Book Title: Prapanchasara Sangraha Author(s): Giryanendra Saraswati Publisher: Giryanendra Saraswati View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रचक्षतेसप्तवमनुबालःकुमारोष्टाक्षरःस्मृतः॥षोडशा! युवापीढश्वत्त्वारिंशल्लिपिमनः। त्रिंशदर्णऋतुःषष्ठिवमन्त्रः शताक्षरातःशताक्षर वापिरइत्यभिधीयतेोनवासोधृवयुतोमन निस्त्रिंशई रितः।यस्यावसानेदपशिशौचमध्य तः।शिखावर्मचसंस्थातांवौषट्फटकारएववा।शिवशक्त्यर्णहीनोवासनिर्वाजतिस्मतारषस्थानेषुफटकारः- यस्मि नदृश्यते।समनःसिद्धिहीनःस्वान्मन्दः पाशरोमनापतिशब्दोदशवाचकः।कूरएकासमनःसएबोकोनिरंशकाद्विवर्ण, सत्वहीनस्साच्चतुर्वर्णस्तु केकर: पडकाक्षरीबीजहीनः सार्थसप्ताक्षरोमन साईद्वादशववानिन्दितःसनुभूमितामाई|| सप्तत्वादिअन्तेन्यजनयोगेनज्ञेयमासाई बीजन यस्तदैकविंशतिवर्णकः। विंशत्यस्त्रिंशदोष स्वादालिडिन्तस्तुसः द्वात्रिंशदक्षरोमन्त्रोमोहितःपरि कीर्तितः।चतुर्विशतिवर्णो यःसप्तविंशतिवर्णकाक्षुधानःसतविज्ञेयो मन्त्रीदारियाय काएकादशासरोवापिपञ्चविंशतिवर्णकःत्रियोविंशतिवर्णोवामन्त्रोरप्तउदाहताष त्रिंशत्यर्णको मन्त्रापदिशपर्णकोपि वात्रिंशदेकोनवर्णोवाप्यङ्ग-हीनोविधीयते।अष्टाविंशत्यक्षरोयएकत्रिंशदयापिवाअतिक्रूररसगदितोनिन्दितःसर्वकर्म | सुचित्वारिंशतमारभ्यत्रिषष्ठिावदापतेतातावत्संरख्यानिगदितामन्त्राःसवीडसज्ञकापञ्चषष्ठ्यक्षरायेसुमन्त्रास्तेशानमा नसाः।एकोनशतपर्यन्तंपाषष्ट्यतरादितायेमन्त्रास्तेनिगदिताःस्थानभ्रष्टाव्हयाबुपैः॥त्रयोदशाक्षरीयेस्य मन्त्राः पदद। For Private And PersonalPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 755