Book Title: Pravachan Parikamma Part 01
Author(s): Devratnasagar
Publisher: Shrutgyan Prasaran Nidhi Trust
View full book text
________________
१०
तृप्त्यष्टकम् पीत्वा ज्ञानामृतं भुक्त्वा, क्रियासुरलताफलम् ।
साम्यताम्बूलनास्वाद्य, तृप्तिं याति परां मुनिः ||१|| (१) ज्ञानामृतं-शान३५ अमृत पीत्वा-पीने क्रिया सुरलता फलम्-3या३५ ४८५वृक्षy ३१ भुक्त्वा-माईने साम्यताम्बूलम्-सममा ३५ ताबूत आस्वाद्ययावाने मुनिः-साधु परां-अत्यंत तृप्ति-तृतिने याति-पामे छे. (૧) જ્ઞાનરૂપ અમૃત પીને, ક્રિયા રૂપ કલ્પવેલડીના ફળ ખાઈને અને સમતા રૂપ તાંબૂલનો આસ્વાદ કરીને મુનિ ઉત્કૃષ્ટ તૃપ્તિને પામે છે.
स्वगुणैरेव तृप्तिश्चेदाकालमविनश्वरी ।
ज्ञानिनो विषयैः किं तै-थैर्भवेत्तृप्तिरित्वरी ||२|| (२) चेत्-ठो ज्ञानिन-शानीने स्वगुणैः-पोताना शान थी एव-४ आकालम्-डंभेश। अविनश्वरी-विनाश न पामे तेवी तृप्ति-तृति भवोत्-थाय (तो) यैः-मनाथी इत्वरी-थोड। नी तृप्ति-तृप्ति (छ) तै:- ते विषयैःविषयोथी किम्:- शु? (विषयोनी शी ४३२ छे?) (૨) જ્ઞાનીને પોતાના જ્ઞાનાદિ ગુણો વડે સદાકાળ વિનાશ ન પામે તેવી તૃપ્તિ થતી હોવાથી ક્ષણિક તૃપ્તિ કરનારા વિષયોની જરાય પડી હોતી નથી.
या शान्तैकरसास्वादाद् भवेत्तृप्तिरतीन्द्रिया ।
सा न जिह्वेन्द्रियद्वारा. षड्रसास्वादनादपि ||३|| (३) शान्तैकरसास्वादात्-शान्त३५ मद्वितीय २सना अनुभवथी अतीन्द्रिया
न्द्रियोथी न अनुभवी शय तेवी या-8 तृप्ति :-तृप्त भवेत्- थाय साते जिह्वन्द्रियद्वारा-। इन्द्रियथी षड् रस-आस्वादनात्-७ २स यापवाथी अपि-५। न- नथाय.
ARRIMARRIERASANNA
२ ८४
R EASINI MEANIYASANATARIKARANASIAN EMAILYRTRENDINTERVERELP८. sinYMESHREE KYTREET

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336