Book Title: Sadhu Pratikraman Sutrani Tatha Sadhu Vidhi Prakash
Author(s): Kshamakalyan Upadhyay
Publisher: Govindjibhai Harshi Punshi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
+45237-57
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
।
चहुं वा । २ । अणुं वा । ३ । धूलं वा । ४ । चित्तमंतं वा । ५ । अनित्तमंतं वा । ६ । नेव सर्व परिग्गहं परिगिरिजा । नेवन्नेहिं परिग्गहं परिगिन्हाविजा । परिग्गहं परिगिण्हते व अन्ने न समणुजाणामि । जावलीबाए। तिविहं तिविहेणं मणेणं, वायाए, कारणं न करेमि । न कारवेमि । करंनं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिक्कमामि । निंदामि । गरिहामि । अप्पाणं बोसिरामि ॥ से परिग्गहे चउब्विहे पण्णत्ते । तं जहा । दंबओ । खितओ । कालओ । भावओ । दव्वओ णं परिग्गहे सचित्ताचित्तमीसेसु दवे स्वितओ णं परिग्गहे सब्बलोए । कालओ णं परिग्गहे दिआ बा, राओ वा भावओ णं परिग्गहे अप्परधे वा, महग्घे वा, रागेण वा, दोसेण वा । जं पि य मए इमस्स धम्मस्स केवलिपण्णत्तस्स । अहिंसालक्खणस्स । सचाहिडिअस्स । विणयमूलस्स । स्वतिष्पहाणस्स । अहिरण्णसोबन्निअस्स । उवसमप्पभवस्स । नवयंभचेरगुत्तस्स । अपयमाणस्स । भिक्खावित्तिअस्स । कुक्खिसंबलस्स । निरग्गिसरणस्स । संपक्वालिअस्स । चत्तदोसस्स । गुणग्गाहि अस्स । निव्विआरस्स । निव्वित्तिलक्वणस्स । पंचमहन्वयजुत्तस्स । असंनिहिसंचयस्स । अविसंवाइअस्स । संसारपारगामिअस्स । निव्वाणगमण पंज्जवसाणफलस्स । पुवि अन्नाणयाए । असवणयाए । अबोहियाए । अणभिगमेणं । अभिगमेण वा । पमाएणं । रागदोसपडिबद्धयाए । बालयाए । मोहयाए । मंदयाए । किड्डयाए । तिगारवगुरुयाए । चउक्कसाओवगएणं । पंचिंदिअवसहेणं । पडिपुन्नं भारियाए ।. साया
For Private And Personal Use Only
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50