Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir इंफडन्तास्यु र्द्वि ठगनास्तु स्त्रियोमनाः ॥ द्वि ठान्ताः स्वाहान्ताः । नपुंसका नमोन्ताः स्युरित्युक्तामन व स्त्रिधा । छिन्नादिदृष्ट मन्त्रास्त्रे पालयन्ति न साधकम् । कि नो रुद्धः शक्ति होनः पराङ्मुख उदाहृतः ॥ ब घिरो नेत्रहीनश्च कीलितास्तुं भितास्तथा ॥ दग्ध स्त्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः॥ मेदितश्च सुषुप्तश्च मदोन्मतश्च मूर्कितः॥हृतवीर्यश्च भीमश्च प्रध्वस्तो बालकस्तथा ॥ कु मारवा प्रौढेो वद्धो निस्त्रिंशक स्तथा ॥ निर्बीजः सिद्धि हीनश्च मन्दः कूटस्तथा पुनः । निरंशः सत्व ही नश्व के करोबीज हीन क :: धूमिना लिङ्गि· तौस्पाती मोहितक्त सुधार्त्तकः ॥ अनि हेप्प्रोङ्गः हीनः स्वानि क्रुद्धः समीरितः ॥ अतिक्रूरश्व सव्रीड : शान्त मानस एव च। स्थानभ्रष्टस्तु विकलश्चातिवृद्धः प्रकीर्त्तितः॥ निस्नेहः पीडितश्वापि वक्ष्या अञ्चलक्षणम्॥ मनोर्य स्नादिमध्या -ने या निलं बीजमुच्यते ॥ संयु मुक्तं वा स्वराक्रान्तस्त्रिधा पुनः ॥ चतुर्धपञ्चधावा यस मन्त्रविन्न सञ्ज्ञकः ॥ स्वराक्रान्त ॥ अघोरेभ्योथ हाम्॥ घोरेभ्यो थ ही म्। घोरघोर तरेभ्यश्च हूं। सर्वतः सर्व सर्वेभ्यो झैं म । नमस्ते अस्तु रुद्ररूपेभ्योद्रो म् । इत्यु हरणम्॥ आदिमध्यावसानेषु भू बीज इयलां छितः॥ क्रुद्धो मन्त्रः सविज्ञे मोभुक्तिम वर्जितः ॥ भूबीजं लकारः । माया त्रितख श्री बी जरा बहीनस्तु मोमनुः ॥ त्रितत्वप्रणवः हुंकारोवारा वः फेङ्कारः शक्ति हीनः सकथितो यस्यमध्येन विद्यते ॥ का नवी जे मुखै माया शिरस्य कुश मे ववा॥ अङ्कुशः क्रो ङ्कारः। असौ पराङ्मुखः प्रोक्तो यो मन्त्रौबिन्दुसंयुतः॥ आद्यन्तमध्ये चिन्दुवी For Private And Personal

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 755