameva sajjhAyaM // upasaMpanno jutto| rakkhAmi mahabvae paMca / / 30 // chajjIvanikAyavahaM / chappi a bhAsAo appasatdhAo / parivato gutto.| rakkhAmi mahabbae paMca // 31 // chavihamambhitarayaM / bajjhaM pi a chabvihaM tavo kammaM / / upasaMpano jutto| rakkhAmi mahabbae paMca // 32 // satta ya bhyhaannaaii| sattavihaM ceva nANavibhaMga // parivajalo gutto| rakkhAmi | mahabbae paMca // 33 // piNddesnn-paannesnn| uggaha satti kayA mahajjhayaNA // upasaMpanno jutto / rakkhAmi mahabbae paMca / / 34 // aTTha ya mytttthaannaaii| aha ya kammAI tesiM baMdhaM ca / parivajato gutto| rakkhAmi mahavyae |paMca / / 35 // aha ya pavayaNamAyA / diTThA aTTabiha nihiahehiM // upasaMpanno jutto / rakkhAmi mahabbae paMca // 36 // nava pAvaniANAI saMsAratthA ya navavihA jIvA / / parivajaMto gutto / rakkhAmi mahabbae paMca // 37 // | nava baMbhaceragutto / dunavavihaM baMbhaceraparisuddhaM // uvasaMpanno jutto| rakkhAmi mahabvae paMca / / 38 // uvadhApaM ca | dasavihaM / asaMvaraM taha ya saMkilesaM ca // parivajaMto gutto / rakkhAmi mahabbae paMca // 39 // scsmaahitttthaanne| |dasa ceva dasao samaNadhammaM ca // uvasaMpanno jutto / rakkhAmi mahabbae paMca // 40 // AsAyaNaM ca savvaM / For Private And Pemon Use Only
Page #30
--------------------------------------------------------------------------
________________ SALMahavir.Jain AradhanaKendra www.kobatirtm.org Acharya Shri Kasagaran Gyarmandir pratikramaNa sUtra. sAdhusAdhvI tiguNaM ikArasaM vivajaMto // parivajjaMto gutto| rakkhAmi mahabbae paMca // 41 // evaM tidaMDavirao / tigaraNa- suddho tisahanisallo / tiviheNa pddikNto| rakkhAmi mahanvae paMca // 42 // // 2 // // 14 // ice mahavyayauccAraNaM thirattaM salluddharaNaM / dhiivalaM bvsaao| sAhaNaTTo pAvanivAraNaM / nikAyaNA bhA vavisohi paDAggaharaNaM / nijUhaNArAhaNA guNANaM / saMvarajogo pasatvajjhANo / vauttayA juttayA ya / nANe paramaTTo uttamaho ya / esa khalu titthakarehiM / rairAgadosamahaNehiM / desio pavayaNassa sAro / chajIvanI-13 kAyasaMjamaM / uvaesi / telukkasakkoM ThANaM / anbhuvagayA namotthu te / siddha, buddha, mutta, niraya, nisaMga, mA-IN NamUraNa, guNarayaNasAyara, maNaMtamappameaM namotthu te mahai mahAvIra vamANasAmissa / namotthu te arho| namotthu te bhgvo| tikdduu| esA blu| mahabbayauccAraNA kayA // 3 // icchAmo.muttakittaNaM kAI / namo tesiM gvamAsamaNANaM / jehiM imaM vAiyaM / chavihamAvasmayaM bhagavaMtaM taM |jhaa| saamaaiaN||1|| cavIsatyao // 2 // vaMdaNayaM // 3 // paDikkamaNaM // 4 // kAusaggo // 5 // paJcakvANaM // 6 // savvesi pi eammi chabihe Avassae bhagavaMte sasutte / saatthe / sagaMdhe / sanijuttIe / sasaMgahRNie / je guNA vA, bhAvA vA / arihaMtehiM / bhagavaMtehiM / paNNattA vA / parUviA vA / te bhAve | sahahAmo / pattiyAmo / roemo / phAsemo / pAlemo / annupaalemo| te bhAve sahahaMtehiM / pattiaMtehiM / For Private And Pamonal Use Only
Page #31
--------------------------------------------------------------------------
________________ SAIL.Mahavir.jain ArmdhanaKendra www.kobatirtm.org Achery Shri Kassan Gyaandir / |roaMtehiM / phAsaMtehiM / pAlaMtehiM / aNupAlaMtehiM / aMtopakkhassa / jaM vaai| paDhiaM / priahi| pucchiA aNupehiaM / annupaaliaN| taM dukkhakkhayAe / kammakkhayAe / mumvayAe / bohilAbhAe / saMsAruttAraNAe / tikaTu / uvasaMpajjittA NaM viharAmi / aMtopakkhassa / jaM na baai| na paDhiaM! na priahiaN| na pucchi| naannupehi| nANupAliaM / saMte bale / saMte vIrie / saMte purisakArapaDikame / tassa Aloemo. paDikamAmoM / niMdAmo / garihAmo / viuddemo / visohemo| akaraNayAe anbhuTemo / ahArihaM tabokammaM / pAyacichattaM paDivajAmo / tassa micchAmi dukaDaM // 4 // kA namo tersi khamAsamaNANaM / jehiM imaM vAiaM aMgavAhiraM ukAli bhagavaMtaM / taM jahA / dasaveAliaM / kppiaakppi|2| cullkppsu|3| mhaakppmukh| 4 / uvaai| 5 / raayppsenniaN|6| jiivaabhigmo|7| paNNavaNA / 8 / mhaapnnvnnaa|| nNdii|10| aNuogadArAiM / 11 / deviMdatthuo / 12 tNdulviaaliaN| 13 / cNdaaviji|14| pmaayppmaayN| 15 / porisimaMDalaM / 16 / maMDalappayeso / 17 / |gaNivijA / 18 / vijAcAraNaviNicchao / 19 / jhaannvibhttii| 20 / ANavibhattI / 21 / maraNavibhattI 22 / Ayavisohi / 23 / saMlehaNAsuaM / 24 / bIyarAyasuaM / 25 / vihArakappo / 26 / caraNavisohi / 27 / AurapaJcakkhANaM / 28 / mahApaccakkhANaM / 29 / sabvesi pi eammi / aMgavAhire ukkaalie| bhaga N For Private And Pamonal Use Only
Page #32
