Book Title: Prapanchasara Sangraha Author(s): Giryanendra Saraswati Publisher: Giryanendra Saraswati View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir प्रस दो।।अथपुनराचम्य गुरुवाग्वदनोविष्टोपविष्टःसन् प्राणायामसलिपिन्यासंकत्वेन्यादिनन्थे रुक्तेनप्रकारेणार्थ नोव २ याप्रथमं शुद्धोदकेनस्नात्वानिर्मलवसनोधौतपाणिपादाननआचान्तः पवित्रकरमपंद्रमस्तकोवात्रिपुंडमस्त । कोबा प्रामुखउदङ्मुखोवापद्मासनेयोनिमुद्रासनेस्वस्तिकासनेवोपविशेतापद्मासनप्रकारस्तुसम्मेलनगोपालन्या । सविधानेउक्तः।।सत्यपादनमुपादाय दक्षिणोपरिविन्यसेनानथैवदक्षिणपादसत्यस्योपरिविन्यसेता विष्टभ्यकारि रो। ग्रीवनामा ग्रन्यस्तलोचनः॥पह्मासनंभवेदेतत्सर्वेषामपिपूजितमिति॥स्वस्तिकामनन्तु योगशास्त्रउक्तम्॥जा नूरित रेकलासम्यक् पादतलेउभऋजुकायःसमासीतस्वस्तिकंतत्प्रवक्ष्यते।योनिमुद्रासनन्तशिवगीतायामुक्तम्। पत्यप लिंगदेस्थाप्यदक्षिणज्यध्वजोपरि॥योनिमुद्राबन्धएवंभवेदासनमुत्तमम्॥योनिमुद्रासनेस्थित्वाप्रजपेद्यःममाहिना यं कंचिदपिवामन्त्रतस्य स्युःसर्वसिद्धियः॥हीनारुद्धास्तंभिताश्चकीलितामूर्छितास्तथा।सुप्तामनाहीनवीयर्यादग्धास्त्रस्ना। रिपक्षका बालयौवन मन्त्रावर द्धामन्त्राश्च येमताः॥योनिमुद्रासनेस्थित्वामनानेवंविधान जपेत्॥ तस्य सिध्यन्तितेम त्रानान्यस्यतुकथज्वनेति।।अभदुष्टमन्त्रोद्देशश्चतल्लक्षणानिचशारदातिलकोक्तप्रकारेण लिख्यन्न।।मन्त्र विद्याविभागे रामः नहि विधामन्त्रजातयः। मन्त्राः पंदेवतामन्त्राविद्यास्त्रीदेवतास्मताः। एस्त्रीनपुसकात्मानोमन्त्राःमममागिताः॥ मन्त्र For Private And PersonalPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 755