________________
SALMahavir.Jain AradhanaKendra
www.kobatirtm.org
Acharya Shri Kalussagaran Gyanmandir
मिच्छामि दुकडं ॥८॥ सुअदेवआ भगवई । नाणावरणीअकम्मसंघायं । तेसिं खवेज सययं । जेसिं सुअसायरे भत्ती ॥१॥ इति पाक्षिकसूत्रं समाप्तं ॥ ७ ॥
॥८॥श्री पाक्षिकखामणा.॥ | इच्छामि ग्वमासमणो पिअं च मे जंभे । हठाणं । तुठाणं । अप्पायंकाणं । अभग्गजोगाणं । सुसीलाणं ।। सुब्बयाणं । सायरिय उवज्झायाणं । नाणेणं । दसणेणं । चरित्तेणं । तवसा । अप्पाणं भावेमाणाणं । बहुसुभेण मे दिवसो पक्खो, (चाउमासिओ, संवच्छरिओ) वइक्रतो । अन्नो य भे कल्लाणेणं । पजुवट्टिओ। सिरसा, मणसा, मत्थएण बंदामि ॥१॥ तुम्भेहिं सम्मं ॥ इति ।। गुरुवचनं ।। | इच्छामि स्त्रमासमणो । पुब्बि चेइआई वंदित्ता । नमंसित्ता । तुभहं पायमूले। विहरमाणेणं । जे केह बहुदेवसिआ। साहुणो दिट्ठा समाणा बा, वसमाणा वा, गामाणुगामं दुइजमाणा वा । राइणिआ संपुच्छंति। उमराइणिआ वंदंति । अज्जया बंदंति । अज्जियाओ बंदंति । सावया वंदति । साचियाओ वंदंति । अहं पि निस्सल्लो। निकसाओ तिकट्ठ। सिरसा, मणसा, मत्थएण बंदामि ॥२॥ अहमवि वंदामि चेहआई॥इति ।। गुरु०॥
इच्छामि खमासमणो । अन्भुहिओ हं। तुन्भण्डं । संति । अहाकप्पं वा। वत्थं वा । पडिग्गहं वा । कंबलं
14
For Private And Pamonal Use Only