Book Title: Prapanchasara Sangraha
Author(s): Giryanendra Saraswati
Publisher: Giryanendra Saraswati

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ब्दार्यस्नुअत्रैवोक्तादयाचदिव्यभावक्षिणुयारितान्य तोमवेदीक्षामननाक्तत्वपदस्यत्रायत तिमन्त्र उच्यतेभय तः॥निदीक्षामहिमामत्रमहिमाचोक्तः॥तत्रभमततिभेदवासनाग्रन्थिरूपतइति । पुनरपिदीक्षायाभवश्यकर्त व्यताअत्रैवोक्ताादेवादिकस्याप्यथमानुपादेपैत्रादिकस्याप्यथवत्सरस्य॥आदिंसमारभ्यसमग्रसंपद्यननदीक्षावि धिमारभेत्॥इति दीक्षाकालश्चतदवश्यकर्त्तव्यताचोभयामित्युक्तमाक्रमदीपिकायांचोकमाऋतेययासन्त तजापि नोनिसिद्भिनय दास्यतिमन्त्रपूगति ययेतिदीक्षयेत्यर्थः॥दीक्षाकालश्चक्रमदीपिकायामप्युक्तः॥चैत्रेकवेतन्मा मिकमीजपक्षे पुण्यीभूयोदेशिकामाप्यदीक्षामातेनानज्ञातःपूर्व से वोहितीयेमासिहादश्यामारभेतामलायामि निस्विंक्रमदीपिका यांदीक्षाकालउक्तः॥मेधाक्षिणामूर्तिकल्पेतु दीक्षा दिनाविनामवंभक्तानांशीप्रसिद्धिदामिति ॥ भक्तश्वेदीसानपेसा उक्ताच॥अथपुनःसप्तमेपटलेमातकासरस्वतीविधानमुक्तम्।तदारभ्यसर्वमन्नानास मादिकान् साङ्गान्ससाध्यान् सपूजाविधीनसयनान्सकलंशविधानान्सपुरश्चर्याविधानान् सप्रयोगविधानाच वक्ष्यतिष्यादींश्चाङ्गानिच मन्त्रीश्या प्रसिद्धसमित्युष्यफलानांनामानिचावरणमन्त्रांश्चस्वरूपेणैववक्ष्यायन्त्राणिच प्रयागाश्वसव्याख्यानरूपेणवस्यतित्रप्रथमत्तावन्मातकादिसवेमन्त्रजपारम्पविधानमस्मिन्नेवशास्त्रपाषष्ठपटला। For Private And Personal

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 755