________________
(२०० स्सुयं पवासिज्जा, पुल्लेज्जन विणिबियं ॥४॥ हलं पायं च कायंच, पणिहाय जिइंदिए, अ. वीण गुत्तो निसिए, सगासे गुरुणो मुणी॥४५॥ नपक्खयो नपुर, नेवकिच्चाण पियो नयऊरं समासेज्जा चिट्ठज्ञा गुरुणंऽतिए॥४६॥अपुडियो ननासेज्जा नासमाणस्स अंतरा, पिछि मसं नखाएज्जा, मायामोसं विवज्जए ॥४७॥ अपचियं जेण सिया, बासु कुप्पेज्ज वा परो, सव्वसो तं ननासेज्जा,नासं अहिय गामिणि ॥धादिहें मियं असंदिकं,पडिपुन्नं वियं जिय, अयं पिर मणु विग्गं, भासं निसिर अत्तवं ॥४ए ॥ यायार पन्नति धरं दिठिवायमऽहिद्यगं, वयं विखलियं नच्चा, न तं उवहसे मुणो॥५०॥ नस्कत्तं सुमिणं जोगं, निमित्तं मंत नेसज्जं;गिहिणो तं न
आश्के, नूयाऽहिगरणं पयं ॥५१॥ अन्न पगढ़ लयणं, नएद्य सयणासणं; उच्चारजूमि संपन्नं, शनि पसु विवज्जियं ॥ ५५ ॥ विवित्ताय जवे सिज्जा, नारीणं नलवे कह; गिाह संथवं