--------------------------------------------------------------------------
________________ Acharya Shri Kalussooarsun Granmandir pratikramaNa sUtra. sAdhusAdhvIvaMte / sasutte / saatthe / sagaMthe / sanijjuttie / sasaMgahaNie / je guNA vaa| bhAcA vA / arihaMtehiM / bhagavaM- // 15 // tehiM / papaNattA vA / paruviA vA / te bhAve sddhaamo| pattimo / roemo / phAsemo / pAlemo / annupaalemo| te bhAve sarahaMtehiM / pattiaMtehiM / roaMtehiM / phAsaMtehiM / pAlaMtehiM aNupAlaMtehiM / aMtopakkhassa / jaM vAiaM, pddhiaN| priahi| pucchi| annupehi| annupaali| taM dukkhakkhapAe / kammakkhayAe / mukkhayAe / bohilAbhAe / saMsAruttAraNAe / tikaTTha / uvasaMpajjittA NaM viharAmi / aMtopakkhassa / janavAi / na pddhiaN| na priahiaN| na pucchiaN| naannupehi| naannupaaliaN| saMte ble| saMte viirie| saMte puri-1 sakAraparikame / tassa Aloemo / paDikamAmo / niMdAmo / garihAmo / viuddemo / visohemo / akaraNayAe| anbhuTTemo / ahArihaM tavokammaM / pAyacchittaM pddivjaamo| tassa micchAmi dukaDaM // 5 // namo teti khamAsamaNANaM / jehiM imaM vAiaM aMgabAhiraM kAliaM bhagavaMtaM / taM jahA / uttrjjhynnaaii|1| dasAkappo / 2 / vvhaaro|| isibhaasiaaii|4| nisiihN| 5 / mahAnisIhaM / 6 / jaMbuddIvapaNNattI / 7 / / suurpnnnnttii| 8 / caMdapannattI / 9 / dIvasAgarapannattI / 10 / khuDDiyAvimANapavibhattI / 11 / mahalliAvimANapavibhattI / 12 / aMgaliAe / 13 / vaggaliAe / 14 / vivAhapUliAe / 15 / aruNova-IN vAe / 16 / varuNovavAe / 17 / garulovavAe / 18 / gharaNovavAe / 19 / velaMdharovavAe / 20 / vesamaNo 444 For Private And Pemon Use Only
Page #33
--------------------------------------------------------------------------
________________ Shun Mahavir Jain Arachana Kondra Acharya Shri Kasagar Gyanmandit bavAe / 21 / deviMdovavAe / 22 / uhANasue / 23 / smutttthaannsue| 24 / nAgapariAvaliANaM / 25 / nirayAvaliANaM / 26 / kappiANaM / 27 / kappavarDisiANaM / 28 / pupphiANaM / 29 / puphiliANaM / 30 // vaNhIyANaM / 31 / vahIdasANaM / 32 / AsIvisabhAvaNANaM / 33 / didvivisabhAvaNANaM / 34 / cAraNasumiNabhAvaNANaM / 35 / mahAsumiNabhAvaNANaM / 36 / teagginisaggANaM / 37 / sambehiM pi eaMmi / aMgabAhire kAlie bhagavaMte / sasutte / saatthe / sgthe| saNijjuttie / sasaMgahaNie je guNA vA / bhAvA vaa| arihaMtehiM / bhagavatehiM paNNattA vA pruubiiaavaa|te bhAve saddahAmo / pattiAmo / roemo| phaasemo| paalemo| annupaalemo| te bhAve sadahaMtehiM / pttiaNthiN| royaMtehiM / phAsaMtehiM / pAlaMtehiM / aNupAlaMtehiM / aMtopakkhassa jaM vaai| pddhiaapriahi| pucchi| annupehi|annupaaliaNtN dukkhkkhyaae| kmmkkhyaae| mukkhayAe / bohilAbhAe / saMsAttAraNAe / tikaDu / uvasaMpanjittA NaM viharAmi / aMtopakkhassa jaM na vAina pddhioN| na pariahiAna pucchinaannupehi| naannupaaliaN| saMte bale / saMte vIrie / saMtepurisakAraparikame / tassa | aaloymo| paDikamAmo / niMdAmo / grihaamo| viuddemo / visohemo| akaraNayAe / abbhuttttemo| ahArihaM ta-IN |vokammaM / pAyacchittaM paDiyajjAmo tassa micchAmi dubaI / / 6 // | namo tesiM khamAsamaNANaM / jehiM imaM vaai| duvAlasaMgaM gaNipiDagaM / bhagavaMtaM / taM jhaa| AyAro / 14 For Private And Pemon Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdhusAdhvI // 16 // www.kohatirth.org. Acharya Shri Kalassagarsun Gyanmandir suagaDo / 2 / ThANaM / 3 / samavAo / 4 / vivAhapannattI / 5 / nAyAdhammakahAo / 6 / uvAsagadasAo / 7 / aMtagaDadasAo / 8 / aNuttarovavAiadasAo / 9 / paNhAvAgaraNaM / 10 / vivAgasuaM / 11 / diTTivAo |12| savvehiM pi eaMmi / duvAlasaMge / gaNipiDage / bhagavaMte / sasutte / satthe / sagaMthe / saNijjuttie / sasaMgahaNie / je guNA vA / bhAvA vA / arihaMtehiM / bhagavaMtehiM / pannatA vA / parUviA vA / te bhAve sadahAmo / pattiAmo / roemo / phAsemo / pAlemo / aNupAlemo / te bhAve sahatehiM / pattiaMtehiM / royaMtehiM / phAsaMtehiM / pAlaMtehiM / aNupAlaMtehiM / aMtopakvassa / jaM vAiaM / paDhiaM / pariahiaM / pucchiaM / aNupehiaM / aNupAliaM / taM dukkhakkhayAe / kammakkhayAe / mukkhyaae| bohilAbhAe / saMsArutAraNAe ttikaddu / uvasaMpajittA NaM viharAmi aMtopakkhassa / jaMna vAiaM / na paDhiaM / na pariahiaM / na pucchiaM / nANupehiaM / nANupAliaM / saMte bale / saMte vIrie / saMte purisakAraparikame / tassa Aloemo / paDikamAmo / niMdAmo gra rihAmo / viuma / visohemo / akaraNayAe ambhuTTemo / ahArihaM tavokammaM / pAyacchittaM paDivajAmo / tassa micchAmi dukaTaM // 7 // namo tesiM khamAsamaNANaM / jehiM imaM vAiaM dubAlasaMgaM / gaNipiDagaM / bhagavaMtaM / taM jahA sammaM kAraNaM / phAsaMti / pA Mti / pUraMti / tIraMti / kiti / sammaM ANAe ArAhaMti / ahaM ca nArAhemi / tassa For Private And Personal Use Only pratikramaNa sUtra. AUMAUMAUM|| 16 //
Page #35
