Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र. सं. शाक्षराः। विकलास्ते विधीयन्ते शतं सार्द्धशतन्तु वा । शतद्वयं द्विनवति एक होनोथवापि वा। शतत्रयं वा यत्संख्यं निस्ने हास्ते ४ समीरिताः । चतुःशतान्यथारम्पयावद्वर्णसहस्रकम्। अति वृद्धः प्रयोगेषु परित्यज्यः सदा बुधैः । सहस्राणीपिका मन्त्रादण्ड कापीडिता दूयाः । द्विसहस्राक्षरा मन्त्राः खण्डशः शतधाताः । ज्ञातव्या स्त्रोत्र रूपा स्तोमन्त्रायते यथास्थिताः । तथाविद्या व बोद्धव्यामन्त्रिभिः काम्यकर्मसु । दोषानेतान विज्ञाय यो मन्त्रानूज येते जडः। सिद्धिर्नजायते न स्वकल्प कोटिशतैरपि । क्षेप कग्रन्थोपि योग्यतावशालिख्यते । दग्धषट् कर्ण गोमन्त्र स्त्रस्तः स्यादधिकैर्जपान्। गर्विन स्त्वविधिप्राप्राः शत्र बौवै रिकोष्ट गाः। बा | लालध्व सरप्रामावृद्धा गुर्वक्षरान्विताः । निर्जिताः कर्म बाहुल्या दलसाः सखवर्जिताः। खण्डीभूतास्त्वं राजापात् अङ्ग- हीनास्व | संवृताः। सानुनासिकाः । आकालविनियोगे नमूर्च्छिताः स्वाप गाज्न पात्। मन्त्राः पंनेषु पठनादन्यवर्णैस्तु की लिताः। रुद्धा विस ज्ज्ञका प्राशदुःखाबैरिसमन्विताः । अपूर्ण नोपदिष्टा ये शीण वीर्यास्तु ते मताः । सदा प्रयोगात कुण्ठ संश्लिष्टता तिबिलम्बनात रुग्णाः प्रलय नैजीयात् अन्य मन्त्रैः सहाविला । उपेश्यावस्था याजा या द्वै षम्याट्वमानिताः । पञ्चविंशतिरुद्दिष्टा दोषास्तान् शम ये गुरुः। बन्धनं योनिमुद्रायां मन्त्राणां वीर्ययोजनम्। उभ यं बोधयन् शिष्यान् सं रशे दुरुरात्मवान्। गुरोर्लक्षणमेतावदादि रामः मान्यन्तुवेदयेत्। आदिमान्सविहीना स्तुवर्णस्युः शरदभवत्। तस्मादितरएवासौब्रूयान्तरादहङ्क· तिः । यदहङ्कारविज्ञा ४
For Private And Personal

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 755