Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तु । इति विशिष्य मन्त्र देवताप्रकाशिका या मुक्तम् । सूर्यस्याग्रेगुरोरिन्दोद्दीप स्पन जलस्य च । विप्राणाञ्च गवाज्यै वसनि धौशस्य तेजपः । एतेषु ते वासनेषु एकस्मिन्नेवासिनः । स्वगुरु गणाधिपादीनू वन्देत तत्रका र उच्यते । ॐ स्वस्ति श्री परमशि वानाथ पादाय शेषगुरु पारंपर्यत्रमेण स्वगुरु नाथ पादाम्बुजं यावत्ताय त्र गौमि । ॐ श्री गुरुभ्यो नम इति मूर्ध्निसं वन्द्याअथ वा ब्रह्मा यशष गुरु पारंपर्य क्रमेणस्व गुरुनाथपादाम्बुजं यावत्तावत्र णौमि । गुङ्ग· रुभ्योनमतिदक्षिणा से । गङ्गणपतयेन म तिवा मांसे । दुं दुर्गायैनम इतिवा मोरु देशे। सङ्के न पा लायन मइति दक्षिणोरु देशेस सरस्वत्यैनमइतिवक्रे पंपरा त्मनेन मुर्तिह्ये संबन्ध पुनर्वामहस्ततलेन दक्षिण हस्तं कूर्परदेशादारभ्यः नलान्तं सुदर्शनास्त्रमन्त्रेणवैणवदेवताविषये । शैवेतु । पाशुपतास्त्रेणा इतरविषयेत्। ब्रह्मास्त्रेण विन्यसेत् । सुदर्शनास्त्र मन्त्रस्तु । ॐ सहस्रा हुँफ डिति । पाशुपतास्त्र मन्त्र स्तु । वामदेव ऋषिः । पतिश्छन्दः। पशुपतिर्देवता । ॐ श्रीं पशुपतये हैं फडिति। ब्रह्मास्त्रमन्त्रस्तु । ॐ तपः सत्यात्मने अश्वायफ डिति । कूर्परं नामामणिबन्धादूर्ध्वदेशः । मणिबन्धोनाम हस्त नलस्य मूलदेशः। पुनर्वामेपीत रेणा हस्ततलेन तथैव कृत्वा । ||पुनवी महस्ततलेन दक्षिणस्या पर देशे कु र्यरत आरभ्याग्र नथैवेत रस्यापी तरे णन्यस्त्वापुनरपितत एवार भ्यइतरेतरेणहस्त अतलेन इतरेतरस्य हस्तस्य सकल देशे पितैनै वास्त्र मन्त्रेणन्यस्त्वा पुनर्हस्ततलयोरन्योन्य संहतिजध्वनित्रयेण तालत्र पारख्येन
For Private And Personal

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 755