--------------------------------------------------------------------------
________________ SALMahavir.Jain AradhanaKendra www.kobatirtm.org Acharya Shri Kalussagaran Gyanmandir micchAmi dukaDaM // 8 // suadevaA bhagavaI / nANAvaraNIakammasaMghAyaM / tesiM khaveja sayayaM / jesiM suasAyare bhattI // 1 // iti pAkSikasUtraM samAptaM // 7 // ||8||shrii paakssikkhaamnnaa.|| | icchAmi gvamAsamaNo piaM ca me jaMbhe / haThANaM / tuThANaM / appAyaMkANaM / abhaggajogANaM / susIlANaM / / subbayANaM / sAyariya uvajjhAyANaM / nANeNaM / dasaNeNaM / caritteNaM / tavasA / appANaM bhAvemANANaM / bahusubheNa me divaso pakkho, (cAumAsio, saMvacchario) vaikrato / anno ya bhe kallANeNaM / pjuvttttio| sirasA, maNasA, matthaeNa baMdAmi // 1 // tumbhehiM sammaM // iti / / guruvacanaM / / | icchAmi stramAsamaNo / pubbi ceiAI vaMdittA / namaMsittA / tubhahaM paaymuule| viharamANeNaM / je keha bhudevsiaa| sAhuNo diTThA samANA bA, vasamANA vA, gAmANugAmaM duijamANA vA / rAiNiA sNpucchNti| umarAiNiA vaMdaMti / ajjayA baMdaMti / ajjiyAo baMdaMti / sAvayA vaMdati / sAciyAo vaMdaMti / ahaM pi nissllo| nikasAo tiktttth| sirasA, maNasA, matthaeNa baMdAmi // 2 // ahamavi vaMdAmi cehaaii||iti / / guru0|| icchAmi khamAsamaNo / anbhuhio hN| tunbhaNDaM / saMti / ahAkappaM vaa| vatthaM vA / paDiggahaM vA / kaMbalaM 14 For Private And Pamonal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdhusAdhvI // 17 // www.kobatirth.org. Acharya Shri Kalassagarsun Gyanmandir vA pAyapucchaNaM vA / zyaharaNaM vA / akkharaM vA / payaM vA / gAhaM vA / silogaM vA / siloga vA / ahaM vA / heDaM vA / pasiNaM vA / vAgaraNaM vA / tumbhehiM / yatteNa dinaM / mae aviNaeNa / paDicchiaM / tassa micchAmi dukkaDaM // 3 // AyariyasaMtiaM // iti // guruvacanaM // icchAmi khamAsamaNo / ahamapuvvAI / kayAI ca me / kiyakammAI / AyAramaMtare / viNayamaMtare / sevio / sevaavio| saMgahio / uvaggahio / sArio / vArio / coio / paDicoio / ciattA me / paDicoyaNA / abbhuDio haM / tumbhaNhaM tavateyasirIe / imAo cAuraMtasaMsArakaMtArAo / sAhahu / nittharissAmi tikahu / sirasA, maNasA, matthaeNa vaMdAmi // 4 // nitthAragapAragA hoha // iti // guruvacanaM // 8 // iti pAkSikakSAmaNA saMpUrNA // // 9 // dazavaikAlikake 2 adhyayana // dhammo maMgalamuki / ahiMsA saMjamo tavo // devA vi taM namasaMti / jassa dhamme sayA maNo // 1 // jahAM dumassa puSphesu / bhramaro Aviyai rasaM / na ya puSkaM kilAmei so a pINei appayaM // 2 // emee samaNA vRttA / je loe saMti sAhuNo // vihaMgamA va puSphesu / dANa-bhattesaNe rayA // 3 // vayaM ca vittiM lagbhAmo / na ya koi | uvahammara || ahAgaDesu rIyaMte / puSphesu bhramarA jahA // 4 // manukArasamA buddhA / je bhavaMti aNissiyA / / For Private And Personal Use Only pratikramaNa sUtra. // 17 //
Page #37
--------------------------------------------------------------------------
________________ SALMahavir.jain AmdhanaKendra www.kobatirtm.org Acharya Sa Kasagar un Gyanmandir nANApiMDarayA daMtA / teNa bucaMti saahunno||5|| tti bemi // dummapuSphiajjhayaNaM // 1 // kahaM nu kujjA sAmaNNaM / jo kAme na nivArae / pae pae visiiyNto| saMkappassa vsNgo||1|| vattha-gaMdha-malaMkAraM / ithio| sayaNANi ya // acchaMdA je na bhujaMti / na se cAi tti bucai // 2 // je a kaMte pie bhoe / laddhe vi pihi| kuvvaI / sAhINe cayai bhoe / se hu cAi tti buccai // 3 // samAi pehAi parivvayaMto / siAmaNo nissaraha yahiddhA // nai sA mahaM nAvi ahaM pi tIse / icceva tAo viNaijja raagN||4|| AyAvayAhI caya sogamallaM / kAme kamAhI kamiyaM khu dukkhaM // chiMdAhi dosaM viNaija rAgaM / evaM suhI hohisi saMparAe // 5 // pakkhaMde jaliyaM joiN| dhUmakeuM durAsayaM // nicchaMti vaMtayaM bhottuM / kule jAyA agaMdhaNe // 6 // dhigatyu te jsokaamii| jo taM| jIviyakAraNA // taM icchasi AveDaM / seaMte maraNaM bhave // 7 // ahaM ca bhogarAyassa / taM ca si aMdhagava|nhiNo ||maa kule gaMdhaNA homo / saMjamaM nihuo cara / / 8 // jai taM kAhisi bhaavN| jA jA dicchasi naario| bAyAviDu vva hddo| aTTiappA bhavissasi // 9 // tIse so vayaNaM succA / saMjayAi subhAsiyaM // akuMseNa jahA nAgo / dhammo saMpaDivAio // 10 // evaM karaMti saMbuddhA / paMDiA paviyakkhaNA // viNiati bhogsu| jahA se purisuttamo // itti bemi // 11 // saMjame suTTiyappANaM / vippamukANa tAiNaM // tesimeyamaNAinnaM / niggaMdhANaM mahesiNaM // 12 // iti sAmannapubviyajjhayaNa // 2 // For Private And Pamonal Use Only
Page #38
