Book Title: Sadhu Pratikraman Sutrani Tatha Sadhu Vidhi Prakash
Author(s): Kshamakalyan Upadhyay
Publisher: Govindjibhai Harshi Punshi

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अहावरे तच्चे भंते ! महत्वए अदिन्नादाणाओ वेरमणं । सव्वं भंते! अदिन्नादाणं पञ्चखामि । से गामे वा । १ । नगरे वा । २ । अरण्णे वा । ३ । अप्पं वा । ४ । बहुं वा । ५। अणुं वा । ६ । धूलं वा । ७ । चित्तमंतं वा । ८ । अचित्तमंतं वा । ९ । नेव सयं अदिन्नं गिरिहला । नेवन्नेहिं अदिष्णं गिन्हाविज्ञा । अदिण्णं गिरते वि अन्ने न समणुजाणामि । जावज्जीवाए तिविहं तिविहेणं मणेणं, वायाए, कारणं न करेमि । न कारवेमि । कस्तं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिक्कमामि । निंदामि । गरिहामि । अप्पाणं वोसिरामि ॥ से अदिण्णादाणे चव्विहे पण्णत्ते । तं जहा । दव्वओ । १ । खित्तओ । २ । कालओ । ३ । भावओ । ४ । दव्वओ णं अदिन्नादाणे गहणधारणिज्जेसु दब्बेसु । वित्तओ णं अदिन्नादाणे गामे वा नगरे वा, अरण्णे वा । कालओ णं अदिन्नादाणे दिआ वा, राओ वा । भावओ णं अदिन्नादाणे रागेण वा, दोसेण वा । जं पिय मए इमस्स धम्मस्स केवलिपन्नत्तस्स | अहिंसालक्खणस्स । सच्चाहिद्विअस्स । विणयमूलस्स । स्वतिंप्पहाणस्स । अहिरण्णसोवण्णियस्स । उवसमप्पभवस्स । नवबंभचेरगुत्तस्स । अपयमाणस्स । भिक्खावित्तियस्स । कुक्खिसंबलस्स । निरग्गिसरणस्स । संपक्खालियस्स । चत्तदोसस्स । गुणग्गाहियस्स । निव्विआरस्स । निव्वित्तिलक्खणस्स । पंचमहव्वयजुत्तस्स । असंनिहिसंचयस्स | अविसंवाइयस्स । संसारपारगामिअस्स । निव्वाणगमणपज्जवसाणफलस्स । पुडिंब अन्नाणयाए । असवणयाए । अबोहियाए । अणभिगमेणं । अभिगमेण वा । पमाएणं राग For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50