Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रसं| नत्रव्योमेतिहकारः।मनरितिचतुर्दशस्वरः दण्डोनुस्वारःमूलाधारेवन्हिमण्डलेज्योतिर्मन्नन्तदुपरिमाध्यमन्त्रसञ्चिन्त्य ५ ज्योतिर्मनातेजसादहेदितिाकशोदके नजनप्रवर्णप्रोक्षणमनोः। तेनमन्त्रेण विधिवदेत दाप्यायनंमतम्।मन्त्रेणवारिणा मन्त्रतर्पणतर्पणस्मृतमाताम्रपानेमन्वंविलिख्यमन्त्रान्तेअमुकंमन्वन्तर्पयामिनमइतितर्पयेतातारमायारमायोगोम नोपनमुच्यतेजिप्यमानस्यमन्त्रस्यगोपनत्वप्रकाशनम्।संस्कारादशसंप्रोक्तासर्वतन्लेषुगोषिताः।पुनरपिशिवगीताया मप्यक्त।सर्वान्कामानवाप्नोतिमनुष्यःकम्बलासनेकिष्णा जिनेभवेन्मुक्तिर्मोक्षश्रीमाप्रचर्मणिाकुणसनेभवेद्वानमारोग्यं पत्रनिर्मितोप्रामखोदयुखोवापिजपपूजांसमाचरेत्।पाषाणेदुःखमामोतिकाष्ठेनानाविधान्गदानावस्त्रेस्लियमवाप्नो तिभूमौमत्रोनसियति॥अथगरुडकसोक्तप्रकारेणासननियमोलिख्यतापरण्यासुखसंपनिीिग्यदारुकासनम्।त णासनेयोहानिःपल्लवेचितविभ्रमाअभिचारादिकेनीले रक्तंवश्यादिकर्मणिावंशासनेदरिद्रः स्यात्साषाणेन्माधिपादन मादर्भासनेतपोवद्धिःप्रजाडिस्तरत्नकोगिरिगोष्ठपरिस्पन्दनवारण्याश्रमाद्दाादेशा:पुण्याजपस्कैनेयत्रवारोचतेम नागदेखेकगुणजप्यनयान्तहिगुणंभवेतागवाङ्गोष्ठेशतगुणंअग्न्यागारेशताधिकमासिद्धक्षेत्रेषतीर्थषदेवतायाश्वसन्नि रामः चौसिहस्त्रशतकोटिस्पादनन्तविप्लुसन्निधौ।अध्यमग्निमादिसंब्राह्मणदेवमन्दिरमानदीजलाशयञ्चैवष्टष्ठकत्सज्जपे ५ For Private And Personal

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 755