--------------------------------------------------------------------------
________________ SAL.Mahavir.jain ArmdhanaKendra www.kobatirtm.org Acharya Shri Kasagar un Gyarmandir sAdhusAdhvI // 18 // // ajitazAntistavanam // atikramaNa ajiyaM jiyasabbabhayaM, satiM ca pasaMtasavvagayapAvaM // jayaguru saMtiguNakare dovi jiNavare paNivayAmi // 1 // sUtra. gAhA // vavagayamaMgulabhAve, tehaM viulatavanimmalasahAve // niruvamamahappabhAve, thosAmi sudihasambhAve // 2 // gAhA / / sabbadukkhapasaMtINaM, savvapAvappasaMtINaM // sayA ajiyasaMtINaM, namo ajiya-saMtINaM / silogo // 3 // ajiyajiNamuhapavattaNaM tavapurisuttamanAmakittaNaM // taha ya dhiimaipavattaNaM, taba ya jiNuttama saMtikittaNaM // 4 // mAgahiyA // kiriyAvihisaMciyakammakilesavimukkhayaraM / ajiyaM niciyaM ca guNehiM mahAmuNisiddhigayaM / / / | ajiyasma ya saMtimahAmuNiNo vi ya saMtikaraM / sayayaM mama nivvuikAraNayaM ca namasaNayaM // 5 // AliMgaNayaM / / | purisA jai.dukkhavAraNaM, jaiya vimaggahasukkhakAraNaM // ajiyaM saMti ca bhAvao, abhayakare saraNaM pavavahA // 6 // maagdiyaa| araharaitimiravirahiya-muvarayajaramaraNaM / surasurgrulbhuagvi-pyypnniyh|| ajiyamahamavi ya sunayanayaniuNamabhayakaraM / saraNabhuvasaria bhuvidivijjamahiyaM sayayamuvaName // 7 // saMgayayaM // taM ca jiNu-| Ital // 18 // ttamamuttamanittamasattadhara, ajavamahavakhaMtivimuttisamAhinihiM // saMtikaraM paNamAmi damuttamatitthayaraM, saMtimuNI mama saMtisamAhivaraM disao // 8 // sovANayaM // sAvasthi-pubbapasthivaM ca varahatthI matthaya pasattha For Private And Pamonal Use Only
Page #39
--------------------------------------------------------------------------
________________ SALMahavir.Jain AradhanaKendra www.kobatirtm.org Acharya Shri Kalussagaran Gyanmandir vicchinnasaMthiyaM / thirasaricchavacchaM mayagalalIlAyamANavaragaMdhahatthipatthANapasthiyaM saMthavArihaM / / hathihatthavAhuM| dhaMtakaNagaruaganiruvahayapiMjaraM, pavaralakkhaNovaciyaM somacArurUvaM / suhasuha-maNAbhirAmaparamaramaNijjavara| devaduMduhininAyamahurayaramhagiraM // 9 // vehao / / ajiyaM jiArigaNaM, jiasabvabhayaM bhavo hari // paNamAmi ahaM payao, pAvaM pasameu me bhayavaM // 10 // raasaaluo| kurujaNavaya-hatthiNAuranarIsaro paDhamaM tao mahAcakavahibhoe mahappabhAvo, jo yAvattaripuravarasahassavaranayara-nigama-jaNavayavaI, battIsArAyavarasahassANuyAyamaggo / cauddasavararayaNa-navamahAnihi-causadvisahassapavarajuvaINa suMdaravaI, culasIya-gaya-rahasayasa hassasAmI, channavaigAmakoDIsAmI Asi jo bhArahammi bhayavaM // 11 // veDao // taM saMti saMtikaraM, saMtinaM sabvabhayA / saMti thuNAmi jiNaM, saMtiM viheu me // 12 // rAsAnaMdiraM / ikkhAga! videhanarIsara! narabasahA! muNivasahA! / navasArayasasisakalANaNa, vigayatamA vihuarayA // ajiuttamateaguNehiM mahAmuNi-IN amiabalA viulakulA / paNamAmi te bhavabhayamUraNa jagasaraNA mama saraNaM // 13 // cittalehA // deva-dANaviMda-caMda-sUravaMda haTTa-tuha-jiTTha-parama, laharUvadhaMtarUppapaTTaseyasuddhaniddhadhavala! daMtapaMti / / saMti! satti-kitti-muttijutti-guttipavara, dittateya vaMdheya sabbaloabhAviappabhAva Ne ya paisa me samAhiM // 14 // nArAyao // vima-| lasasikalAireasoma, vitimirsuurklaaireateaN|| tiasavaigaNAirearUvaM, dharaNidharapavarAireasAraM // 15 // For Private And Pamonal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdhusAdhvI // 19 // www.kobatirth.org. Acharya Shri Kalassagarsun Gyanmandir kusumalayA | satte ya sayA ajiaM, sArIre a bale ajiyaM // taba saMjame a ajiyaM, esa thuNAmi jiNamajiyaM // 16 // bhuagapariraMgiyaM // somaguNehiM pAvai na taM navasarayasasI, teaguNehiM pAvai na taM navasaraparavi // rUvaguNehiM pAvai na taM tiyasagaNavaI / sAraguNehiM pAvai na taM dharaNidharavaI || 17 || khijjiayaM / titthavarapavattayaM tamarayarahiyaM dhIrajaNadhuaciyaM cuakalikaluSaM saMti-muhapavantayaM tigaraNapayao saMtimahaM mahAmuniM saraNamuvaNa / / 18 / / laliayaM // viNaoNayasirarai