________________
Shin Mahavir Jain Arachana Kondra
Acharya Shri Kasagaran Gyanmandir
N
॥१॥ सब्बाओ मुसाबायाओ वेरमणं ॥२॥ सब्बाओ अदिनादाणाओ बेरमणं ॥३॥ सव्वाओ मेहणाओ वेर मणं ॥४॥ सब्बाओ परिग्गहाओ वेरमणं ॥५॥ सवाओ राइभोअणाओ वेरमणं ॥६॥ । तत्थ खलु । पढमे भंते! महव्वए पाणाइवायाओ वेरमणं । सव्वं भंते! पाणाइवायं पचक्खामि ।से सुहम वा
RNबायरं वा । २। तमं वा ।३। थावरं वा । ४ । नेव सयं पाणे अइवाइज्जा । नेवन्नेहिं पाणे अइवायाविजा पाणे अचार्यते वि अन्ने न समणुजाणामि । जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि।तस्स भंते! पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । से पाणाइवाए चउविहे पण्णत्ते । तं जहा । दुव्वओ।१। खित्तओ। २। कालओ।३। भावओ। ४ । दवओ णं पाणाइवाए छसु जीवनिकाएसु । खित्तओ णं पाणाइवाए सब्बलोए । कालओ णं पाणाहवाए दिआ था, राओ वा । भावओ णं पाणाइबाए रागेण वा, दोसेण वा। जं पि य मए इमस्स धम्मस्स केवलिपण्णत्तस्स । अहिंसालक्खणस्स। सच्चाहिटिअस्स ।विणयमूलस्स । खंतिप्पहाणस्स । अहिरण्णसोवन्निअस्स । उवसमप्पभवस्स । नवबंभचेरगुत्तस्स । अपयमाणस्स । भिक्खावित्तिअस्स । कुक्खिसंबलस्स । निरग्गिसरणस्स । संपखालिअस्स । चत्तदोसस्स । गुणग्गाहिअस्स । निविआरस्स । निवित्तिलक्खणस्स । पंचमहब्बयजुत्तस्स । असंनिहिसंचयस्स । अविसंचाइअस्स । संसारपारगामिअस्स । निव्वाणगमणपज्जवसाणफलस्स। पुन्धि अन्नाण
90SA
For Private And Pemon Use Only