________________
[१५४] न भिंदिज्जा, अन्नं नालिहाविज्जा, न विलिदा विज्जा, न घट्टाविज्जा, न जिदाविज्जा, अन्नं आलितं वा, विलितं वा, घट्टतं वा, भिदतं वा, न समणुजाणिज्जा, जावज्जीवाए तिविहं तिविदेणं, मणेणं, वायाए, काएं, न करेमि, न कारवेमि, करंतंऽपि अन्ने न समजाणामि, तस्स जंते, परिक्रमामि, निंदामि, गरिहामि, अप्पाणं वो सिरामि ॥ १ ॥ से भिख्खू वा, जि. ख्खूणी वा, संजय विश्यपडिय पच्चख्खाय पावकम्मे, दिखावा, राओ वा, एगओ वा, परिसागोवा, सुत्तेवा, जागरमाणे वा, से उदगं वा, असं वा, हिमं वा, महियं वा, करगं वा, दरतणुगं वा, सुद्धोदगं वा, ऊदलं वा वत्थं, ससद्धिं वा कार्य, ससद्धिं वा वत्थं, नामुसिज्जा, न संफुसिज्जा नाविलिज्जा, न पविलिज्जा, न अख्खोडिज्जा न पखखोडिज्जा, न छायाविज्जा, न पयाविज्जा, अन्नं नामुसा विज्जा, न संफुसाविज्जा, न च्या विलाविज्जा, न पविला