aMjalirisigaNasaMdhuaM thimiaM / vivuhAhiva-dhaNavai-naravaiyuamahiaciaM bahuso || airuggayasarayadivAyarasamahiyasappabhraM tavasA / gayaNaMgaNaviharaNasamuha acAraNavadiaM sirasA // 19 // kisalayamAlA // asura garulaparivaMdiyaM, kinnaro-raganamaMsiyaM // devakoDisayanuMthuAM, samaNasaMghaparivaMdiaM // 20 // sumuhaM // abhayaM aNahaM arayaM aruyaM / ajiaM ajiaM payao paName // 21 // vijjuvilamriyaM // AgayA varavimANadivya kaNagaraha-turaya-pahakarasaehiM huliaM / sasaMbhamoaraNakhubhia-luliyacalakuMDala-gaya-tirIDasohaMtamaulimAlA || 22 || beDuo // jaM surasaMghA sAsurasaMghA veraviuttA bhattisujuttA, AyarabhUsia saMbhamapiMDiya-susubimhi a-savvavalodhA / uttamacaNa-rayaNaparUviabhAsurabhUsaNa bhAnuriaMgA, gAyasamoNayabhaktivasAgaya-paMjalipesiyasIsapaNAmA || 23 / / rayaNamAlA || vaMdiUNa thoUNa to jiNaM, tiguNameva ya puNo payAhiNaM / paNamiNa. ya jiNaM surAsurA, pamuiA sabhavaNAI to gayA // 24 // vintayaM // For Private And Personal Use Only pratikramaNa sUtra. // 19 //
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kalassagarsun Gyanmandir taM mahAmuNimahaM pi paMjalI, rAga-dosa bhayaM mohavajjiyaM / deva-dAnava nariMdavaMdiaM saMtimuttamamahAtavaM name // 25 // vittayaM // aMbaraMtaraviAraNiAhiM laliahaMsabahugAmaNiAhiM / pINasoNitthaNasAliNiAhiM sakalakamaladalaloyaNiAhiM // 26 // dIvayaM // pINa- niraMtarathaNa bharaviNamiyagAyalayAhiM, maNi-kaMcaNapasidvila-mehalasohiasoNitAhi / barakhiMkhiNi neUra-satilaya-balayavibhUsaNiAhiM, rahkaracauramaNohara-suMdaradaMsaNiyA hiM / / 27 / / cittakkharA // devasuMdarIhiM pAyabaMdiAhiM baMdiA ya jassa te suvikamA kamA appaNo niDAlaehi maMDaNoNapagAraehiM kehiM kehiM vI avaMga-tilaya- pattalehanAmahiM cillaehiM saMgayaM gayAhiM / bhattisannidhi baMdaNAgayAhiM huMti te baMdiyA puNo puNo // 28 // nArAyao / / tamahaM jiNacaMda ajiaM jiyamohaM / dhuyasavvakilesaM payao paNamAmi / / 29 / / naMdiyayaM / zuavaMdiassA risiMgaNa devagaNehiM to devavahuhiM payao paNamiyassA / jassa jagutamasAsaNaassA bhaktivasAgayapiMDiyaAhiM / devavaraccharasA bahuAhiM suravararaiguNapiMDiyaAhiM // 30 // bhAsurayaM // vaMsasada-taMtitAlamelie, tiukkharAbhirAmasahamIsae kae a, suisamANaNe ya suddha-sajagIyapAyajAlaghaMTiyAhiM / valaya-mehalAkalAba - neurAbhirAmasaddamIsae kae ya // devanahiAhiM hAva-bhAva-vinbhamappagAraehiM naciUNa aMgahAraehiM baMdiA ya jassa te suvikamA kamA tayaM tiloyasavvasattasaMtikArayaM / pasaMtasavvapAva-dosa mesahaM namAmi saMtimuttimaM jiNaM // 31 // nArAyao / / chatta cAmara-paDAga-jUa - javamaMDiyA For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ SAIL.Mahavir.jain ArmdhanaKendra www.kobatirtm.org Achery Shri Kassan Gyaandir sAdhusAdhvI // 20 // 404441404 jhayavara-magara-turaga-sirivacchasulaMchaNA // dIva-samudda-maMdira-disAgayasohiyA satthiya-vasaha-sIha-raha-cakkavaraM- pratikramaNa kiyA (sirivcchsulNchnnaa)||32|| laliayaM // sahAvalaTThA samaippaiTTA, adosaduTTA guNehiM jitttthaa| pasAyasiTThA tayeNapuTThA, sirihiM iTTA risIhiM juTTA ||3||vaannvaasiyaa||te taveNa dhuasavvapAvayA, savvalogahiyamUlapAvayA / / saMthuyA ajia-saMti pAyayA huMtu me sivasuhANa dAyayA // 34 // aparAMtikA // evaM taba-balaviulaM thuaMmae| ajia-sNtijinnjualN| vavagayakammarayamalaM, gaI gayaM sAsayaM viulaM ||35||gaahaa // taM bahuguNappasAyaM, mukkhasu. heNa parameNa avisAyaM / nAseu me visAyaM kuNau a parisAvi ya pasAyaM // 36 // gAhA // taM moeu anaMdi pAveu anNdisennm-bhinNdi| parisA vi asuhanaMdi, mama ya disau saMjame nNdi||37||gaahaa| pakkhiya-cAummAsiyasaMvaccharie avassa bhnniybbo| soabbo sabbehiM, uvasagganivAraNo eso||38||jo paDhai jo anisuNai, ubhao | kAlaMpi / ajiya-saMtithayaM nahu huMti tassa rogA pucuppunnA viNAsaMti // 39 // jai icchaha paramapayaM ahavA kitti suvitthaDAM bhuvaNe / tA tilluphudharaNe jiNavayaNe AyaraM kuNaha // 40 // iti ajitazAntistavanaM saMpUrNam // // atha jayatihaaNastotram // IC // 20 // jaya tihuaNavarakapparakkha! jaya jiNa ! dhanaMtari!, jaya tihuaNakallANakosa! duriakarikesari! // tihu aNajaNaavilaMdhiANa! bhuvaNattayasAmia., kuNamu suhAI jiNesa! pAsa! dhaMbhaNayapurahia! // 1 // taI For Private And Pamonal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shun Mahavir Jain Aradhana Kondra Acharya Sa Kasagar Gyanmandir samaraMta lahaMti jhatti