________________
SAIL.Mahavir.jain ArmdhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
साधुसाध्वी
S
अपसंगेहिं । तीसाए मोहणीअठाणेहिं । इगतीसाए सिद्धाइगुणेहिं । बत्तीसाए जोग संगहेहिं । तित्तीसाए । प्रतिक्रमण आसायणाए । अरिहंताणं आसायणाए। सिद्धाणं आसायणाए । आयरिआणं आसायणाए । उवझायाणं सूत्र. आसायणाए । साहणं आसायणाए । साहुणीणं आसायणाए। सावयाणं आसायणाए । सावियाणं आसायणाए । देवाणंआसायणाए । देवीणं आसायणाए । इहलोगस्स आसायणाए । परलोगस्स आसायणाए । केवलिपन्नत्तस्सधम्मस्स आसायणाए । सदेवमणुआसुरस्स लोगस्स आसायणाए । सब्वपाणभूअजीवसत्ताणं आसायणाए । कालस्स आसायणाए । सुअस्स आसायणाए । सुअदेवयाए आसायणाए। | बायणारिअस्स आसायणाए। जं वाइद्धं बच्चामेलि अं । हीणक्खरं । अचक्खरं । पयहीणं । विणयहीणं | घोसहीणं । जोगहीणं । सुहुदिनं । दुहु पडिच्छियं । अकाले कओ सझाओ । काले न कओ सझाओ । असझाइए सझाइअं । सझाइए न सझाइअं। तस्स मिच्छामि दुक्कडं ॥ नमो चउवीसाए तित्थयराणं । उसभाइ महावीर पज्जवसाणाणं । इणमेव निग्गंथं पावयणं सचं अणुत्तरं । केवलि। पडिपुतं । नेआउ । संसुद्धं । सल्लगत्तणं । सिद्धिमग्गं । मुत्तिमग्गं । निजाणमग्गं । निव्वाणमग्गं । अवितहमविसंधि । सव्वदुक्खप्पहीणमग्गं । इत्थं ठिआ जीवा। सिज्झंति । बुज्झंति । मुञ्चति । परिनिव्वायंति। सव्वदुक्खाणमंतं करति । तं धम्म
॥ ३॥ सद्दहामि । पत्तिआमि । रोएमि । फासेमि । पालेमि । अणुपालेमि । तं धम्म सद्दहंतो। पतिअंतो। रोअंतो। फा-1
For Private And Pamonal Use Only