Book Title: Prakaran Ratna
Author(s): Nagardas Pragjibhai
Publisher: Nagardas Pragjibhai

View full book text
Previous | Next

Page 205
________________ (२०० स्सुयं पवासिज्जा, पुल्लेज्जन विणिबियं ॥४॥ हलं पायं च कायंच, पणिहाय जिइंदिए, अ. वीण गुत्तो निसिए, सगासे गुरुणो मुणी॥४५॥ नपक्खयो नपुर, नेवकिच्चाण पियो नयऊरं समासेज्जा चिट्ठज्ञा गुरुणंऽतिए॥४६॥अपुडियो ननासेज्जा नासमाणस्स अंतरा, पिछि मसं नखाएज्जा, मायामोसं विवज्जए ॥४७॥ अपचियं जेण सिया, बासु कुप्पेज्ज वा परो, सव्वसो तं ननासेज्जा,नासं अहिय गामिणि ॥धादिहें मियं असंदिकं,पडिपुन्नं वियं जिय, अयं पिर मणु विग्गं, भासं निसिर अत्तवं ॥४ए ॥ यायार पन्नति धरं दिठिवायमऽहिद्यगं, वयं विखलियं नच्चा, न तं उवहसे मुणो॥५०॥ नस्कत्तं सुमिणं जोगं, निमित्तं मंत नेसज्जं;गिहिणो तं न आश्के, नूयाऽहिगरणं पयं ॥५१॥ अन्न पगढ़ लयणं, नएद्य सयणासणं; उच्चारजूमि संपन्नं, शनि पसु विवज्जियं ॥ ५५ ॥ विवित्ताय जवे सिज्जा, नारीणं नलवे कह; गिाह संथवं

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230