varaputta-kalattai, dhaNNa-subanna-hiraNapuNNajaNa muMjai rajjai / pikkhA mukkhaM asaMkhasukkhaM tuha pAsa ! pasAiNa, ipa tihuaNavarakapparukkha ! sukkhai kuNa maha jiNa // 2 // jarajajara parijaSaNakapaNanahuTu sukuhiNa, cakkhukkhINa khaeNNa khuNa nara sallia sUliNa || tuha jiNa saraNarasApaNeNa laha huMti puNNaM | Nava, jaya dhaNaMtari pAsa ! maha vi tuhaM rogaharo bhava // 3 // vijA-joisa-maMta-taMta-siddhita apayattiNa, bhuvaNabhuu ahavihasiddhi sijhara tuha nAmiNa / / tuha nAmiNa apavittao vi jaNa hoi pavittao, taM tihuaNakallANakosa tuha pAsa ! niruttao // 4 // khuddapavattai maMta-taMta-jaMtAI visuttai, cara-thiragarala-gahu-gakhagga-riuvagga vigaMjai // dutthiyasatya aNatthaghattha nitthArai dayakari, duriaIharau supAsadeva! duriakarikesari ||5||tuh ANA dhaMbheDa bhIma-dapuDurasuravara-rakkhasa-jakkha-pharNidarSida-corA-unala-jalahara // jala-thalacAriraudda-khupasu-joiNi-joia, isa tihuaNaavilaMghiANa jaya pAsa! musAmi! // 6 // patthia attha aNastha tattha bhattibharaninbhara, romaMcaMciacArukAyakiNNara-nara-suravara / / jasu sevahi kamakamalajuala pakvAliakalimala, so bhuvaNattapasAmi pAsa ! maha maddau riuyala / / 7 // jaya joiamaNakamalabhasala ! bha-IN papaMjarakuMjara, tihuaNajaNaANaMdacaMda ! bhuvaNattayadiNayara! // jaya maimeiNivArivAha ! jaya jaMtupiAmaha, thaMbhaNaahia! pAsanAha ! nAhattaNa kuNa maha // 8 // bahuviha vanu avannu muNNu vaNNio chappaNihi mukkha-dhamma For Private And Pemon Use Only
Page #44
--------------------------------------------------------------------------
________________ SAL.MahanrJanArachanaKendra Acharya S assagaun Gyanmand sAdhusAdhvI pratikramaNa sUtra. kAma-sthakAma nara niyanipasasthihi // jaM jjhAyai bahudarisaNadha bahunAmapasiddhA, so johaamaNakamalabhasala suha pAsa pabaddha // 9 // bhayavinbhalaraNajaNiradasaNa dharahariasarIraya, taralianayaNa visuNNa suNNa gggir||21|| IN gira karuNaya // taI sahasatti saraMti huMti nara nAsia-gurudara, maha vijjhavi sajjhasai pAsa! bhayapaMjaraku jara ! // 10 // paI pAsa vi viasaMtanittapatrAMtapavittiya-bAhapavAhapavUtarUtaduha-dAha supulaiya // maNNai maNNu sa|uNNu puNNu appANaM sura-nara, iya tihuaNaANaMdacaMda! jaya pAsa jiNesara! // 11 // tuha kallANamahesu ghaMTaTaMkArava| pillia, valliramalla mahallabhatti suravara gaMjullia // hallupphalia pavattayaMti bhavaNehi mahasava, iya tihuaNa ANaMdacaMda! jaya pAsa suhabbhava // 12 // nimmalakevala kiraNaniyaravihuriatamapahayara, daMsiasayalapayatthasattha AI vittharia pahAbhara! // kalikalusiajaNaghUaloyaloyaNaha agoyara ! timiraha niruhaya pAsanAha! bhuvaNattaya-IN diNayara! // 13 // tuha samaraNajalavarisasittamANavamai-meiNi, avarAvaramuhumatthabohakaMdaladalarehaNi // jAyaDU | phalabharabhariya haripa duhadAhaaNovama, iya mahameiNivArivAha disa pAsa maI mama // 14 // kaya avikalakallANavalli | ullUriyaduhavaNu, dAviasagga-pavamgamagga duggaigamavAraNuM // jaya jaMtuhajaNaeNa tujhaM jaMjaNiyahiyAvaha, ramma | dhammu so jayau pAsa jaya jaMtupiAmahu // 15 // bhuvaNA-raNanivAsa daria paradarisaNadevaya, joiNi-pUaNa|khittavAla-khudAsura-pasuvaya / / tuha uttaha-sunaTTha muTTha avisaMTulu ciTThahi, isa tihuaNavaNasIha pAsa! pAvAda| ICT // 21 // For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ SAIL.Mahavir.jain ArmdhanaKendra www.kobatirtm.org. Acharya Shri Kasagar Gyarmandir |paNAsahi // 16 // phaNiphaNaphAraphuraMtarayaNakararaMjianahayala, phaliNIkaMdala-dala-tamAla-nilluppalasAmala! kamaThAsurauvasaggavaggasaMsaggaagaMjia, jaya paJcakkha jiNesa pAsa! thaMbhaNayapurahia // 17 // maha maNu tarala pamANu ne ya vAyA vi visaMThulu, niyataNuravi aviNayasahAvu alasavihilaMghalu // tuha mAhappu pamANu deva! kAruNNapavittau, iya mai mA avahIri pAsa pAlihi vilvNtu||18|| kiM kiM kappira Na ya kaluNu kiM kiM va na jaMpiu, kiM va na cihiu kihu deva dINayamavilaMbiu // kAmu na kiya niSphalalalli ahmahehiM duhattaI, taha vina pattau tANu kiMpi paI pahu! paricattiI // 19 // tuhu sAmiu, tuhu mAya-bappu, tuI mitta-piyaMkaru, tuhu~ gai, tuhaM| maha, tuhaM ji-tANu, tuhaM guru, khemakaru / / ha duhabharabhAriu varAu rAola nibhaggau, lINau tuha kamakamalasaraNu jiNa pAlahi caMgau / / 20 // paI kivi kayanIroya loya kivi pAviyasuhasaya, kivi mai-maMtamahaMta kevi | kivi sAhiya sivapaya / kivi gaMjiariuvagga kevi jasadhavaliabhUala, maI