________________
Shun Mahavir Jain Aradhana Kondra
Acharya Sa Kasagar
Gyanmandir
संतो। पालंतो। अणुपालतो।तस्स धम्मस्सं केवलिपन्नत्तस्स। अम्भुडिओमि । अराहणाए विरोमि विराहणाए।। असंजमं परिआणामि, संजर्म उवसंपजामि । अबंभं परिआणामि, वंभ उवसंपज्जामि । अकप्पं परिआणामि। कप्पं जवसंपज्जामि । अन्नाणं परिआणामि, नाणं उवसंपज्जामि । अकिरिअं परिआणामि, किरिअं उवसंप-|
लामि । मिच्छत्तं परिआणामि, सम्मतं उवसंपज्जामि । अबोहिं परिआणामि, बोहिं उवसंपज्जामि । अमग्गं पNरिआणामि, मग्गं उवसंपज्जामि । जं संभरामि, जं च न संभरामि । जं पडिकमामि, जं च न पडिकमामि।
तस्स सब्बस्स देवसिअस्स अईआरस्स पडिकमामि । समणो हं संजय-विरय-पडिहय पञ्चक्खाण पावकम्मे । अनिआणोदिहिसंपन्नो मायामोसं विवजिओ ॥ अदाइज्जेसु दीवसमुद्देसु । पन्नरससु कम्मभूमीसु । जावंति| केवि साहू। रयहरण गुच्छ पडिग्गह धारा । पंचमहव्वयधारा। अठारसहस्ससीलंगधारा । अक्खआयारचरित्ता ते सब्वे सिरसा मणसा मत्थएण बंदामि ।। खामेमि सब्बजीवे, सब्वे जीवा खमंतु मे ॥ मित्ती मे सव्वभुएसु, वेरं मज्ज्ञ न केणई ॥१॥ एवमहं आलोइअ निदिअ गरहिय दुगंछि॥ सम्मं तिविहेण पडिकतो |वंदामि जिणे चउव्वीसं ॥२॥ इति ॥ साधु प्रतिक्रमण सूत्रम् ॥
॥६॥ पाक्षिक अतिचारः॥ 2 नाणंमि दंसणंमिअ । चरणंमि तवंमि तहय विरयंमि ॥ आयरणं आयारो।इय एसो पंचहा भणिओ ॥१॥
844
For Private And Pemon Use Only