Book Title: Prakaran Ratna
Author(s): Nagardas Pragjibhai
Publisher: Nagardas Pragjibhai

View full book text
Previous | Next

Page 227
________________ २२२] जजा॥६॥ अमजमंसासि अमबरीआ, अ. जिक्खणं निविगई गया अ॥ अनिक्खणं कानसग्गकारी, सज्झायजोगे पयो हविजा ॥७॥ ण पडिन्नविजा सयणासणाई, सिज्ज निसिज्ज तह नत्तपाणं ॥ गामे कुले वा नगरे व देसे, ममत्तनावं न कहिं पि कुजा ॥७॥ गिहिणो वेवामियं न कुजा, अनिवायणवंदणपूअणं वा असंकिलिटेहिं समं सविता, मुणी चरित्तस्स जयो न हाणी॥ ए॥ण या खन्नेज निजणं सहायं, गुणाहियं वा गुणो समं वा ॥ श्को वि पावाइं विवजयंतो, विहरिज कामेसु असजमाणो ॥१०॥ संवबरं वा वि परं पमाणं, बीअं च वासं न तहिं वसिजा ॥ सुत्तस्स मग्गेण परिज निक्खू, सुत्तस्स अत्यो जह थाणवेश ॥११॥ जो पुवरत्तावररत्तकाले,संपिक्ख अप्पगमप्पएणं ॥ किंमे कम किंच मे किच्चसेसं, किं सकणिज्जं न

Loading...

Page Navigation
1 ... 225 226 227 228 229 230