avahIrahi keNa pAsa saraNAgayavacchala! // 21 // paJcuvayAranirIha nAha ! nippaNNapaoaNa, tuha jiNapAsa parovayAra karuNikaparAyaNa // sattu-mittasamacittavitti! naya-nidiasamamaNa, mA avahIria juggau bi maI pAsa niraMjaNa / / 22 / / hauM bahu vihaduhatattagattu tuhaM duhanAsaNaparu, hau~ suyaNahakaruNikaThANu tuhaM niru karuNAparu // hauM jiNapAsa asAmisAla IN|tuhUM tihuaNasAmia, jaM avahIrahi maI jhaMkhaMta iya pAsa na sohia // 23 // juggA-juggavibhAga nAha nhu| For Private And Pamonal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra sAdhusAdhvI // 22 // www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir joahi tuha samA, bhavaNuvayArasahAva bhAva karuNArasa-sattama // sama-visamaM kiM ghaNu niyai bhuvi dAha samaMtao! iya duhabaMdhava ! pAsanAha ! maI pAla dhuNaMta // 24 // na ya dINaha dINaya muvi annuvi kivi juggaya, jaM | joiviovayAru karai uvayArasamujjaya || dINaha dINu nihINu jeNa tuha nAhiNa cattau, to juggaDa ahameva pAsa pAlahi maI caMga / / 25 / / aha aNuvi juggayavisesu kivi maNNahi dINaha, jaM pAsa vi ubayAru karai tuha nAha samaggaha // sucia kila kalANu jeNa jiNa tumha pasIyaha, kiM akSiNa taM caiva deva ! mA mai avahI|raha // 26 // tuha patthaNa nahu hoi vihalu jiNa jANau kiM puNa, hau dukkhaDa niru sattacatta dukkau ussugamaNa // taM maNNau nimiseNa eDa eovi jai lagbhai, sacaM jaM bhukkhiyavaseNa kiM uMbaru pacai // 27 // tihuaNasAmia pAsanAha ! maha appapayAsiu kijjau jaM niyarUvasarisu na maNuM bahu jaMpiDa | aNNuNa jiNa jagi tuha samo vi dakkhiNNu-dayAsau, jai avagiNNasi tuha ji ahaha kiM hoisa hayAsau // 28 // jai tuha rUviNa kiNavi peapAiNa velaviyaDa, tavi jANuM jiNapAsa tumha ha aMgIkariau // iya mah icchia jaM na hoi sA tuha ohAvaNu, rakkhaMtaha niyakitti zeSa jujjai avahIraNu / / 29 / / eva mahAriha janta deva ehu nhavaNamahUsau, jaM aNaliyaguNagahaNa tumha muNijaNaaNisiddhau // iya maI pasiya supAsanAha thaMbhaNayapuradvia, iya muNivaru siriabhayadeva viSNava aniMdia / / 30. // iti zrIstambhanakatIrtharAjazrI pArzvanAthastavanam // For Private And Personal Use Only pratikramaNa sUtra.
Page #47
--------------------------------------------------------------------------
________________ SAL.Mahavir.jain ArmdhanaKendra www.kobatirtm.org Achery Shri Kassan Gyaandir // atha bRhacchAnti // bho bho bhavyAH zRNuta vacanaM prastutaM sarvametat, ye yAtrAyAM tribhuvanagurorAhatA bhktibhaajH|| teSAM zAntirbhavatu bhavatAmaIdAdiprabhAvAdArogyazrIdhRtimatikarI klezavidhvaMsahetuH // 1 // bho bho bhavyalokA iha hi bharatairAvatavidehasaMbhavAnAM samastatIrthakRtAM janmanyAsanapramkapAntaramavadhinA vijJAya // saudharmAdhi-IN patiH sughoSA ghaNTA cAlanAnantaraM / sakalasurAsurendraiH saha samAgatya / savinayamahadbhaddArakaM gRhItvA gatvA kanakAdrizRGge // vihitajanmAbhiSekaH zAntimudghoSayati // yathA tato'haM kRtAnukAramiti kRtvA // mahAjano yena gataH sa panthAH iti bhavyajanaiH saha sametya snAnapIThe snAtraM vidhAya / zAntimudghoSayAmi // tatpUjAyAtrAsnAtrAdimahotsavAnantaramiti kRtvA // karNa dattvA nizamyatAM nizamyatAM svAhA // OM puNyAhaM puNyAhaM prIyantAM prIyantAM bhagavanto'rhantaH sarvajJAH sarvadarzinastrilokanAthAstrilokamahitAH trilokapUjyAstrilokezvarAtrilokodyotakarAH // OM zrIkevalajJAnI, nirvANI, sAgaraH, mahAyazaH, vimalA, sarvA'nubhUtiH, zrIdharaH, dattaH, dAmodaraH, sutejAH, svAmI, munisuvrataH, sumatiH, zivagatiH, astAghaH, namIzvaraH, anilaH, yazodharaH, |kRtArthaH, jinazvaraH, zuddhamatiH, zivakaraH, syandanaH, sNprtiH| ete'tItacaturvizatitIrthakarAH // OM zrIRSabhaH, ajitaH,saMbhavaH, abhinandanaH, sumatiH, padmaprabhaH, supArzvaH, candraprabhA, suvidhiH, zItalA, zreyAMsA, vAsupUjyA, T-SSSS For Private And Pamonal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shr Mahavir.jain ArmdhanaKendra www.kobatirtm.org Acharya Shri Kalussagaran Gyanmandir pratikramaNa sUtra. sAdhusAdhvI vimalaH, anantaH, dharmaH, zAntiH, kunthuH, araH, malliA, munisuvrataH, namiH, nemiH, pArzvaH, vrdhmaanH| ete vartamA- nacaturvizatijinAH // OM zrIpadmanAbhaH, suradevaH, supArzvaH, svayaMprabhaH, sarvAnubhUtiH, devazrutaH, udyaH, peDhAlaH, poTilaH, zatakIrtiH, suvrataH, amamaH, niSkaSAyaH, niSpulAkA, nirmamaH, citraguptiH, samAdhiH, saMvaraH, yazodharaH, |vijayaH, malliH, devaH, anantavIryaH, bhadraMkaraH / ete