Book Title: Sadhu Pratikraman Sutrani Tatha Sadhu Vidhi Prakash
Author(s): Kshamakalyan Upadhyay
Publisher: Govindjibhai Harshi Punshi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
साधुसाध्वी ॥ १७ ॥
www.kobatirth.org.
Acharya Shri Kalassagarsun Gyanmandir
वा पायपुच्छणं वा । श्यहरणं वा । अक्खरं वा । पयं वा । गाहं वा । सिलोगं वा । सिलोग वा । अहं वा । हेडं वा । पसिणं वा । वागरणं वा । तुम्भेहिं । यत्तेण दिनं । मए अविणएण । पडिच्छिअं । तस्स मिच्छामि दुक्कडं ॥ ३ ॥ आयरियसंतिअं ॥ इति ॥ गुरुवचनं ॥
इच्छामि खमासमणो । अहमपुव्वाई । कयाई च मे । कियकम्माई । आयारमंतरे । विणयमंतरे । सेविओ । सेवाविओ। संगहिओ । उवग्गहिओ । सारिओ । वारिओ । चोइओ । पडिचोइओ । चिअत्ता मे । पडिचोयणा । अब्भुडिओ हं । तुम्भण्हं तवतेयसिरीए । इमाओ चाउरंतसंसारकंताराओ । साहहु । नित्थरिस्सामि तिकहु । सिरसा, मणसा, मत्थएण वंदामि ॥ ४ ॥ नित्थारगपारगा होह ॥ इति ॥ गुरुवचनं ॥ ८ ॥
इति पाक्षिकक्षामणा संपूर्णा ॥ ॥ ९ ॥ दशवैकालिकके २ अध्ययन ॥
धम्मो मंगलमुकि । अहिंसा संजमो तवो ॥ देवा वि तं नमसंति । जस्स धम्मे सया मणो ॥ १ ॥ जहां दुमस्स पुष्फेसु । भ्रमरो आवियइ रसं । न य पुष्कं किलामेइ सो अ पीणेइ अप्पयं ॥ २ ॥ एमेए समणा वृत्ता । जे लोए संति साहुणो ॥ विहंगमा व पुष्फेसु । दाण-भत्तेसणे रया ॥ ३ ॥ वयं च वित्तिं लग्भामो । न य कोइ | उवहम्मर || अहागडेसु रीयंते । पुष्फेसु भ्रमरा जहा ॥ ४ ॥ मनुकारसमा बुद्धा । जे भवंति अणिस्सिया ।।
For Private And Personal Use Only
प्रतिक्रमण सूत्र.
॥ १७ ॥
Loading... Page Navigation 1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50