Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नान्म त्समो जायते नरः । अनादिक्रम संसिद्धा मातृकाद्यन्न योजनात्। तादात्म्य सिद्धि तांवि द्धिसर्व मन्त्रार्थविग्रहम् । इत्यादि। हि जातीनान्तु संस्कारं वेदो कंसमुदाहृतम्। अन्येषामपिवर्णा नांबि द्ययासमुपाचरेत्। निधने विद्ययादा हो अन्य त्सर्व समाचरे त्। यथाशक्तिवस्त्रालङ्कारादिभिः विद्यया विसृजेनमन्त्रीत्व विद्यया सिद्धि हे नवे साधकं पूज्य भोजयेत्। मन्त्राणान्दश कथ्य तेसंस्काराः सिद्धिदायिनः। जन न जीवनं पञ्चान्ताडनंबोधन त था। अथाभिषेको विमलीकरणाच्या यने ततः । तर्पणं दीपनं गति दशैतामन्त्रसंस्क्रियाः। मन्त्राणां मातु कामध्यादु डा रोज ननं स्मृतम्। मातृकावर्णान् तण्डुले विलिख्यतद्विधानेन संपूज्यतन्म ध्याद्भीष्टमन्त्रवर्णपठनं मातृ का मध्यादुद्धार। प्रणवान्तरितान् कृत्वा मन्त्र वर्णान् जपेत्सुधीः एतज्जीवनमित्याहुर्मान्त्रशा स्त्रविशारदाः । मन्त्रवर्णीन् स मालिख्य ताडयेज्ञन्द नाम्भसा । प्र येकं वायुनामन्त्री ताडनन्तदुदाहृतम्। विलिख्य मन्त्रन्त मन्त्रीप्र : करवीरजैः । तन्मन्त्राक्षर संख्यातैर्हन्या स्मृतम्। भूजैकुङ्क· मादि नामन्त्र विलिख्य वन्दि बीजेनक रवी र पुष्पैः शतवारन्ताडयेत् एतद्बोधन मित्यर्थः । स्वतन्त्रोक्त विधानेन मन्त्री मन्त्रार्ण संख्यया। अश्वत्य पल्लवैर्मन्त्रमभि | षिवे द्विशुद्धये । स्वतन्त्रोक्तेति। मन्त्रान्ते अमुकं मन्त्रमभिषिञ्चामि नमइत्यर्थः । संचिन्त्य मनसा मंन्त्र ज्योतिर्मन्त्रेणनिर्द है। त्। मन्त्रेम लत्रयं मन्त्री विमलीकरणंविदम्। आणवकार्मकमा पिकं मलत्रयम् । ताव्योमा ग्निमनुयुग्दण्डी ज्योति मनुर्मतः ।
For Private And Personal

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 755