bhAvicaturvizatitIrthakarAH, jinAH // zAntAH zAntikarA bhavantu OM munayo munipravarA ripuvijayadurbhikSakAntAreSu durgamArgeSu rakSantu vo nityam khAhA ||*shriinaabhiH, jita-| zatru:, jitAriH, saMvaraH, meghaH, dharaH, pratiSThaH, mahAsenanarezvaraH, sugrIvaH, dRDharathaH, viSNuH, vasupUjyaH, kRtavarma, siMhasenaH, bhAnuH, vizvasenaH, sUraH, sudarzana:, kumbhaH, sumitraH, vijayaH, samudravijayaH, azvasenA, siddhArthaH / ete vartamAnacaturvizatijinajanakA: // OM zrImarudevA, vijayA, senA, siddhArdhA, sumaGgalA, susImA, pRthivImAtA, lakSmaNA, rAmA, nandA, viSNu, jayA,zyAmA, suyazAH, suvratA, acirA, zrI, devI, prabhAvatI, padmA, vaprA zivA, vAmA, trizalA / iti vartamAnajinajananyaH, / / OM zrIgomukhaH, mahAyakSaH, trimukhaH, yakSanAyakaH, tumburuH, kusumaH, mAtaGgaH, vijayaH, ajitaH, brahmA, yakSarAjaH, kumAraH, SaNmukhaH, pAtAlaH, kinnaraH, garuDaH, gaandhrvH| yakSarAjaH, kuberaH, varuNaH, bhRkuTiH, gomedhaH, pArzvaH, brahmazAntiH / iti vrtmaanjinykssaaH|| OM cakrezvarI, ajitabalA, duritAriH, kAlI, mahAkAlI, zyAmA, zAntA, bhRkuTiH, sutArakA, azokA, mAnavI, caNDA,| // 23 // For Private And Pamonal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir viditA, aGkuzA, kandarpA, nirvANI, bulA, dhAriNI, dharaNapriyA, naradattA, gAndhAri, ambikA, padmAvatI, sidvAyikA, etA vartamAna caturviMzatitIrthaMkarazAsanadevyaH // OM hrIM zrIM dhRti-mati-kIrtti kAnti-buddhi-lakSmI- medhA vidyAsAdhana-praveza-nivezaneSu sugRhItanAmAno jayantu te jinendrAH // OM zrIrohiNI, prajJaptiH vajrazRGkhalA, vajrAGkuzA, cakrezvarI, puruSadattA, kAlI, mahAkAlI, gaurI, gAndhArI, sarvAstrA mahAjvAlA, mAnavI, vairUTyA, anusA, mAnasI, mahAmAnasI, etAH poDaza vidyAdevyo rakSantu vo nityaM svAhA // OM AcAryopAdhyAyaprabhRti cAturvarNasya zrI zramaNasaMghasya zAMtirbhavatu OM tuSTirbhavatu puSTirbhavatu // OM grahAcandrasUryAGgArakabudhabRhaspatizukrazanaizvararAhuketusahitAH salokapAlAH soma-yama-varuNa kubera- vAsavAditya-skanda - vinAyakAH ye cAnye'pi grAmanagarakSetradevatAdayaste sarve prIyantAM prIyantAM // akSINakozakoSThAgArA narapatayazca bhavantu khAhA // OM putra mitra bhrAtR-kalA-suhRt-svajana saMvandhibandhuvargasahitA nityaM cAmodapramodakAriNo bhavantu asmiMzca bhUmaNDalAyatananivAsinAM sAdhu-sAdhvI zrAvaka-zrA vikANAM rogopasarga-vyAdhi-duHkha- durbhikSa- daurmanasyopazamanAya zAntirbhavatu // OM tuSTi puSTi Rddhi-vRddhi-mAhUgalyotsavAH bhavantu sadA prAdurbhUtAni duritAni pApAni zAmyantu zatravaH parAGmukhA bhavantu khAhA / zrImate zAntinAthAya namaH zAntividhAyine / / trailokyasyAmarAdhIza mukuTAbhyarcitAdviye // 1 // zAntiH zAntikaraH For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shr Mahavir.jain ArmdhanaKendra www.kobatirtm.org Acharya Shri Kasagar un Gyarmandir pratikramaNa sUtra. sAdhusAdhvIzrImAna , zAnti dizatu me guruH // zAntireva sadA teSAM yeSAM zAntihe gRhe // 2 // OM unmRSTariSTa-duSTa-grahagati- // 24 // duHkhamadurnimittAdi // saMpAditahitasaMpannAmagrahaNaM jayati shaanteH||3|| zrIsaMghajagajanapadarAjAdhiparAjyasannivezAnAM ||gosstthikpurmukhyaannaaN vyaahrnnaiaahrecchaantim||4||shriishrmnnsNghsy shaantirbhvtu||shriipaurjnsy zA: ntirbhavatu, zrIjanapadAnAM zAntirbhavatu // zrIrAjAdhipAnAM zAntirbhavatu / zrIrAjasannivezAnAM shaantirbhvtu|| zrIgoSThikAnAM zAntirbhavatu // zrIpAramukhyANAM zAntirbhavatu // zrIbrahmalokasya zAntirbhavatu // OM khAhA OM svAhA OM hrIM zrIM pArzvanAthAya svAhA / / eSA zAnti-pratiSThA-yAtrAsnAnAdyavasAneSu zAntikalazaM gRhItvA, kuMkumacandana-karpUrAgarU-dhUpavAsa-kusumAJjalisametaH lAtrapiThe zrIsakasametaH zucizucitaravapuH puSpavastracaMdanAbharaNAlaGkRtaH puSpamAlAM kaNThe kRtvA, zAntimudoSapitvA ||shaantipaaniiyN mastake dAtavyamiti // nRtyanti nityaM maNipuSpavarSana , sajanti gAyanti ca maGgalAni // stotrANi gotrANi paThanti manAn , kalyANabhAjo hi jinAbhiSeke // 1 // zivamastu sarvajagataH parahitaniratA bhavantu bhUtagaNAH // doSAH prayAntu nAzaM, sarvatraM sukhano bhavantu lokAH // 2 // ahaM titthayaramAyA, sivAdevI tumha nayaranivAsinI // amha sivaM tumha sivaM, asubhovasamaM sivaM bhavatu svAhA // 3 // upasargAH kSayaM yAnti chidyante vinvlyH|| manaH prasannatAmeti pUjyamAne jinezvare ||4||srv maGgalamAGgalyaM, sarva kalyANakArakaM / pradhAnaM sarvadharmANAM, jainaM jayati zAsanam // 5 // For Private And Pamonal Use Only