________________
[१५५] विज्जा न खोडा विज्जा न पख्खोडाविज्जा, न आयाविजा न पयाविज्जा, अन्नं मुसंतं वा, संफुसंतं वा, विनंतं वा, पवितं वा अख्खोतं वा, पख्खोमंतं वा, आयावंतं वा, पयावतं वा, न समजा पिज्जा, जावज्जोवाए, तिविहं तिविदेणं, मणेणं, वायाए, काएणं, न करेमि, न कारवेमि, करंतंऽपि खन्ने न समजाणामि, तस्स जंते, पक्किमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ॥२॥ से भिरकू वा, जिरकूणी वा, संजय - विरय-पमिदय-पच्चख्खाय पावकम्मे, दिखावा, रायो वा, एगओ वा, परिसागयो वा, सुत्ते वा जागरमाणे वा, से अगणिं वा, इंगालं वा, मुम्मुरं वा, अचिंच वा, जालं वा, अलायं वा, सुद्धा गणिं वा, उक्कं वा, न जंजिज्जा, न घटिज्जा, न भिदिज्जा, न उज्जा | लज्जा, न पज्जालिज्जा, न निव्वाविज्जा, अन्नं न उंज्जाविज्जा, न घट्टाविजा, न भिंदा विज्जा, न उज्जालाविज्जा, न पज्जालाविज्जा, न निव्वावाविज्जा, अन्नं उज्जैतंवा घहूं